OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 25, 2019

किसान् सम्मान निधिः प्रारब्धा। 
प्रथमं १.१ कोटि जनानां संख्याने २,०००रूप्यकाणि। 
   लख्नौ>  नरेन्द्रमोदीसर्वकारस्य आयव्ययपत्रकं वाग्दानमनुसृत्य राष्ट्रस्य कृषकाणां कृते प्रतिसंवत्सरं ६,००० रूप्यकाणाम् आर्थिकसाहाय्यं लभ्यमाना 'किसान् सम्मान निधिः' इत्यायोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। राष्ट्रस्य कृषकाणाम् इच्छापूर्तीकरणमेव अनया योजनया सफलतामेतीति उत्तरप्रदेशस्य खोरख्पुरे उद्घाटनं कुर्वन् प्रधानमन्त्रिणा उक्तम्। 
  'औण् लैन्' द्वारा धनविनिमयं कृत्वा आसीत् योजनायाः प्रारम्भ प्रधानमन्त्रिणा कृतः। १.१कोटि कृषकाणां संख्यानेषु ह्य एव प्रथमसोपानत्वेन २,००० रूप्यकाणि प्राप्स्यन्तीति तेनोक्तम्। अवशिष्टानामर्हाणां कृते अचिरादेव धनं प्राप्स्यति।