OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 25, 2018

अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजनप्रवाहः अत्यभूतपूर्वः

  कालटी> तिरुवैराणिक्कुलं महादेव मन्दिरे अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजन प्रवाहः अत्यभूतपूर्वः तथापि विना विलम्बम् ईश्वरदर्शनाय अवसरः अस्ति। 'वेर्च्वल् क्यू', उपरितलपथं च यथार्हं योजयित्वा  आदर्शरूपेण सम्मर्दान् नियन्त्रितुं सक्षमा अभवत् देवालयसमितिःl  पङ्क्तिषु स्थीयमानान् भक्तान् आतपात् त्रातुं पर्णैः आतपत्राणं निर्मितम् अस्ति। भक्तानां सुरक्षायै निरीक्षणछायाग्राहिण्यः स्थापिताः सन्ति। सर्वेषां कृते  घृतयवागू, शुद्धजलं लघु भोजनं च  विना शुल्कं दीयन्ते। उष्‌ण रक्षायैः पर्णत्राणे विद्युत् व्यजनानि च संस्थापितानि। अतः सर्वेषां क्लेशं विना मन्दिरं प्राप्तुं शक्यते इति मन्दिर समितेः अध्यक्षः अकबूर् कुञ्ञनियन् नम्पूतिरिप्पाट् महोदयेन उक्तम्। सुगमदर्शनाय नूतन सुविधाः अत्युपकारकाः भवन्ति इति समितेः  सचिवः रातुल् रां महोदयेन च उक्तम्।