OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 9, 2018

अतिवेगेन वर्धमानेषु २० नगरेषु १७ नगराणि भारते एव।
      नवदिल्ली> विश्वे  अतिवेगेन वर्धमानेषु विंशति नगरेषु सप्तदश नगराणि भारते इति आवेदनम्। २०१९ -२०३५ संवत्सरयोः मध्ये वर्धिष्यमाणानां नगराणां पट्टिका ओक्स्फोड् एक्णोमिक्स् नाम संस्थया प्रकाशिता। बंगलूरु, हैदराबाद्, चेन्नै नगराणां वर्धमानमापने इदानीमेव पुरतः भवति इति आवेदने निगदितम्। सूरत् नगरः भवति २०१९-२०३५ संवत्सरयोः मध्ये संवर्धमानेषु प्रथम स्थाने। आग्र, बंगलूरु, हैदराबाद नगराणि सूरत् नगरस्य पृष्टतः एव सन्ति। नागपुर् तिरुपुर् राजकोट् तिरुच्चिरप्पल्ली, चेन्नै विजयवाड नगराणि अपि पट्टिकायां स्थानमावहन्ति। रत्नव्यवसायमण्डलम् ऐ टि मण्डलं च  सूरत् नगरस्य त्वरितवर्धनाय हेतुः भविष्यति। 
        इदानीं विश्वनगरेषु प्रथमस्थाने न्यूयोर्क् एव भवति। टोकियो, लोस् आञ्चलीस्, षाङ्हायि च पथम श्रेण्यां तिष्टन्ति।