OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 31, 2019

रक्षाकर्तारः स्वस्य अभिलाषाः अपत्यानाम् उपरि मा स्थापयन्तु - नरेन्द्रमोदी।
     नव दिल्ली> प्रतिशिशु स्वकीया शक्तिः क्षमता च स्तः रक्षाकर्तारः तेषां अभिलाषाः अपत्यानम् उपरि मा स्थापयन्तु इत्यपि तेनोक्तम्। नवदिल्यां समारब्धायां 'परीक्षा पर चर्चा'याम् आसीत् रक्षाकर्तृन्  उद्दिश्य मोदिनः ईदृशः उपदेशः।
      राष्ट्रे राष्ट्रान्तरे च अध्ययनं कुर्वाणः छात्राः सन्दर्भे अस्मिन् भागभाजः आसन्। ओण्लैन् स्पर्धायां भागं स्वीकृतेषु लक्षद्वयं छात्रेषु द्विसहस्रं छात्राः चर्चार्थं चिताः। रष्य, नैजीरिया, इरान्, नेपाल्, कुवैत्, सौदी अरेब्य, सिङ्गपूर् राष्ट्रेभ्यः छात्राः भागं ग्रहीतवन्तः आसन्। " परीक्षायाः  पूर्वं भवन्तः अनेन भाषणेन शान्ताः भविष्यन्ति इति न वदामि। किन्तु इयं परीक्षा भविष्यनिर्णया वा एकस्मिन् कक्ष्यातः अन्य स्मिन् प्रति प्रवेशाय वा इति स्वयमेव प्रष्टव्यम्।  प्रश्नानां उत्तराणि लभते चेत्  मनसः सम्मर्दः लघू भविष्यति। रक्षाकर्तॄणाम् मनसाम् आधिः कथं लघूकर्तुं शक्यते इति कश्चन छात्रः प्रश्नम् अपृच्छत्।  रक्षाकर्तारः स्वस्य अभिलाषाः अपत्यानाम् उपरि मा स्थापयतु इति तेन प्रत्युत्तरवत् उक्तम्।

Wednesday, January 30, 2019

"सुकर्म एव अन्तकाले कार्यं ददाति"  -स्वामी दिव्यानन्दगिरिः
वार्ताहरः-अमित ओली
     कनखलः(हरिद्वारः) > व्यक्तिः सुकर्म  न करोति तर्हि अन्ततो गत्वा मृत्योः मुखं एव पतति। जगत्यस्मिन् यः कोऽपि वा भवतु स्वकीयानां सम्बन्धिनां वा कर्मणा स्वयं रक्षणं कर्तुं न शक्नोति। एतादृशः मनुष्यः रिक्तहस्तेनैवान्तसमये मृत्युं प्रति गच्छति। स्वामी जी अमुंं विचारं  श्री रघुनाथमंदिरे माघमहात्म्यस्य कथाकथने प्रकटितवान्। तथा तत्रोपस्थितवन्तः सर्वे श्रद्धालवः श्रद्धया स्वामीजीनां  उपदेशं श्रुतवन्तः। स्वामी दिव्यानन्देन उक्तं यत् मनसि एव स्वर्गः भवति तथा मनसि एव नरकः भवति। व्यक्तिः स्वयमेव गृहं परिवारञ्च स्वर्गतुल्यं करोति। मनुष्यस्य स्वभावनायाः उपरि सर्वं निर्भरं करोति। यथा कुरुक्षेत्रे कौरवाणां पाण्डवानाञ्च मध्ये युद्धं भवति तथैवास्माकं मनस्यर्हनिशमिच्छानां तथा तृष्णानाञ्च युद्धं चलायमानं भवति। शिवमहिम्नः  बोधनावसरे स्वामी जी कथयति यत् सम्पूर्णजगत्    शिवमेवास्ति। यथा अधंकारे रज्जूः सर्पवदेव प्रतिभाति तथैव मायायाः प्रभावेन परमात्मनः शिवस्य शुद्धस्वरुपं जगदेतत् स्वप्नवत् विभाति। मायायाः भ्रान्त्यैव भगवन्तं न पश्यन्ति जनाः। अत एव सत्संगेन सन्तशरणेन च परमात्मनः अनुभवं कर्तुं शक्यते। वेदान्ताचार्यः स्वामी विवेकानन्दः अप्यकथयत्  मनुष्यः यत्किमपि वदेत् वारशतं चिन्तयित्वा वदेत्, तथा च यत्किमपि कुर्यात् वारसहस्रं चिन्तयित्वा एव कुर्यात्,यतोऽहि तेषां परिणामः अग्रे अवश्यमेव दृश्यते। अतएव कुकर्म त्यक्त्वा नम्रं भूत्वा स्वजीवनं भोक्तव्यम् इति ज्ञानमाध्यमेन ते सर्वान् भगवद्दर्शनं कारितवन्तः।
अमेरिकायां समापयिष्यति सुदीर्घः कार्याविराम:, डॉनल्ड् ट्रम्पेन कृतं सन्धिपत्रेषु हस्ताक्षरम्
-साक्षी चौरसिया

   वाशिङ्ग्टन्, प्रेट्र> वर्धितानां राजनैतिकदलानां समक्षम् अन्ततः अमेरिकायाः राष्ट्रपतिः डॉनल्डट्रम्पः नतमस्तकः अभवत्। ट्रम्पेन शुक्रवासरे पञ्चत्रिंशत् दिवसेभ्य: प्रचलित: कार्याविराम:  इत्थम् अस्थायीरूपेण समापनाय प्रस्तावे हस्ताक्षरङ्कृतम्। यतो हि तेन स्पष्टीकृतं यत् मैक्सिको देशस्य सीमायां भित्तिनिर्माणस्य प्रस्तावेन सः कोऽपि सामञ्जस्यं न स्थापयिष्यति।


    अर्थसङ्कल्पे भिन्नमतस्य कारणेन दिसम्बरमासस्य द्वाविंशति: दिनाङ्कतः अमेरिकायां आंशिककार्य विरामाभियानं प्रचलति स्म। मैक्सिको-देशस्य ट्रम्पेन अर्थसङ्कल्पे मेक्सिकोदेशस्य सीमायां सुरक्षाभित्रे निर्माणाय पञ्चदशमलवसप्त-अर्बुदडॉलर (प्रायशः चत्वारिंशत्-सहस्र-कोटि-रुप्यकाणि) इत्यस्य धननिध्यां प्रावधानस्य इच्छा प्रकटिता। डेमोक्रेट्स्दलीयैः एतस्य एषा इच्छा अस्वीकृता। एतेन कारणेन अर्थसङ्कल्पः अस्वीकृतः तथा च प्रायशः चतुर्थांश- प्राशासनिकविभागानां कार्यं स्थगितम्। एतेन अष्टलक्षं कार्यकर्तारः अवकाशाय गन्तव्याः स्म, वेतनेन विना कार्याणि करणीयानि स्म। अमेरिकायाः ऐतिह्ये एषः सर्वातिविशालः षट् डौण् इति अभियानमासीत्। दीर्घकालात् षट् डौण् एतेन, अमेरिकायाः जनेष्वपि रोगाणां उपजीविनं आरम्भः। नैतावदेव अपि तु सीमासुरक्षायाः विषये ट्रम्पस्य पक्षं स्वीकृताः जनाः अपि द्वयोः पक्षयोः क्रूरव्यवहारेण अप्रसन्ना: अभवन्। एतस्यां स्थित्यां जनानां विरोधः तथा च राजनैतिकबलस्य कारणेन ट्रम्पेन तस्मिन् प्रस्तावे हस्ताक्षरं कृतम्, यस्मिन् अस्थायी रूपेण कार्यविरामसमापनस्य विषये चर्चा कृता।


डोनाल्ड् ट्रम्पस्य परिचितः रोजर स्टोन् आरक्षणे अस्ति—

   भित्तेः निर्माणाय धननिधेरङ्गीकारं विहाय दास्यन्ति। फरवरीमासस्य-पञ्चदशात् दिनाङ्कात् पूर्वं सर्वकारस्य सर्वेषां कार्याणां कृते धननिधेरङ्गीकारं दास्यन्ते। एतेषु त्रिषु सप्ताहेषु सर्वे पक्षप्रवासिना युक्ता नीतिः अपि च भित्त्याः विषये व्यापकं विमर्शं करिष्यामः। एतेन कार्येण सर्वे सार्वकारिक-कार्यकर्तारः शीघ्रमेव शान्तिं प्राप्स्यन्ति। भित्तेः निर्माणाय धनं अनङ्गीकृतेऽपि कार्यविरामस्य समापनाय प्रस्तावे ट्रम्पस्य हस्ताक्षरं विशेषज्ञाः तस्य समर्पणभावं इति चिन्तयन्ति। ट्रम्पेन पूर्वोक्तं यत् धनं अनङ्गीकृते सः अर्थसङ्कल्पस्याभियाने स्वीकृतिं नैव दास्यति।
केन्द्रीयविद्यालयेषु हिन्दुधर्मप्रार्थना मास्तु इति याचिका - जनसञ्चारमाध्यमेषु याचिकां विरुध्य अभिमतानि प्रवहन्ति। 
      नवदिल्ली> केन्द्रीयविद्यालयेषु प्रार्थना हिन्दुधर्म संबन्धी इति आरोपणेन शीर्षन्यायालयस्य पुरतः याचिका पञ्जीकृता। सर्वकारेण सञ्चाल्यमानेषु विद्यालयेषु उपयुज्यमाना प्रार्थना हिन्दुधर्मसंबन्धी भवति  अतः तादृशी प्रार्थना रोधनीया इत्यस्ति याचिका। शीर्षन्यायालयस्य संविधानपीठे वादश्रवणः भविष्यति। कस्यचिदपि धर्मस्य प्रचारः सर्वकारस्य शिक्षासंस्थया क्रियते इति, न समीचीनः इत्युक्त्वा मध्यप्रदेशराज्यस्थेन विनायक षा इत्यनेन एव याचिका प्रदत्ता। असतो मा सद्गमया इति उपनिषन्मन्त्रं विरुद्ध्य आसीत् याचिका।  
     वार्तामिमामधिकृत्य समूहमाध्यमेषु विरुद्धविचाराः प्रचलिताः सन्ति। धर्मातिरिक्त ग्रन्थः उपनिषत् भगवद्गीतादयः इति लोके सर्वत्र सुविदितमेव। तथापि भारतसंस्कृतेः नाशमुद्दिश्य भारताभिमानरहिताः  केचन न्यायालयानां साहायेन कुत्सितकर्मणि व्यापृताः इति भूरिजनानां मतः।

