OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 7, 2019

एष्यन् चषकः - भारतस्य स्वप्नतुल्यप्रारम्भः। 
  अबुदाबी  >  अत्र  प्रारब्धायाम्  एष्यन् चषकपादकन्दुकस्पर्धापरम्परायां भारतस्य प्रथमे प्रतिद्वन्दे भारताय उज्वलविजयः। ताय्लान्ट् राष्ट्रं एकं विरुध्य चतुर्भिः लक्ष्यकन्दुकैः पराजित्य  एव भारतेन स्वप्नतुल्यः प्रारम्भः विरचितः। 
  नायकः सुनिल् छेत्री लक्ष्यकन्दुकयुगलं प्राप्तवान्। अनिरुद्ध थाप्पः, जे जे लाल् पेखुलः इत्येतौ अन्यौ लक्ष्यकन्दुकौ सम्पादितवन्तौ। एष्यन् चषकचरित्रे भारतस्य महत्तमः विजयो भवत्येषः।
द्वितीय लक्ष्यकन्दुकप्राप्त्यनन्तरं भारतनायकःसुनिल् छेत्री प्रोक्षकान् अभिवादयति।