OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 22, 2019

नेपाल-भूट्टानदेशयोः सन्दर्शनाय आधारपत्रम् सुविधायतेI 

   नवदिल्ली> १५ तः अधः  ६५ तः उपरि  वयस्केभ्यः भूट्टान् - नेपालयात्रिकेभ्यः यात्रायाः  प्रमाणपत्रवत् आधारपत्रमपि उपयोक्तुं शक्यते। आभ्यन्तरमन्त्रालयेन इयं विज्ञप्तिः प्रकाशिता। किन्तु १५ तः ६५ पर्यन्तम् एषा सुविधा उपयोक्तुं न शक्यते इति मन्त्रालयेन ख्यापितम् अस्ति इति पि टि ऐ वार्तासंस्थया आवेदितम्। भारतीयानां नेपाल-भूट्टानराष्ट्रसन्दर्शनाय पारपत्रं न आवश्यकम्। पास्पोर्ट्, निर्वाचनायोगस्य प्रत्यभिज्ञानपत्रम्, भारत सर्वकारस्य  छायाचित्रसंश्लिष्ट प्रत्यभिज्ञापत्रं वा एतदर्थम् उपयोक्तुं शक्यते। एतत् अतिरिच्य भवति आधारपत्रस्य नूतनोपयोगक्षमता।