Tuesday, January 29, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
      नमांसि, ध्येयमना: कार्यकर्ता सर्वदा एवं चिन्तयेत्- मम अनुसारं कार्यं न, अपि तु कार्यानुसारम् अहं भवेयम् इति। मम विचारानुसारम् इतरै: जीवनम्, आचरणं, कार्यं वा करणीयम् इति न,  अपि तु इतरेषाम् अपेक्षानुसारम् अहं मयि परिवर्तनम् आनीय इतरेषां विचारानुगुणं व्यवहारं कुर्याम्। इतरेषां स्वरै: सह मम स्वरं योजयेयम्, इतरेषां पदै: सह मम पदे सम्मिलिते स्याताम्। मित्राणि, एतादृशं जीवनम् एव वास्तविकं ध्येयजीवनम्। तदर्थं तादृशजीवनार्थं बद्धता एव ध्येयबद्धता। जयतु संस्कृतम् जयतु भारतम् । 

Monday, January 28, 2019

अस्य वर्षस्य शर्माजी पुरस्कारः डा. जी चन्द्रशेखरप्रभुवर्याय
   कोच्ची> प्रसिद्धसंस्कृतकवेः संस्कृतप्रचारकस्य वि. कृष्णशर्मणः स्मरणार्थं कर्मकुशलाय संस्कृताध्यापकाय विश्वसंस्कृतप्रतिष्ठानेन दीयमानः शर्माजीपुरस्कारः डा. जी चन्द्रशेखरप्रभुवर्याय सम्मानितम्। विश्वसंस्कृतप्रतिष्ठानस्य अध्यक्षः डा. पी के माधवमहाशयः पुरस्कारम् अदात्। नागपुरस्थ कविकुलगुरू कालिदासविश्वविद्यालयस्य व्याकरणविभागस्य अधिष्ठाता डा. सी. जी विजयकुमारवर्यः शर्माजी अनुस्मरणभाषणमकरोत्I कार्यक्रमे Sस्मिन् राष्ट्रपतिपुरस्कारेण सम्मानितस्य डा. जी गंड्गाधरमहोदयरस्य सम्माननमपि अभवत् । डा. एम् पी उण्णिकृष्ण वर्यः आशंसावचनानि प्रदात् । डा. एडनाट् राजन् नम्ब्यार् स्वागतं तथा डा. पीके शङ्करनारायण: कृतज्ञतां च अकरोत् ।

Sunday, January 27, 2019

प्रणब् मुखर्जी, नानाजी देश्मुख्, भूपन् हसारिका इत्येतेभ्यः भारतरत्नपुरस्कारः।
प्रणब्मुखर्जी                भूपन् हसारिका,        नानाजी देश्मुख्। 
 नवदिल्ली >  भूतपूर्वः राष्ट्रपतिः प्रणब् कुमार् मुखर्जी, भारतीय जनसङ्घस्य तथा राष्ट्रिय स्वयंसेवक सङ्घस्य च भूतपूर्वनेता नानाजी देश्मुखः, विश्रुतः सङ्गीतज्ञः भूपन् हसारिका इत्येते भारतरत्नपुरस्कारेण बहुमानिताः। राष्ट्राय दत्तां समग्रयोगदानं  परिगणय्य एव एतेभ्यः त्रयेभ्यः राष्ट्रस्य परमोन्नतबहुमतिः समर्पितः। 
   नानाजी, भूपन् इत्येताभ्यां मरणानन्तरबहुमतिरूपेणैव भारतरत्नं दीयमानमस्ति। विनयेन कृतज्ञतया च सह पुरस्कारं स्वीकरोमीति प्रणब् मुखर्जिना 'ट्विटर्' द्वारा स्वस्य प्रतिकरणं कृतम्।

Saturday, January 26, 2019

भारतस्य शक्तिं प्रदर्श्य गणतन्त्रदिनपथसञ्चलनम्
     नव दिल्ली> राष्ट्रं सैन्यबलेन शक्तियुक्तम् इति प्रमाणस्य विज्ञापनम् आसीत् सप्ततितमं गणतन्त्रदिनम्।  दक्षिणाफ्रिक्काराष्ट्रपति सिरिल् रामफोसः आसीत् कार्यक्रमस्य मुख्यातिथिः। पथसञ्चलने भारतस्य सुप्रधानाः आयुधाः प्रदर्शिताः। अमेरिकादेशतः समीपे काले क्रीणीतः एम् ७७७ होविस्टर् महानालिकायन्त्रः च प्रदर्शितेषु आसीत्। नवति (९०) निमेषपर्यन्तस्य पथ सञ्चलने राज्याणां केन्द्र-शासित प्रदेशानां च निश्चलदृश्यकलाः अपि आसीत्। महात्मागान्धिनः १५० तम जन्मदिनोत्सवानुबन्धतया निश्चलदृश्यानां विषयः महात्मागान्धिनः चरितान् आश्रित्य आसीत्।
   राष्ट्रपतिना रामनाथ कोविन्देन अभिवाद्यानि स्वीकृतानि। उपराष्ट्रपतिः वेङ्कय्यनायिडु, प्रधानमन्त्री नरेन्द्रमोदी, पूर्व प्रधानमन्त्री मन् मोहन् सिहः  प्रतिरोधमन्त्रिणी निर्मलासीतारामः च  भागं स्वीकृतवन्तः।

Friday, January 25, 2019

बिहारस्य पुत्री संयुक्त-राष्ट्र-अमेरिकायां सिनेटर घोषिता, श्रीमद्भगवद्गीताया शपथं गृहीतम्, गुञ्जायमाना "जय-हिन्द" इति सूक्तिः —
-साक्षी चौरसिया
      पटना>  बिहारस्य मुंगेरजनपदस्य निवासी मोनादासः अमेरिकायाः वाशिङ्ग्टन् राज्ये समाजतन्त्रदलस्य सिनेटर इति पदे घोषिता । विशेषवार्ता इदं यत् सा श्रीमद्भगवद्गीतां हस्ते स्थापयित्वा शपथं गृहीतवती, तथा च "जय-हिन्द, भारत माता की जय" इत्ययोः जयजयकारः अपि कृतम्। सा महात्मागान्धिनं, प्रधानमन्त्रिणं-नरेन्द्रमोदिनं च  प्रशंसां कृतवती। तया न केवलं शपथग्रहणार्थं मकरसङ्क्रमणस्य पर्वस्य चयनङ्कतम्, अपितु हिन्द्यां नमस्कारः, प्रणामञ्च उक्त्वा मकरसङ्क्रमणस्य शुभाशयाः अपि प्रदत्तः।

संबोधने आगतः बालिकानां शिक्षायाः विषयः —
      शपथग्रहणे अमेरिकी-सीनेट-एतेन स्वसंबोधने मोनादास-इत्येतया उदिता बालिकानां शिक्षायाः विषयः। तयोक्तं यत् एकां बालिकां शिक्षितकरणेन संपूर्णपरिवारः तथा भावीपरिवारोऽपि शिक्षितं कर्तुं शक्यते। तयोक्तं यत् सिनेटर इति रूपेण सा बालिकानां शिक्षां वर्धापनाय कार्यं करिष्यति। मोनां सीनेट हाऊसिंग स्टेबिलिटी एंड अफोर्डेबिलिट एंड कमेटी इत्यस्य सह-सभाध्यक्षायाः कार्यभारं प्रदास्यते।

