OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 4, 2019

मग्गि नूडिल्स् विषलिप्तम् - याचना सर्वेच्चन्यायालयेन परिगण्यते
    नवदिल्ली> अन्ताराष्ट्र खाद्योत्पन्ननिर्माण- व्यवसायभीमं 'नेस्ले इन्द्या' इति संस्थां विरुध्य केन्द्रसर्वकारेण याचिका समर्पिता आसीत्। याचिकेयं सर्वोच्च न्यायालयेन पुनरपि परिगण्यते। नेस्ले संस्थायाः मग्गि नूडिल्स् इति बालकानां प्रियभोज्ये  स्वास्थ्यहानिकरः 'अजिनो मोट्टो' Lead लोहः' च दृश्येते इति कारणतः रोधितः आसीत्। अस्यानुबन्धतया आसीना याचिका परिगणयितुं  सर्वोच्चन्यायालयेन पुनरपि निश्चितम्। मग्गि नूडिल्सस्य 'परिशिष्टांशः' (sample) मैसूरस्थायां केन्द्रीय खाद्यवस्तु-आवेक्षणशालायां परीक्षितम् आसीत्। आवेक्षणशालायाः परीक्षणावेदनस्याधारेण भवति प्रक्रमः इति सर्वोच्चन्यायालयेन उक्तम्।  केन्द्र-भक्ष्यसुरक्षा आयोगेन इदं नूडिल्स् निरुद्धम् आसीत्।

    असत्य-विज्ञापनानि, अधार्मिक विक्रयतन्त्राणि च विरुद्ध्य २०१५ तमे केन्द्रसर्वकारेण उपभोक्तृन्यायालये प्रदत्ता याचिका सर्वेच्चन्यायालयेन निवारिता। किन्तु अधुना लब्धस्य नूतन-परीक्षणावेषणमनुसृत्य भवति भवति न्यायालयस्य नूतनप्रक्रमः।