OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 8, 2019

संस्कृतं सर्वासां भाषाणां जननी - राजस्थानस्य मुख्यमन्त्री।
     जयपुरम्> संस्कृतभाषा संरक्षणीया तदर्थं प्रचारणीया यत् संस्कृतं सर्वासां भाषाणां जननी वर्तते। भारते विद्यमानाः सर्वाः भाषाः संस्कृतपदानि स्वीकृत्य सम्पुष्टा जाताः। अतः तासां सुस्थितये संस्कृतभाषा संरक्षणीया प्रसारणीया च इति राजस्थानस्य  मुख्यमन्त्रिणा अशोक् गेहलोटेणोक्तम्। राष्ट्रिय संस्कृत महाधिवेशनस्य उद्घाटनभाषणं कुर्वन्नासीत् अयं महोदयः। राजस्थनस्य संस्कृतशिक्षा मन्त्री डा. करणसिंहः च मञ्चस्थः आसन्।