Wednesday, January 23, 2019

उत्तरभारते हिमपात: अतिरूक्षः
- पुरुषोत्तमशर्मा
    नवदेहली> जम्‍मू-कश्‍मीरे हिमाचलप्रदेशे उत्‍तराखण्डे च पुन: हिमपात:, येनोत्‍तरभारते शीतप्रकोप: समेधित:। ऋतुविज्ञानविभागेनोक्तं यत् तीव्रपश्चिमविक्षोभेन वायो: चक्रवातीयगतिकारणेन च पश्चिमहिमालयक्षेत्रं पश्चिमोत्‍तरभारतस्य समतलक्षेत्राणि च प्रभावितानि। हिमस्‍खलनेन जम्‍मूकश्‍मीरस्य राष्‍ट्रियराजमार्ग: विगतेह्नि अपि बाधित:। पर्यटकस्थलानि हिमाच्छादिनानि विद्यन्ते। ऋतुविज्ञानविभागेन हिमाचलप्रदेशे उत्तराखण्डे च इतोऽपि वृष्टे: हिमपातस्य च सञ्चेतना प्रसारितास्ति।उत्‍तराखण्डस्य कतिपयजनपदेषु विद्यालया: पिहितास्सन्ति।
गणतन्त्रदिवसप्रयाणम् 
-पुरुषोत्तमशर्मा
    नवदेहली>  भारतस्य प्रमुखः राष्ट्रियपर्वः गणतन्त्रदिवसः शीघ्रमायोक्ष्यते। मुख्यकार्यक्रमस्य सज्जता त्वरया विधीयते। नवदिल्ल्याम् अद्य गणतन्त्रदिवसप्रयाणस्य गणवेशपूर्ण: पूर्वाभ्यास: भविष्यति।  एतदर्थं दिल्ल्यारक्षिबलेन प्रयाणमार्गे यातायातस्य सुचारुतया सञ्चालनस्य व्यापकप्रबन्धा: समुपकस्तिता: वर्तन्ते। आरक्ष्यनुसारेण पूर्वाभ्यास: प्रात: ०९:५० वादने विजयचौकस्थलादारभ्य  रक्तदुर्गं (लालकिला) यावत्  प्रचलिष्यति।
अफ्गान् राष्ट्रे सैनिककेन्द्रः भीकरैः आक्रमितः। 
शताधिकाः भटाः मृताः। 
उत्तरदायित्वं तालिबानेन स्वीकृतम्।
  काबूलः >अफ्गान् राष्ट्रे सैनिककेन्द्रे भीकराक्रमणं, १२६ सैनिकाः मृताः। मरणसंख्या वर्धयेदिति सूचना।काबूलस्य समीपस्थे सैनिककेन्द्रे आक्रमणं अभवत्। अस्य उत्तरदायित्वं तालिबानेन स्वीकृतम्। काबूल्तः चतुश्चतावारिंशत् कि.मी दूरे मैदान शहर्यां वर्तमावे प्रशिक्षणकेन्द्रे आक्रमणम् अभवत्।प्रशिक्षणकेन्द्रे भीकरैः कार्यानेन आक्रमितम्। पूर्वं द्वादश सैनिकाः एव मृताः इति सर्वकारेण उक्ताः आसन्।किन्तु अनन्तरं १२६ हताः इति सैनिकवक्ता अवदत्।

Tuesday, January 22, 2019

नेपाल-भूट्टानदेशयोः सन्दर्शनाय आधारपत्रम् सुविधायतेI 

   नवदिल्ली> १५ तः अधः  ६५ तः उपरि  वयस्केभ्यः भूट्टान् - नेपालयात्रिकेभ्यः यात्रायाः  प्रमाणपत्रवत् आधारपत्रमपि उपयोक्तुं शक्यते। आभ्यन्तरमन्त्रालयेन इयं विज्ञप्तिः प्रकाशिता। किन्तु १५ तः ६५ पर्यन्तम् एषा सुविधा उपयोक्तुं न शक्यते इति मन्त्रालयेन ख्यापितम् अस्ति इति पि टि ऐ वार्तासंस्थया आवेदितम्। भारतीयानां नेपाल-भूट्टानराष्ट्रसन्दर्शनाय पारपत्रं न आवश्यकम्। पास्पोर्ट्, निर्वाचनायोगस्य प्रत्यभिज्ञानपत्रम्, भारत सर्वकारस्य  छायाचित्रसंश्लिष्ट प्रत्यभिज्ञापत्रं वा एतदर्थम् उपयोक्तुं शक्यते। एतत् अतिरिच्य भवति आधारपत्रस्य नूतनोपयोगक्षमता।

Monday, January 21, 2019

कार्त्यायनी अम्मा कोमण्वेल्त् लेर्णिङ् अम्बासिडर् भविष्यति। 
       तिरुवनन्तपुरम् > षण्नवत्यां वयसि साक्षरता मिषनस्य परीक्षायां प्रथमपदं प्राप्तवती कार्त्यायनियम्मा कोमण्वेल्त् लेर्णिङस्य अम्बासिडर् भविष्यति। कोमण्वेल्त् लेर्णिङस्य उपध्यक्षः बालसुब्रह्मण्यः कार्त्यायनियम्मया सह मेलनानन्तरं तदधिकृत्य प्रख्यापनं कृतवान्।
     विदूरशिक्षायाः प्रचारः कोमण्वेल्त् लेर्णिङस्य लक्ष्यम्।  विविधराष्ट्रेषु आयुः अतिक्रम्य विजयं प्राप्तवतां चरितानि कोमण्वेल्त् मासिकायां प्रकाशयितुं प्रयत्नाः प्रचलन्ति।  सूचिकायां एषा कार्त्यायनियम्मा च अस्ति। साक्षरता परिषदः 'अक्षरलक्षम् इति परीक्षार्थं आगतायाः कार्त्ययनियम्मायाः चित्राणि समूहमाध्यमेषु आगतानि। अस्मिन् वार्धक्येयेपि अस्याः अध्ययनतत्परतां  प्रशंस्य अनेके प्रमुखाः अपि समागताः आसन्।कार्त्ययनि अम्मा इदानीं चतुर्थकक्ष्यायाः परीक्षार्थी भवति।
-डा जे अभिलाषः

Sunday, January 20, 2019

मेक्सिक्को राष्ट्रे तैलनालिकासरणौ स्फोटनम् - ६६ मृताः।  
 सप्तत्यधिकाः आहताः ; ८५ अप्रत्यक्षाः। 
मेक्सिको सिटी>  मेक्सिको राष्ट्रे तैलनिर्गमन-नालिकासरणौ प्रवृत्तेन  स्फोटनेन ततः सञ्जातया अग्निबाधया च ६६ जनाः मृताः। सप्तत्यधिकाः जनाः दाहव्रणिताः जाताः। तथा च ८५ जनाः अप्रत्यक्षाः अभवन्निति अधिकृतैरुक्तम्। 
 हिडाल्गो नामके राज्ये 'लाह्यूवेलिन् पान्' नगरे आसीदियं दुर्घटना। तैलचोराणां नियमविरुद्धव्यवहारा  एव दुर्घटनायाः भूमिकायाममिति प्राथमिकनिगमनम्। चौर्यवृत्या नालिकासरणौ  स्फोटिते तैलसङ्कलनाय जनानां यत्न एव दुर्घटनाव्याप्तिवर्धनाय कारणमिति पेमेक्स् नामकतैलसंस्थायाः अधिकृतैरुक्तम्। 
  तैलचोरणं तथा दुर्घटना च मेक्सिको राष्ट्रे सर्वसाधारणं भवति।
वैज्ञानिकपदानां स्थानात् संस्कृतं परित्यज्य कैरलीपदानि प्रयोक्तव्यायानि- केरलस्य मुख्यमन्त्री।
    तिरुवनन्तपुरम्> कैरलीभाषायां  उपयुज्यमानानि वैज्ञानिकपदानि   संस्कृतपदानि एव भवन्ति। संस्कृत-वैज्ञानिकपदानां स्थाने कैरलीभाषया निर्मितानि पदनानि प्रयोक्तव्यानि। अनेन एव कैरल्याः विकासः साध्यः  इति केरलस्य-मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्। सर्वविज्ञानकोशस्य सप्तदशतमस्य खण्डस्य प्रकाशनं कृत्वा भाणमाणः असीत् सः। सर्वेषाम् आङ्गलेयपदानां समानपदानि तमिल् भाषायां सन्ति। एतत्  एव भवति तमिल् भाषाविकासस्य आधारकारणम्। Boiling point इति साङ्केतिकपदस्य Tila nilai इत्यस्ति तमिल्, किन्तु कैरल्यां (Malayalam) क्वथनाङ्कम् इति संस्कृतपदमेव उपयुज्यते इति तेन उक्तम्।
      समीपकालात् आरभ्य छात्राणां अध्ययनपुस्तकात् संस्कृतपदानि परित्यज्य नूतन कैरलीपद-सन्निवेशनाय प्रयत्नः अस्ति।  शौचालयम् (Toilet) इत्यस्य 'शुचि मुरि' इति परिवर्तितम्। किन्तु 'शुचि' इति पदं संस्कृतभाषातः एव भवति। Boiling Point इत्यस्य கொதிநிலை Kotinilai इति संस्कृतस्य तत्भवरूपमेव इदानीमपि तमिल् भाषायाम् उपयुज्यन्ते|
वार्ता, छाया - अवलम्बः>  http://www.deshabhimani.com/news/kerala/news-kerala-18-01-2019/776624
लोकसभा निर्वाचनं  मार्च् प्रथमे सप्ताहे उद्घोषितुं सन्नद्धः निर्वाचनायोगः।
    नवदेहली> निर्वाचनायोगेन मार्च् प्रथमसप्ताहे लोकसभा निर्वाचन तिथिः उद्घोषिष्यति इति संस्तुतयः।जूण् तृतीये दिनाङ्गे  इदानीन्तन-लोकसभायाः  नियमिततिधिः समापयिष्यति।  केन प्रकारेण कियदवधिः कदा निर्वचनं प्रचालनीयम् इत्यादि विषयेषु निर्णयं स्वीकृत्यनन्तरं स्यात् तदीयदिनाङ्गस्योद्घोषणम्। सुरक्षा कार्यकतॄणां संख्या, तेषां विन्यासः निर्वाचनयन्त्राणि इत्यादिविषयेषु व्यक्तता आगन्तव्या। तानधिकृत्य संगोष्ठ्यः निर्वाचनायोगेन प्रारब्धाः इति प्रतिवेदनानि। विषयेषु तेषु निर्णयं भविष्यति चेत् मार्च् प्रथमे वारे एव निर्वाचन तिथिः उद्घोषिष्यति।

Saturday, January 19, 2019

एकदिनपरम्परा अपि भारताय। 
 मेल्बण् >   आस्ट्रेलियां विरुध्य निकषपरमम्पराप्राप्तिम् अनुगमयन् एकदिनपरम्परा अपि भारतेन प्राप्ता। तृतीये एकदिने सप्तभिः द्वारकैः आस्ट्रेलियां पराजित्य २-१ क्रमे परम्परा भारतेन प्राप्ता। आस्ट्रेलियां विरुध्य द्वन्द्वप्रतियोगितायां प्रप्रथमतया एव तद्राष्ट्रे भारतस्य परम्पराप्राप्तिः। प्राप्ताङ्कः - आस्ट्रेलिया ४८.४ क्षेपणचक्रे २३०धावनाङ्कैः सर्वे बहिःप्राप्ताः। भारतं तु ४९.३ क्षेपणचक्रे त्रयाणां ताडकानां विनष्टे २३४ धावनाङ्काः। 
   षट् द्वारकान् निपात्य आस्ट्रेलियन् ताडनस्य कशेरुकाभञ्जकः चक्रगेन्दकः युस्वेन्द्र चाहलः भवति क्रीडाश्रेष्ठः।

