OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 30, 2019

अमेरिकायां समापयिष्यति सुदीर्घः कार्याविराम:, डॉनल्ड् ट्रम्पेन कृतं सन्धिपत्रेषु हस्ताक्षरम्
-साक्षी चौरसिया

   वाशिङ्ग्टन्, प्रेट्र> वर्धितानां राजनैतिकदलानां समक्षम् अन्ततः अमेरिकायाः राष्ट्रपतिः डॉनल्डट्रम्पः नतमस्तकः अभवत्। ट्रम्पेन शुक्रवासरे पञ्चत्रिंशत् दिवसेभ्य: प्रचलित: कार्याविराम:  इत्थम् अस्थायीरूपेण समापनाय प्रस्तावे हस्ताक्षरङ्कृतम्। यतो हि तेन स्पष्टीकृतं यत् मैक्सिको देशस्य सीमायां भित्तिनिर्माणस्य प्रस्तावेन सः कोऽपि सामञ्जस्यं न स्थापयिष्यति।


    अर्थसङ्कल्पे भिन्नमतस्य कारणेन दिसम्बरमासस्य द्वाविंशति: दिनाङ्कतः अमेरिकायां आंशिककार्य विरामाभियानं प्रचलति स्म। मैक्सिको-देशस्य ट्रम्पेन अर्थसङ्कल्पे मेक्सिकोदेशस्य सीमायां सुरक्षाभित्रे निर्माणाय पञ्चदशमलवसप्त-अर्बुदडॉलर (प्रायशः चत्वारिंशत्-सहस्र-कोटि-रुप्यकाणि) इत्यस्य धननिध्यां प्रावधानस्य इच्छा प्रकटिता। डेमोक्रेट्स्दलीयैः एतस्य एषा इच्छा अस्वीकृता। एतेन कारणेन अर्थसङ्कल्पः अस्वीकृतः तथा च प्रायशः चतुर्थांश- प्राशासनिकविभागानां कार्यं स्थगितम्। एतेन अष्टलक्षं कार्यकर्तारः अवकाशाय गन्तव्याः स्म, वेतनेन विना कार्याणि करणीयानि स्म। अमेरिकायाः ऐतिह्ये एषः सर्वातिविशालः षट् डौण् इति अभियानमासीत्। दीर्घकालात् षट् डौण् एतेन, अमेरिकायाः जनेष्वपि रोगाणां उपजीविनं आरम्भः। नैतावदेव अपि तु सीमासुरक्षायाः विषये ट्रम्पस्य पक्षं स्वीकृताः जनाः अपि द्वयोः पक्षयोः क्रूरव्यवहारेण अप्रसन्ना: अभवन्। एतस्यां स्थित्यां जनानां विरोधः तथा च राजनैतिकबलस्य कारणेन ट्रम्पेन तस्मिन् प्रस्तावे हस्ताक्षरं कृतम्, यस्मिन् अस्थायी रूपेण कार्यविरामसमापनस्य विषये चर्चा कृता।


डोनाल्ड् ट्रम्पस्य परिचितः रोजर स्टोन् आरक्षणे अस्ति—

   भित्तेः निर्माणाय धननिधेरङ्गीकारं विहाय दास्यन्ति। फरवरीमासस्य-पञ्चदशात् दिनाङ्कात् पूर्वं सर्वकारस्य सर्वेषां कार्याणां कृते धननिधेरङ्गीकारं दास्यन्ते। एतेषु त्रिषु सप्ताहेषु सर्वे पक्षप्रवासिना युक्ता नीतिः अपि च भित्त्याः विषये व्यापकं विमर्शं करिष्यामः। एतेन कार्येण सर्वे सार्वकारिक-कार्यकर्तारः शीघ्रमेव शान्तिं प्राप्स्यन्ति। भित्तेः निर्माणाय धनं अनङ्गीकृतेऽपि कार्यविरामस्य समापनाय प्रस्तावे ट्रम्पस्य हस्ताक्षरं विशेषज्ञाः तस्य समर्पणभावं इति चिन्तयन्ति। ट्रम्पेन पूर्वोक्तं यत् धनं अनङ्गीकृते सः अर्थसङ्कल्पस्याभियाने स्वीकृतिं नैव दास्यति।