OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 6, 2019

 राष्ट्रपतिना जिन् पिंङेन चीनसेना युद्ध-सज्जतायै आदिष्टा।
-साक्षी चौरसिया
  ब्रीजिंग्> चीनदेशस्य राष्ट्रपतिना षी-जिन् पिंङेन सैन्यबलस्य परिवर्तनाय विषयेऽस्मिन् विशेष वार्ताङ्कृतम्। शुक्रवासरे तेनोक्तं यत् निजपरिवर्तित वैश्विकसम्पत् कारणेन युद्धसज्जतायाः सर्वावश्यकता पूर्णतया करणीया इति। दक्षिणचीनसागरे अमेरिक्कीयसेनायाः हस्तक्षेपः तथा च ताय्वानेन सह उद्भूते कार्यविषये च चिन्तां अवर्धयत् ।
   वार्ता एजेंसी शिन्हु आनुसारेण, जिन् पिंङेन सेनायाः समक्षं वर्धितावरोधान्, सुरक्षायाः समस्याः तथा तथा सैन्यनिवेशनस्य वर्धनाय चर्चा कृता। तेनोक्तं यत् सेनाः नवयुगाय रणनीतिविषये कार्यङ्करणीयम्। तथा च युद्धस्य सज्जतायाः दायित्वमपि स्वीकरणीयम्। चीनदेशस्य "सेंट्रल मिलिट्री कम्मीषन्" इत्यस्य अध्यक्षः अपि राष्ट्रपति जिनपिंग् भवति।
वार्ता प्रदत्ता।