Friday, January 18, 2019

राजनैतिकविज्ञप्तिः नियन्त्रितुमुद्दिश्यते- फेस् बुक्। 
    न्युयोर्क्> राजनैतिकविज्ञप्ति प्रकाशनाय कर्कशव्यवस्था निश्चिता मुखपुस्तिकया। अस्मिन् संवत्सरे निर्वाचनं प्रख्यापितेषु  भारतादि राष्ट्रेषु व्यवस्था प्रबला भविष्यति। केषुचित् राष्ट्रेषु निर्वाचनकाले अन्येषां राष्ट्राणां हस्तक्षेपनिवारणम्,  प्रकाशितविज्ञप्तेः पृष्टतः कः इत्यादि विषयेषु सुतार्यताम् च  उद्दिश्य नूतनप्रक्रमः पर्यालोच्यते इति फेस् बुक् अधिकारिणा उक्तम्।
     अमेरिका ब्रिट्टन् ब्रसेल् इत्यादिषु राष्ट्रेषु क्रियमाणस्य सुतार्यताप्रक्रमस्य अनुबन्धतया भवत्ययम्। भारतम् अतिरिच्य ओस्त्रेलिया इस्रयेल् फिलिप्पीन्स् इन्दोनेष्या नैजीरिया राष्ट्रेषु संवत्सरेऽस्मिन् निर्वाचनं प्रचलिष्यति।
'रञ्जि ट्रोफी' क्रिक्कट् - केरलेन उपान्त्यचक्रं प्रविष्टम्। 
 वयनाट् >  अशीतिसंवत्सरात्मिकायाः रञ्जिट्रोफी क्रिक्कट् स्पर्धायाः चरिते इदंप्रथमतया केरलस्य उपान्त्यचक्रप्रवेशः। प्रतियोगिनं गुजरातदलं केरलं कन्दुकक्षेपेण न्यपातयत्।केरलाय ११३ धावनाङ्कानाम् उज्वलविजयः। 
  प्रतियोगितायाः तृतीये दिने १९५ धावनाङ्कानां विजयलक्ष्येण क्रीडाङ्कणं प्राप्तः गुज्रराज्यस्य ताडनव्यूहः ३१.३ क्षेपणचक्रे केवलं ८१ धावनाङ्कैः बहिर्नीतः। गुज्रदलस्य प्रारम्भकावभिव्याप्य ५ द्वारकान् प्राप्तः नायकः बेसिल् तम्पी तथा ४ द्वारकप्राप्तः सन्दीपवारियरः च केरलस्य विजयशिल्पिनौ।

Thursday, January 17, 2019

एकादशराज्येषु त्रयोदश नवीनकेन्द्रीय-विश्वविद्यालयानां निर्माणाय स्वीकृतिः — कैबिनेट्
-साक्षी चौरसिया
     नवदेहली > केन्द्रीयमन्त्रिमण्डलेण विगतेषु त्रिषु दिवसेषु देशे त्रयोदश नवीनकेन्द्रीय-विश्वविद्यालयानां निर्माणाय स्वीकृतिः प्रदत्ता। मंत्रिमण्डलेन एतस्य कार्यस्य कृते षड्शताधिकत्रिसहस्रं (3600) कोटि रूप्यकाण्यापि स्वीकृतिः प्रदत्ता।
      नवीनकेन्द्रीय-विश्वविद्यालयानां स्थापना केन्द्रीयविश्वविद्यालयस्य अधिनियमः, नवाधिकद्विशततमस्य (2009) वर्षस्यानुसारेण भविष्यति। बिहार, गुजरात, हरियाणा, हिमाचलप्रदेशः, झारखण्डः, कर्नाटक, केरल, ओडिशाः, पंजाब, राजस्थान, तथा तमिलनाडु एतेषु प्रत्येकं राज्येषु एकः तथा च जम्मूकाश्मीरराज्ये द्वौ-द्वौ केन्द्रीय-विश्वविद्यालयानां स्थापना भविष्यति।
     केन्द्रमन्त्री पीयूषगोयलेन प्रेसकॉन्फ्रेंस् मध्ये उक्तं यत् त्रयोदश केन्द्रीयविश्वविद्यालयानां आवर्ती व्ययस्य तथा परिसराणां कृते आवश्यक प्रार्थमिक स्वरूपस्य व्ययस्य च कृते मन्त्रीमण्डलेन (कैबिनेट) नवत्रिंशतधिक-षड्शत-त्रिसहस्र-दशमलव-त्रि द्वे (3,639.32) कोटिरूप्यकाय स्वीकृतिः प्रदत्ता। एतत् कार्यं त्रिषु वर्षेषु पूर्णं भविष्यति। 
     तेनोक्तं यत् मन्त्रिमण्ण्डलेन एतेषां केन्द्रीय-विश्वविद्यालयानां कृते पूर्वमेव त्रिसहस्र-कोटिरूप्यकाणि अपेक्षया चतुस्सप्तत्यधिक-चतुर्शतेकसहस्र-दशमलव- षट् पञ्च (1,474.65) कोटिरुप्यकाय स्वीकृतिः प्रदत्ता। एतेन अधिकाधिकाः संख्याः जनाः उच्चशिक्षां प्राप्तुं शक्ष्यन्ति तथा शैक्षणिक सुविधायां क्षेत्रीय-असंतुलनमपि न्यूनं भविष्यतीति।
अन्टार्टिक खण्डः विलीयते, तीरप्रदेशाः समुद्रेण खादिष्यति- 'नासा'।

Photo by Mario Tama/Getty Images) 
       भूखण्डेषु भूमेः बृहत्  परिमाणः भागः समुद्रे निमज्जितो भविष्यति इति नासा संस्थया पूर्वसूचना प्रदत्ता। ४० वर्षेभ्यः पूर्वं  हिमलयवेगः यः आसीत्‌ तस्मात् षट्गुणितवेगेन भवति इदानीम्। समुद्रजलस्य उन्नतिः भूत्वा भूभागाः जलान्तर्भागे भावितुमर्हन्ति इति वैज्ञानिकाः अभिप्रयन्ति। एवं चेत् तीरदेशवासिनां जीवने भीषा भविष्यति।
   कालीफोर्णिय विश्वविद्यालयस्य प्राध्यापकः भौमवैज्ञानिकः एरिक् नोट् इत्यस्य नेतृत्वे कृताध्ययने एव इदं निरीक्षणम्। प्रोसीडिङ्स् ओफ् दि नाषणल् अक्कादमी ओफ् सयन्स् इत्यत्र अध्ययनफलं प्रकाशितम् अस्ति।

Wednesday, January 16, 2019

काश्मीरस्य आतङ्कवादिनः देशस्य पुत्राः - केन्द्रसर्वकारेण भीकरनेतृभिः सह चर्चा करणीया - महबूबा मुफ्ती
-साक्षी चौरसिया
    श्रीनगरम्>  जम्मूकाश्मीरस्य पूर्वमुख्यमन्त्रिरिण्या महबूबामुफ्ततिना स्थानीयातङ्कवादिनः देशस्य पुत्राः इति उक्तम्, तेषां रक्षणाय प्रयत्नः करणीयः। महबूबायोक्तं यत् जम्मूकाश्मीरे उपकरण-संस्कृतेः (गन-कल्चर्) परिष्काराय केन्द्रसर्वकारः स्थानीय-आतङ्कवाद-संघटनैः सह चर्चाङ्करणीया।
  महबूबाया अनंतनागे राजनैतिकदलस्य कार्यक्रमानन्तरं उक्तं यत् अधुना पाकिस्तानं अलगाववादी दलयोर्मध्ये चर्चा करणीया। तथैव आतङ्कवाद-दलस्य नेतृत्वेन सहापि चर्चा भवितव्या, एतेषां हस्ते भुशुण्डयः सन्ति तथा एतैः राज्ये उपकरणसंस्कृतिं परिष्कृतं कर्तुं शक्नुवन्ति। पूर्वमुख्यमन्त्रिणोक्तं यत् ममानुसारेण केषुचन स्थानेषु हुर्रियत् तथा आतङ्कवादिनः सह चर्चा अधुना शीघ्रतया भविष्यति। तयोक्तं यत् स्थानीय आतङ्कवादीन् हिंसां प्रति गमनात् प्रतिनिवर्तनीयः।
दूरदर्शन-वाहिनीभ्यः नूतना मूल्यव्यवस्था निर्णीता - १०० वाहिन्यः १५३.४० रूप्यकाणि।
     मुम्बै> लक्षशानां दूरदर्शनप्रेक्षकाणां तोषं वितीर्य 'ट्राय्' आयोगेन आदेशः प्रख्यापितः। आदेशानुसारं शतं वाहिनीपटलेभ्यः त्रिपञ्चाशतधिकैकशतं रूप्यकाणि इति निश्चितम्। मूल्ययुक्ता वा निर्मूल्या वा शतसंख्यकानां वाहिनीनां कृते १५३.४० रूप्यकाणि एव। उपभोक्तारः जनुवरिमासस्य ३१ दिनाङ्कतः पूर्वं अवश्यकानां १०० वाहिनीनां पट्टिका दातव्या। फेब्रुवरि १ दिनाङ्के सुविधेऽयं प्रबला भविष्यति। अस्यां सुविधायां HD वाहिन्यः न अन्तर्भवन्ति। वाहिनीनां अधिकतमं मूल्यं १९ रूप्यकाणि इति निर्णीतमस्ति। द्वयोः सामान्यवाहिन्याेः स्थाने उच्च परिभाषित (HD/स्पष्ट विस्तृत चित्र) एका वाहिनी दातुं सन्नद्धाः इति काचन वाहिनीनां स्वामिनः उक्तवन्तः सन्ति।

