OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 23, 2018

२३ वस्तुनां जि.एस्.टि मानं लघूकृतम्। 
  नवदिल्ली >  नववत्सरादारभ्य त्रयोविंशति वस्तूनां पण्यसेवनकरमानं - जि एस् टि - लघूकरिष्यति। वित्तमन्त्रिणः अरुण् जय्ट् ली वर्यस्य आध्यक्षे संवृत्ते जि एस् टि समित्युपवेशने आसीदयं निर्णयः। 
   २८% करदायकानि  सप्त उत्पन्नानि करदायकत्वात् पूर्णतया अपाकृतानि। उच्चतमं २८%करमानं आडम्बरवस्तूनां कृते अवधीकर्तुं निर्णयमभवत्! इदानीं प्रतिशतं पञ्च इति माने करदायकानि शाकानि शीतीकृतशाकानि च करदायित्वात् अपाकृतानि।