OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 4, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
नमांसि, अधिजिगीषुणा संस्कृतच्छात्रेण संस्कृतस्य आधारभूतं ज्ञानं सम्पादयितुं षट् कार्याणि करणीयानि।
 1) शब्दरूपाणां धातुरूपाणां च कण्ठस्थीकरणम्।
2) अमरकोशस्य कण्ठस्थीकरणम्।
3) अष्टाध्याय्या: कण्ठस्थीकरणम्।
 4) सिद्धान्तकौमुद्या: बालमनोरमाव्याख्यासहितं सुष्ठु अध्ययनम्।(ससूत्रं रूपसिद्धिं यथा वक्तुं शक्नुयात् तथा।)
 5) पञ्चसु महाकाव्येषु प्रतिमहाकाव्यं न्यूनातिन्यूनं सर्गत्रयस्य  मल्लिनाथव्याख्यानसहितम्(दण्डान्वयखण्डान्वयसहितं च)अध्ययनम्।
5)दिनकरीव्याख्यानसहितं न्यायसिद्धान्तमुक्तावल्या: अध्ययनम्।
मित्राणि, एतदर्थं वयं संस्कृतच्छात्रान् प्रेरयाम:। जयतु संस्कृतम् जयतु भारतम् ।