Tuesday, January 15, 2019

कृत्रिमश्वासकोशः दिनेनैकेन श्यामः अभवत्। वायूप्रदूषणः रूक्षतरः।

कृत्रिम श्वासकोशः -  छाया -ANI
    लख्नौ> चतुर्विंशति होराभ्यन्तरेण  कृत्रिमः आदर्शश्वासकोशः श्यामवर्णमभवत्। उत्तर प्रदेशस्य  राजधान्यां वायूप्रदूषणस्य काठिन्यं मानितुं संस्थापितः अस्ति कृत्रिमश्वासकोशः। मनुष्याणां श्वासकोशं वायूप्रदूषणेन कियन्मात्रं नाशं याति इति जनान् बोधयितुमुद्दिश्य आसीत् श्वासकोशस्य स्थापनम्।
राष्ट्रे वायूप्रदूषणस्य आधिक्यं दिल्याम् इति अङ्कितम् आसीत्। तत्र दिल्लीनगरे षट् दिनेन आसीत्  कृत्रिमश्वासकोशस्य वर्णपरिवर्तनम्। बंगलूरु नगरे १८ दिनानन्तरमेव  वर्णपरिवर्तनमभवत्। 'क्लैमट् अजन्ट' इति पर्यावरणसंबन्ध- अनुसन्धानं कुर्वन्त्याः संस्थायाः एव प्रमुख नगरेषु कृत्रिम श्वासकोशाः स्थापिताः। केन्द्रसर्वकारस्य वायूप्रदूषण-न्यूनीकरण-योजनाः कर्यक्षमतया न प्रवर्तन्ते इत्यनेन प्रदूषणस्य वर्धनस्य कारणम् इति 'क्लैमट् अजन्ट' इत्यस्य निदेशकः एकताशेखरः अवदत्।

Monday, January 14, 2019

हट्टतालात् विमुच्यन्ताम्, अध्ययनाय अनुज्ञायन्ताम् इति सम्प्रार्थ्य छात्राणां पत्रकारसम्नेलनम्। 
  अनन्तपुरी >  'हर्ताल्' नामकात् सर्वबन्धनाह्वानात् आत्मानः वीमुच्यन्ताम् इति अभ्यर्थयन् अनन्तपुरीनगरीस्थानां विभिन्नविद्यालयानां कश्चन छात्रसमूहः पत्रकारितावेदिकायाम् प्राप्तः। यथा हट्टतालात् क्षीरपत्रिकातुरालयाः मुच्यन्ते तथा विद्यालयाः अपि विमुक्तव्या इति छात्रैः निवेदितम्। 
   यत्र २२० साध्यायदिनानि लभ्यानि इतःपर्यन्तं १८५ दिनानि एव लब्धानि। अवशिष्टकालमपि गण्यते चेत् १८५ दिनेभ्यः अधिकं न लभन्ते। अध्ययनभारं तु २२० दिनानाम्। कथमस्माभिः परीक्षा अभिमुखीक्रियते इति ते पृच्छन्ति।
  "राज्यान्तरेषु सर्वबन्धनाह्वानं विरलमस्ति। प्रतिषेधे सत्यपि विद्यालयीयप्रवर्तनाय प्रतिबन्धो नास्ति। अत्र तु प्रथमं छात्रयानान्येव निरुणन्धि। वयं कान् प्रति स्पर्धिष्यामहे?" छात्राः पृच्छन्ति। 
  अनन्तपुरीस्थानां पट्टं सेन्ट् मेरीस्, विष़िञ्ञं सेन्ट् फ्रान्सिस्, कवटियार् क्रैस्ट् नगर्, कष़क्कूट्टं ज्योतिस्, आट्टुकाल् चिन्मया इत्येतेषां विद्यालयानां छात्रप्रतिनिधयः पत्रकारसम्मेrलने भागभाजः अभवन्।
सोष्यल् मीडियाद्वारा संस्कृतप्रचारणम् अभिनन्दनीयम् - बलदेवानन्द सागरः
-साक्षी चौरसिया
    नवदेहली> सोष्यल् मीडियाद्वारा संस्कृतप्रचारणम् अभिनन्दनीयम् इति संस्कृतवार्ताप्रसारकेण  डा. बलदेवानन्द-सागरेण उक्तम्। देहल्याः मिराण्डाहाऊस्  महाविद्यालये आयोजिते “एम॰ एल॰ गुप्ता” स्मृतिव्याख्याने “संस्कृतस्य आधुनिकं स्वरूपम्” इति विषयमधिकृत्य भाषमाणः आसीत् सः। प्रसङ्गेऽस्मिन् विविधवैबसाइट्  विषये तेन बोधितम्I  येन माध्यमेन वर्तमानसमये संस्कृतसाहित्यम् ऑण्लाइन् माध्यमेन प्रस्तुतङ्कृतम्, तथा च केन प्रकारेण अत्यन्तसरलरीत्या संस्कृतं बोध्यते। संस्कृतभारत्या निर्मिता ऑण्लाइन्  शब्दकोशस्य विषयेऽपि उक्तम्, यस्मिन् कमपि शब्दं लिखित्वा तस्य शब्दस्य सम्बन्धितः सर्वं ज्ञातुं शक्नुमः।
    डॉ॰ सागरेण विरचितं “संस्कृतपत्रकारिता” इति वार्तासम्बद्धं  पुस्तकमस्ति, यत् ऑनलाइन् विभिन्नभागेषु दृश्य-श्रव्य रूपेण उपलब्धमस्ति। “सम्प्रतिवार्ता” नामिकायाः ई-पत्रिकायाः विषयेऽपि तेनोक्तं यत् लघुबालकानां कृते अस्याः पत्रिकायाः सम्पादकः हरिकुमारमहाभागस्य नूतनप्रयासोऽस्ति। आकाशवाणी, दूरदर्शन, लघुचलचित्राणां लेखनं-श्रवणञ्चादि विषयेऽपि उक्तम्। तथा च व्याकरणस्य धातुः, कारकं समासः इत्यादीनां विश्लेषणमपि ऑण्लाइन माध्यमेन उपलभ्यते। सर्वेऽस्मिन् माध्यमैः  प्रयासैः संस्कृतं सामान्यवार्तालापस्य भाषापर्यन्तं नेतुं मार्गं प्रशस्तङ्कृतम्। महाविद्यालयस्य छात्र-छात्राभिः उत्थानाय कुर्वतां लघु लघु  प्रयासानां प्रशंसाङ्कृतं तथा च सोष्यल् मीडिया इत्यस्योपरि प्रचलिताः काश्चन संस्थाः तथा तासां संस्थापकानपि प्रशंसाङ्कृतम्। 
     सभायामस्यां विभागाध्यक्षा डॉ॰ रेखाअरोड़ाया, डॉ॰ शशीतिवार्या, संस्कृतभारत्याः गवीशद्विवेदिनः सह विभिन्न महाविद्यालयेषु छात्र-छात्राः अपि उपस्थिताः आसन्।

Sunday, January 13, 2019

 अलोकवर्मा निष्कासितः, अनन्तरं त्यागपत्रं च। 

  नवदिल्ली >  सर्वोच्चन्यायालयस्य आदेशात् सि बि ऐ संस्थायाः निदेशस्थानं प्रतिप्राप्तः अलोकवर्मा दिनद्वयानन्तरं उन्नताधिकारसममितेः निर्णयानुसानं स्थानभ्रष्टः अभवत्तर्हि अन्येद्युः सः त्यागपत्रं समर्पितवान्। अग्निरक्षा सेनाधिपरूपेण नवीननियुक्तिः तेन न स्वीकृता। अस्य मासस्य ३१ तमदिने सेवावृत्तितः विरमितव्ये भवितव्ये आसीत् सि बि ऐ निदेशकस्थानात् तस्य स्थानचलनम्। 
   भ्रष्टाचारविषये बलेन निवृतिं प्रविष्टः अलोकवर्मा सर्वोच्चनीतिपीठस्य आदेशेन स्थानं प्रत्यागतवान्। किन्तु प्रधानमन्त्री ,  सर्वोच्चन्यायाधीशः ए के सिक्री, कोण्ग्रस् नेता मल्लिकार्जुन खार्गे एत्येतैः अन्तर्भूतस्य उन्नताधिकारसमितेः भूरिशनिर्णयेन सः तत्स्थानात् निष्कासितः। मल्लिकार्जुनखार्गे तु वियुक्तवान्।
संस्कृताभियानम् ।
 -प्रा. डॉ. विजयकुमार: मेनन्
गृहस्य नाम श्रीप्रसादम् - 
केरलदेशे कोषिक्कोट् जनपदे बालुशेरि ग्रामे भवति इदं गृहं।
 गृहनाथः सुरेशमहोदयः संस्कृतप्रेमा स्वस्य भवनस्य नाम
देवनागरी लिप्यां दारुफलके श्रीप्रसादम् इति दत्तम्। गृहप्रवेश-समारोहस्य 
निमन्त्रणपत्रमपि संस्कृतभाषया मुद्रितवान्‌ आसीत् एषः महोदयः।
॥ प्रसारयेम संस्कृतम् गृहे गृहे च पुनरपि॥
      नमांसि, संस्कृतज्ञा: वयं भाविनि काले करणीयकार्यसम्बन्धे अद्य कियद् दूरपर्यन्तं द्रष्टुं शक्नुम:, तदर्थम् अद्य का: सज्जता: कुर्म: इति एषा एव दूरगामिदृष्टि: इति कथ्यते। कस्य करणेन किं भविष्यति, कस्य अकरणेन च किं भविष्यति इति परिणामं चिन्तयितुं शक्नुम: चेत् वयं परिणामदर्शिन: भवाम:। संस्कृतस्य विकासाय  आगामिषु दशसु विंशत्यां च वर्षेषु किं किं करणीयं, लक्ष्यं,  मार्ग:, कार्यक्रम: च के,  इति एतेषां स्पष्टचित्रम् एव सा अपेक्षिता दृष्टि:। किं संस्कृतज्ञानां मध्ये एतद्विषये चर्चा भवति? मित्राणि, विविधेषु संस्कृतमञ्चेषु एतद्विषये गभीरं विचारमथनं भवेत्। जयतु संस्कृतम् जयतु भारतम् ।

