OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 23, 2018

अतिशैत्येन कम्पते  उत्तरभारतम्,  
काश्मीरे अतिकठिनशीतस्य समयः आरब्ध:। 
-साक्षी चौरसिया
    नवदेहली > देहलीसमवेतं समस्तोत्तरभारतम् अतिकठिनशैत्येन  प्रभावोऽस्ति। देशस्य राजधान्यां देहल्यां न्यूनतमं तापमानं पञ्च डिग्री सेल्सियस् इति अङ्कितमस्ति। यद्यपि काश्मीरे चत्वारिंशत्दिवसाणां अत्यधिक शैत्यस्य ऋतुः "चिल्लईं कलां" आरब्ध:। राष्ट्रियराजधान्यां शुक्रवासरे न्यूनतमतापमाने कञ्चित् वर्धनं भूत्वा ४.७° डिग्री सेल्स्यस् अभवत्। इत: पूर्वं गुरुवासरे चत्वारः डिग्री सेल्सियस् इति तापमानेन सह अस्मिन् ऋतोः सर्वाधिकं शीतदिनमासीत्। वातावरण-विभागाधिकारिणोक्तम् यत् - शुक्रवासरे न्यूनतमं तापमानं ऋत्वानुसारेण त्रयः डिग्री न्यून: अभवत् तथा च प्रातः सार्धाष्ट वादने आर्द्रतायाः स्तरः प्रतिशतं नवाशीति  अङ्कितमभवत् ।
     काश्मीरे स्थानीया भाषायां "चिल्लई कलां" इति नाम्ना चत्वारिंशत् दिनानां सर्वाधिकं भीषणं शैत्यदिने शुक्रवासरे शुष्ककालेन समारब्धम्। सानु प्रदेशे  शैत्यप्रकोपः अधुना प्रचलति एव,  यतो हि राज्ये न्यूनतमं तापमानमत्याधिकं न्यूनमासीत्। वातावरण-विज्ञानविभागस्य अधिकारिभिः उक्तं यत् - "चिल्लई कलां" काले निरन्तरं हिमपातं भविष्यति। तथैव अधिकतमं तापमाने निरन्तरं ह्रास: भवत्येव। शुक्रवासरे चिल्लई कलां इत्यस्य प्रारम्भः जातः। 
   "चिल्लई कलां" इत्यस्यावधि: जनवरीमासस्य एकत्रिंशत् दिनाङ्के समाप्ता भविष्यति। किन्तु तस्मात्पश्चादपि काश्मीरे  अतिशैत्यस्य दुष्प्रभावः प्रचलिष्यन्ति।