OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 29, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
      नमांसि, ध्येयमना: कार्यकर्ता सर्वदा एवं चिन्तयेत्- मम अनुसारं कार्यं न, अपि तु कार्यानुसारम् अहं भवेयम् इति। मम विचारानुसारम् इतरै: जीवनम्, आचरणं, कार्यं वा करणीयम् इति न,  अपि तु इतरेषाम् अपेक्षानुसारम् अहं मयि परिवर्तनम् आनीय इतरेषां विचारानुगुणं व्यवहारं कुर्याम्। इतरेषां स्वरै: सह मम स्वरं योजयेयम्, इतरेषां पदै: सह मम पदे सम्मिलिते स्याताम्। मित्राणि, एतादृशं जीवनम् एव वास्तविकं ध्येयजीवनम्। तदर्थं तादृशजीवनार्थं बद्धता एव ध्येयबद्धता। जयतु संस्कृतम् जयतु भारतम् ।