Saturday, January 12, 2019

नवीनभारतस्य स्वाभिमानोद्धारणम् आर्थिकारक्षणेन शक्यते- प्रधानमन्त्री।
 
भा ज दलस्य राष्ट्रिरियोपवेशने नरेन्द्रमोदी
   नवदिल्ली> दरिद्रेभ्यः  प्रतिशतं दश इति आर्थिकारक्षणेन नवीन भारतस्य स्वाभिमानोद्धारणं शक्यते इति प्राधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भ्रष्टाचारस्य स्पर्शलेशं विना राष्ट्रशासनं शक्यते इति स्वस्य सर्वकारेण प्रमाणीकृतम् इति तेनोक्तम्I  भा ज दलस्य राष्ट्रिय सम्मेलने भाषमाणः आसीत् सः।  भूतपूर्वसर्वकारः भ्रष्टाचारेण, भ्रष्टाचारारोपेण च निभृतः आसीत्l इदं प्रथमतया अस्ति भ्रष्टाचारारोपरहितः सर्वकारः। राफेल् व्यवहारे भ्रष्टाचारः नास्ति इति बालकाः अपि जानन्ति।
अफगानिस्तानदेशे भारतस्य तात्पर्यः नास्ति ; तालिबानेन सह वार्तालापे भारतं बहिः नास्ति— सेनाप्रमुखः।
-साक्षी चौरसिया
     नवदेहली > सेनायाः प्रमुखेन बिपिनरावतेन देहल्यां वार्षिकसम्मेलने प्रथमवारं अफगानिस्तानस्य विषयोपरि कथितम्। रावतेनोक्तं यत् यदि भारतस्य अफ्गानिस्थानेन सह कोऽपि सम्बन्धः अस्ति, तर्हि तु तालिबानेन सह वार्तालापं कुर्वत्सु देशेषु अस्मासु अपि सहयोगः भवितव्यः।
      गतवर्षे अफगानिस्थाने शांति इति विषये वार्तालापार्थं रूसदेशेन भारतं आमन्त्रितम्। भारतेन एतस्मिन् विषये अनौपचारिकतया  सहयोगः कृतः। एतत् प्रथमवारमासीत् यदा भारतं तालिबानेन सह मञ्चं साक्षात्कृतवत्। यतोहि, अफगानिस्तानस्य स्थित्यां भारतस्य आधिकारिकनीतिः तालिबानेन सह सम्मिलितं भविष्यति इति ज्ञायते। यतोहि, अमेरिका, रूस, ईरान्, तथा पाकिस्तान् इत्येतानि राष्ट्राणि तालिबानेन सह वार्तालापे सम्मिलितानि आसन्।

Friday, January 11, 2019

अयोध्या याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि परीक्ष्यन्ते।
      नवदिल्ली> अयोध्या विवादानुबन्ध-याचिकायाम् उपलब्धानां सर्वेषां प्रमाणपत्राणाम् अनुवादाः अपि सर्वोच्चन्यायालयेन आवेक्ष्यन्ते। संस्कृतं, हिन्दी, उर्दु, अरबिक्, पेर्स्यन्, गुरुमुखी भाषाभ्यः प्रमाणपत्राणाम् अनुवादः करणीयः। याचिकायां प्रमाणानि अधिकृत्य विवादः अस्ति इति कारणेन अनुवादकरणाय भाषानुवादकानां साहाय्यं प्रार्थयितुं  न्यायालयेन निश्चितम्।
     अवसरेऽस्मिन् न्यायवादश्रवणकर्तव्यात् न्यायाधीशः यु यु ललितः प्रतिनिवृत्तवान्। अतः वादश्रवणतिथिः जनुवरि २९ इति परिवर्तिता। मुख्यन्यायाधीशस्य आध्यक्ष्ये २९ दिनाङ्के वादश्रवणः समारभ्यते।

Thursday, January 10, 2019

हिस्बुल् मुजाहिद्दीन् दलाय शस्त्रवितरणाय गतवन्तौ गृहीतौ।
- डा अभिलाष् जे
   कत्वा> हिस्बुल् मुजाहिद्दीन् भीकरदलायै शस्त्रवितरणाय प्रयत्नं कृतवन्तौ द्वौ आरक्षकैः गृहीतौ। शस्त्रसञ्चयं तथा एकं बृहद्यानं च गृहीतम्।निस्सार अहम्मदः, आखिब् च गृहीतौ। तयोः पार्श्वतः ८१००० रूप्यकाणि गृहीतानि।  गुप्तसूचनाम् अनुसृत्य तौ द्वौ गृहीतौ इति कत्वा एस् पी श्रीधर् पाट्टीलेन उक्तम्।पञ्जाब् राज्यात् यानं आगतं तथा गृहीतौ द्वौ पुल्वामा देशवासिनौ आस्तामिति तेन उक्तम्।
आयोध्याव्यवहारः पञ्चाङ्गपीठेन श्रूयते ; विषयः अद्य परिगण्यते। 
 नवदिल्ली  >  अयोध्याभूमितर्कव्यवहारं श्रोतुं पञ्चाङ्गात्मकः  शासनसंविधानपीठः रूपवत्कृतः। मुख्यन्यायाधीशः रञ्जन् गोगोय्, न्यायाधीशाः एस् ए बोब् डे , एन् वि रमणः , यू यू ललितः , डि वै चन्द्रचूडः इत्येतैः अन्तर्गणितः शासनविधानात्ममकः नीतिपीठः अद्य 'रामजन्ममभूमि - बाबरि मस्जिद् भूमितर्कविषयं' परिगणयति। 
   २०१० तमे संवत्सरे अलहबाद् उच्चन्यायालयेन विज्ञापितं विधिप्रस्तावं विरुध्य १४ पुनर्विचारप्रार्थनाः सर्वोच्चन्यायालये समर्पिताः। तर्कस्थाने राममन्दिरनिर्माणं शीघ्रमेव आरब्धुं निदेशः प्रस्ताव्यः इत्यावश्यमुद्घोषयन्तः विविधाः हैन्दवसंघटनाः मञ्चं प्रविष्टवन्तः अपि न्यायालय निर्णयस्याधारे एव अस्मिन् विषये निर्णयः स्वीकरिष्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत्।

Wednesday, January 9, 2019

द्विदिनस्य राष्ट्रियकर्मन्यासप्रतिषेधे जनाः कष्टम् अनुभूतवन्तः

 कोच्ची> विपक्षिदलानां द्विदिनस्य -कर्मन्यास प्रतिषेधे जनाः कष्टम् अनुभूतवन्तः। रेल् रोट्  मार्गाः विपक्षिदलीयैः उपरोधिताः। केरले विपण्यः बलेन पिधातुं श्रमः असीत् चेदपि वणिजः विपणीम् उद्घाटितवन्तः। दिल्ली मुम्बै चेन्नै बंगलूरु गुरुग्रां इत्येतेषु ग्रामेषु भङ्गं विना जनाः विचरन्ति। पूर्वोत्तर राज्येषु पश्चिमवंगे ओडीषायां च आक्रमणानि अभवन् इति आवेदनानि सन्ति। केन्द्रसर्वकारस्य कर्मकार विरुद्घप्रक्रमान् विरुद्ध्य भवति अयं समरः।  मेट्रो रेल्यानसेवा विनाविघ्नं प्रचलति।
सौहृदभवनम् छात्रैः निर्मितम्।
-बिजिला किषोरः
  पालक्काड्> गन्धवर्तिका, फेनकं च विक्रीय स्नेहभवनं निर्मान्ति चिट्टिलञ्चेरि एम्.एन्.के.एस् सर्वोच्चविद्यालयस्य विद्यार्थिनः। वर्षद्वयाभ्यन्तरे पञ्चस्नेहभवनानि निर्मीय मित्रेभ्यः दत्तवन्तः।छात्राणांकर्मफलस्यमुल्यम् अस्ति एतस्य पृष्ठतः। एन्.एस्.एस् योजना अपि   छात्रैः सह योगेनेदं कृतवती इति अभिमानस्यविषयः।
   सहपाठिनां दुरितपूर्णजीवनं दृष्ट्वा छात्राः साहाय्यं कर्त़ुम् उद्युक्ताः। मानवसेवायै छात्राणां उत्साहं समर्पणमनोभावं च दृष्ट्वा अध्यापकाः तद्देशीयाः च साहायं दत्तवन्तः। तेन निर्माणप्रक्रिया शीघ्रमभवत्।पञ्चमगृहस्य निर्माणप्रक्रिया परिसमाप्त्यां भवति  षष्ट्यधिकानां छात्राणां प्रयत्नसाफल्यं भवत्येतत्।

Tuesday, January 8, 2019

अकल्पितकर्मनिरासाय निरोधः। 
 कोच्ची  >  केरले आकस्मिकः हर्ताल् नामकः  कर्मनिरासः उच्चन्यायालयेन निरुद्धः। कर्मनिरासाय आह्वानं कुर्वद्भिः राजनैतिकदलैः व्यक्तिभिश्च  सप्तवासरात् पूर्वमेव सामान्यविज्ञापनं समर्पणीयमिति उच्चनीतिपीठेन आदिष्टम्। 
  कर्मनिरासाह्वयिताराणं प्रतिषेधाधिकारः अन्येषां जनानां मौलिकाधिकारनिषेधेन मा भूदिति उच्चन्यायालयेन निर्दिष्टम्। परीक्षामभिव्याप्य छात्रसमूहानाम् अधिकारः अपि संरक्षणीयः इति च मुख्यन्यायाधीशः हृषिकेश रोय् , न्या. ए के जयशङ्करन् नम्प्यारः इत्येतयोः खण्डपीठः आदिशत्।

Monday, January 7, 2019

विमाननिलयस्य नियमानुसारेण भविष्यति 
२०२ रेलस्थानकस्य सुरक्षा, 
विंशतिः निमेषात्‌ पूर्वमेव यात्रिकाः आगन्तव्याः।

-साक्षी चौरसिया
   नवदेहली> रेलस्थानकस्य सुरक्षा विमाननिलयस्य नियमेन तुल्यं भविष्यति इति योजनास्ति। तेेन यात्रिकाणां  विशेष-सुरक्षायाः कृते सुरक्षाबलानां रक्षाशोधनं (checking) भविष्यति। एतस्याः प्रक्रियायाः मध्ये  रेल् पर्यन्तं गमने विलम्बः न भवेत्। तदर्थं यात्रिकाः  प्रायशः विंशतिः निमेषात् पूर्वमेव रेलस्थानकं प्रति आगन्तव्याः। आरम्भे तु एषा व्यवस्था प्रयागस्य तथा कर्णाकस्य हुबली इति  स्थानयोः यथावत् व्यवस्थिता। रेलप्रबन्धनेन द्वयाधिकद्विशतं स्थानकेषु एतादृश्याः सुरक्षायाः कृते योजना कृता। रेलप्रबन्धनसुरक्षणकर्मणः महानिदेशकः अरुणकुमारस्य कथनमस्ति यत् एतेषु सर्वेषु स्थानकेषु प्रयागस्य तथा हुबली इति स्थानस्य यथावत् सुरक्षायाः आवृत्ते कार्यं करिष्यति। एतस्मिन्, रेलस्थानकं पूर्णरूपेण प्रतिरोधितं भविष्यति। रेलप्रबन्धनानां निश्चयः  अस्ति यत् स्थानकं प्रत्यागमनस्य सर्वान् मार्गान् चिह्नितं कृत्वा प्रतिबन्धितं करणीयम् इति।
एष्यन् चषकः - भारतस्य स्वप्नतुल्यप्रारम्भः। 
  अबुदाबी  >  अत्र  प्रारब्धायाम्  एष्यन् चषकपादकन्दुकस्पर्धापरम्परायां भारतस्य प्रथमे प्रतिद्वन्दे भारताय उज्वलविजयः। ताय्लान्ट् राष्ट्रं एकं विरुध्य चतुर्भिः लक्ष्यकन्दुकैः पराजित्य  एव भारतेन स्वप्नतुल्यः प्रारम्भः विरचितः। 
  नायकः सुनिल् छेत्री लक्ष्यकन्दुकयुगलं प्राप्तवान्। अनिरुद्ध थाप्पः, जे जे लाल् पेखुलः इत्येतौ अन्यौ लक्ष्यकन्दुकौ सम्पादितवन्तौ। एष्यन् चषकचरित्रे भारतस्य महत्तमः विजयो भवत्येषः।
द्वितीय लक्ष्यकन्दुकप्राप्त्यनन्तरं भारतनायकःसुनिल् छेत्री प्रोक्षकान् अभिवादयति।

Sunday, January 6, 2019

 राष्ट्रपतिना जिन् पिंङेन चीनसेना युद्ध-सज्जतायै आदिष्टा।
-साक्षी चौरसिया
  ब्रीजिंग्> चीनदेशस्य राष्ट्रपतिना षी-जिन् पिंङेन सैन्यबलस्य परिवर्तनाय विषयेऽस्मिन् विशेष वार्ताङ्कृतम्। शुक्रवासरे तेनोक्तं यत् निजपरिवर्तित वैश्विकसम्पत् कारणेन युद्धसज्जतायाः सर्वावश्यकता पूर्णतया करणीया इति। दक्षिणचीनसागरे अमेरिक्कीयसेनायाः हस्तक्षेपः तथा च ताय्वानेन सह उद्भूते कार्यविषये च चिन्तां अवर्धयत् ।
   वार्ता एजेंसी शिन्हु आनुसारेण, जिन् पिंङेन सेनायाः समक्षं वर्धितावरोधान्, सुरक्षायाः समस्याः तथा तथा सैन्यनिवेशनस्य वर्धनाय चर्चा कृता। तेनोक्तं यत् सेनाः नवयुगाय रणनीतिविषये कार्यङ्करणीयम्। तथा च युद्धस्य सज्जतायाः दायित्वमपि स्वीकरणीयम्। चीनदेशस्य "सेंट्रल मिलिट्री कम्मीषन्" इत्यस्य अध्यक्षः अपि राष्ट्रपति जिनपिंग् भवति।
वार्ता प्रदत्ता। 
विजय मल्ल्यः कान्दिशीकः आर्थिकापराधी - मुम्बई नीतिपीठः। 
   मुम्बई >  वित्तकोशेभ्यः कोटिशः रूप्यकाणि ऋणरूपेणापहृत्य विदेशं गतः मदिराराजः विजय मल्लः काम्दिशीकः आर्थिकापराधी इति मुम्बईस्थेन सविशेषन्यायालयेन प्रख्यापितः। केन्द्रसर्वकारेण गतसंवत्सरे आविष्कृतम् आर्थिकदण्ड-नीतिनियममनुसृत्य अग्रहितापराधिरूपेण प्रख्यापितः प्रथमो भवति विजयमल्लः। 
   आर्थिकापराधान्वेषणसंस्थायाः [Enforcement Directorate - ई डि] अपेक्षामङ्गीकृत्य मुम्बईस्थेन सविशेषनीतिपीठेनैव एतादृशः आदेशः कृतः। अनेनादेशेन  भारते विदेशे च वर्तमानं  मल्लस्य सर्वस्वमादिशतुं तस्य विक्रणयेन ऋणबाध्यतां परिहर्तुं च 'ई डि' संस्थायै अधिकारः लभते। 
   मल्लस्य सर्वस्वहरणविषये न्यायपीठे फेब्रवरी पञ्चमदिने न्यायवादः कारयिष्यते।

Saturday, January 5, 2019

शिशुभ्यः दुबाय् देशः मार्गसुरक्षा शक्तीकृता।
   दुबाय्> दुबाय् मार्गगतागत आयोगेन  मार्गसुरक्षाविधयः शक्तीकृताः। विद्यालय-यानान्‌ विगणय्य यानचालनं कृतवतां दण्डशुल्केन सह यान-चालनानुज्ञापत्रे दश-श्यामबिन्दून् अपि मुद्रणं  करिष्यति।  विद्यालययाने छात्राणाम् आरोहणावरोहणकाले स्थगनफलकं प्रकाश्यते। तस्मिन् समये पृष्टतः आगन्तुकानि यानानि स्थगनीयानि। तदपि पञ्च मीट्टर् पूर्वं भवितव्यानि। नियम-लङ्घकेभ्यः १००० दिर्हं धनं दण्डं प्रदास्यते इति गतागतायोगस्य  निरीक्षणाध्यक्षः मुहम्मद् नब्हानः अवदत्।


Friday, January 4, 2019

मग्गि नूडिल्स् विषलिप्तम् - याचना सर्वेच्चन्यायालयेन परिगण्यते
    नवदिल्ली> अन्ताराष्ट्र खाद्योत्पन्ननिर्माण- व्यवसायभीमं 'नेस्ले इन्द्या' इति संस्थां विरुध्य केन्द्रसर्वकारेण याचिका समर्पिता आसीत्। याचिकेयं सर्वोच्च न्यायालयेन पुनरपि परिगण्यते। नेस्ले संस्थायाः मग्गि नूडिल्स् इति बालकानां प्रियभोज्ये  स्वास्थ्यहानिकरः 'अजिनो मोट्टो' Lead लोहः' च दृश्येते इति कारणतः रोधितः आसीत्। अस्यानुबन्धतया आसीना याचिका परिगणयितुं  सर्वोच्चन्यायालयेन पुनरपि निश्चितम्। मग्गि नूडिल्सस्य 'परिशिष्टांशः' (sample) मैसूरस्थायां केन्द्रीय खाद्यवस्तु-आवेक्षणशालायां परीक्षितम् आसीत्। आवेक्षणशालायाः परीक्षणावेदनस्याधारेण भवति प्रक्रमः इति सर्वोच्चन्यायालयेन उक्तम्।  केन्द्र-भक्ष्यसुरक्षा आयोगेन इदं नूडिल्स् निरुद्धम् आसीत्।

    असत्य-विज्ञापनानि, अधार्मिक विक्रयतन्त्राणि च विरुद्ध्य २०१५ तमे केन्द्रसर्वकारेण उपभोक्तृन्यायालये प्रदत्ता याचिका सर्वेच्चन्यायालयेन निवारिता। किन्तु अधुना लब्धस्य नूतन-परीक्षणावेषणमनुसृत्य भवति भवति न्यायालयस्य नूतनप्रक्रमः।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
नमांसि, अधिजिगीषुणा संस्कृतच्छात्रेण संस्कृतस्य आधारभूतं ज्ञानं सम्पादयितुं षट् कार्याणि करणीयानि।
 1) शब्दरूपाणां धातुरूपाणां च कण्ठस्थीकरणम्।
2) अमरकोशस्य कण्ठस्थीकरणम्।
3) अष्टाध्याय्या: कण्ठस्थीकरणम्।
 4) सिद्धान्तकौमुद्या: बालमनोरमाव्याख्यासहितं सुष्ठु अध्ययनम्।(ससूत्रं रूपसिद्धिं यथा वक्तुं शक्नुयात् तथा।)
 5) पञ्चसु महाकाव्येषु प्रतिमहाकाव्यं न्यूनातिन्यूनं सर्गत्रयस्य  मल्लिनाथव्याख्यानसहितम्(दण्डान्वयखण्डान्वयसहितं च)अध्ययनम्।
5)दिनकरीव्याख्यानसहितं न्यायसिद्धान्तमुक्तावल्या: अध्ययनम्।
मित्राणि, एतदर्थं वयं संस्कृतच्छात्रान् प्रेरयाम:। जयतु संस्कृतम् जयतु भारतम् ।
निर्झर्याम् पतित्वा विद्यार्थी मृतवान्। 
-रम्या पि यु
 
     भुवनेश्वरम् > स्वीयचित्रग्रहणावसरे निर्झर्याम् पतित्वा विद्यार्थी मृतवान्। कट्टकस्वदेशी रोहनमिश्रः एतादृशं दारुणम् मरणम् प्राप्तवान्। ओडीसायाः भीमकुण्डनिर्झर्याः समीपे मयूरबञ्जे एव घटनेयम् प्रवृत्ता। मित्रैस्सह निर्झरीम् प्राप्तः रोहनः स्वीयचित्रग्रहणावसरे स्खलितपादः नद्यामपतत्। अपघाते पतनस्य दृश्यानि समाजमाध्यमेषु प्रचरन्ति।

Thursday, January 3, 2019

जटिलसुरक्षायाः अवरोधान् सम्मुखीकरोति भारतः —  जनरल रावतः
-साक्षी चौरस्या
     नवदेहली, प्रेट >  स्थलसेनायाः अध्यक्षः जनरल-विपिन रावतेन मंगलवासरे उक्तं यत् - भारतम् स्वसीमायां विकटः तथा सक्रियः सुरक्षायाः अवरोधानां सम्मुखीकरणं करोति। तेनोक्तं यत् - एते अवरोधाः देशस्य क्षेत्रीय एकतायाः कृते तथा च आन्तरिक स्थायित्वस्य कृते समस्या रूपेण वर्तन्ते। 
        सैनिकानां कृते नवसंवत्सरस्य शुभकामना सन्देशे सेनायाः प्रमुखः सीमायां संलग्नाः, आतङ्कवादिनां समस्यायाः सम्मुखीकरणे संलग्नायाः सेनायाः परस्परदृढ़ता, निश्चिता तथा कार्यस्य प्रशंसाङ्कृतम्।  तथापि, तेन जम्मूकाश्मीरे नियंत्रणस्य रेखा तथा चीनदेशेन सह विद्यमानायाः चतुर्दश कि. मी. दीर्घायाः सीमायाः विषये किमपि नोक्तम्। सेनायाः प्रमुखः स्वसैन्यदलस्य द्वादशलक्षसैनिकान् प्रति देशस्य समक्षं अवरोधितानां समस्यानां निवारणे अत्युत्साहेन कार्यसम्पादनाय निवेदितवान्।
         जनरल् रावत्तेन स्वसेना विश्वस्य सर्वाधिका अनुशासिता तथा प्रोफषणल् इत्यस्मिन्  विषये उक्तं यत् अमुं गौरवं पूर्णगरिमया  तथा सम्मानेन सह यथापूर्वं यथापूर्वं संरक्षणीयम् इति। सेनायाः अध्यक्षः केरले जलोपप्लव समये सेनाया कृतस्य उत्तमस्य  कार्यस्य तथा संयुक्त राष्ट्राभियाने कृतस्य कार्यस्यापि उल्लेखं कृतवान्I ज्ञायते यत्- भारतीयसेना जम्मू-काश्मीरे नियंत्रणरेखायां पाकिस्तानसेनायाः व्यर्थद्वन्द्वेन दुर्घटनाया तथा आगंतुकेभ्यः निवारणे च संलग्नाः। सार्धमेव डोकलाम प्रकरणस्य पश्चात् तया चीनदेशस्य सीमया सह संयुक्तेषु प्रमुखेषु स्थानेषु अवस्कन्दनमपि वर्धितम्।

Wednesday, January 2, 2019

  षैक् हसीना पुनरपि प्रधानमन्त्रिणी। 
जन सुरक्षा, आर्थिकपरिष्करणं च  प्रथमं कर्तव्यम्।
नियुक्तप्रधानमन्त्रिणी षैक् हसीना 


  धाक्का> बङ्गलादेशराष्ट्रे गतदिने सम्पन्ने सामाजिकनिर्वाचने प्रधानमन्त्रिण्यः षैक् हसीनायाः नेतृत्वे विद्यमानस्य 'अवामी लीग् पार्टी' दलस्य महान् विजयः। आहत्य  ३५० अङ्गयुक्तायां देशीयविधानसभायां सम्पन्ननिर्वाचनेषु २९९ स्थानेषु २८८ स्थानेषु अवामीदलाय उज्वलविजयः सम्प्राप्तः। मुख्यविपक्षदलाय 'बङ्गलादेश् नाषणल् पार्टि' दलाय केवलं षट् स्थानानि प्राप्तानि।
    राष्ट्रे आरब्धस्य आर्थिकपरिष्करणस्य अनुवर्तनाय , जनानां सुरक्षां दृढीकर्तुं च स्वस्य प्रथमपरिगणनेति स्वस्य दलस्य उज्वलविजये सन्तुष्टिं प्रकाशयन्ती षैक् हसीना वार्ताहरान् प्रति अवदत्। "प्रधानमन्त्रिरूपेण स्वकीयमुत्तरदायित्वं सर्वेभ्यः बङ्गलदेशीयेभ्यः विभज्य दातुमिच्छामि। स्वस्य नेतृत्वे सम्भूतेन भूतपूर्वसर्वकारेण नैकाः अभियोजनाः अङ्गीकृताः। तासां पूर्तीकरणमावश्यकम्" हसीना अवदत्।
   निर्वाचने कृत्रिमाः  सम्पन्नाः इत्यादिक्षेपारोपाः हसीनया निरस्ताः। जनुवरी दशमदिनाङ्कात् पूर्वं नूतनमन्त्रिसभायाः शपथकार्यक्रमः भविष्यतीति अवामी लीग् दलवृत्तैः निगदितम्।

Tuesday, January 1, 2019

शिवगिरौ तीर्थाटकानां प्रवाहः।
   वर्क्कल - केरलम्> ८६ तमस्य शिवगिरि तीर्थाटनस्य समापान्नदिने उषसि पञ्चवादने तीर्थाटनघोषयात्रा श्रीनारायणगुरोः समाधिगृहात् समारब्धा। अन्तरं घोषयात्रामेलनं कर्णाटकस्य राज्यपालः वज्जु भाय् वाल उद्‌घाटितवान्। अद्य तीर्थाटनं सम्पद्यते
आविश्वं जनाः नवसंवत्सरस्य स्वागतम् अकुर्वन्I  
सिड्णि देशस्य नववर्षीय समारोहः।
         भारतसमयः सायं सार्धत्रिवादने पसफिक् समुद्रे किरिबात्ति द्वीपे आसीत् २०१८ संवत्ससरस्य प्रथम सन्दर्शनम्। तत्रत्यानां जनानाम् उपचारान् स्वीकृत्य ततः सार्ध चतुर्वादने न्यूसिलन्टस्य ओक्लान्ट् देशे समागतः  संवत्सरः। ओक् लान्टस्य कै स्तम्भं परितः पञ्चनिमेषपर्यन्तं जायमान विस्फोटकादि आह्लाद निमिषेण दशसहस्रशाः जनाः २०१९ संवत्सरं स्वागतमकुर्वन्। 
      एक घण्डाभ्यन्तरे ओस्ट्रेलिया देशस्य सिड्णि मेल्बण् नगरं प्रापवान् संवत्सरः।  विस्फोटकेन इन्द्रचापरूपं विरच्य आसीत् तत्रत्यानां स्वागत-समारोहः। अनन्तरम् एक घण्डाभ्यन्तरेण चीना, सिंहपुरम्, इन्टोनेष्या बंग्लादेशं च संक्रम्य भारतदेशं प्राप्तः।  भारतस्य प्रधान नगरेषु तारनिशादयः आयोजिताः आसन्।  भारतीयानाम् अर्घ्योपचारक्रमानास्वाद्य सार्ध एकवादने दुबाय् नगरं प्राप्तः। तत्र बुर्ज् खलीफायां आसीत् स्वागत समारोहः।
      एक घण्डाभ्यन्तरेण मोस्को, माण्ड्रिड् च । यामस्य अन्तिमकालांशे सार्धचतुर्वादने रेम् नगरे पारीसे च प्राप्तः नवसंवत्सरः। पञ्च चत्वारिंशत् वादने लन्टनस्थाः तेषां स्वागतं सानन्दम् अकुर्वन्। इदानीं समयः सार्धदशवादनः अमेरिक्कां प्राप्य तत्रत्यानां स्नेहोष्मलतां लब्ध्वा सानन्दमास्वाद्य व्याप्यतेकालः विश्वमखिलम्।
सर्वेषां कृते सम्प्रतिवार्ता-पत्रिकायाः शुभकामनाः। गुरुपादैः अनुगृहीताः वयं भवन्तं अभिवादयामहे।