OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 3, 2019

शैक्षिकेतिहासः परम्परा च प्रदर्शययितुं कौतुकालयः स्थापयिष्यति- प्रकाश जावडेकरः ।

-बिजिलाकिषोरः

     नवदिल्ली> राष्ट्रस्य शैक्षिकेतिहासः, परम्परा च प्रदर्शयितुं  केन्द्रसरर्वकारेण कौतुकालयः संस्थापयितुं उद्दिश्यते इति  मानव-विभव-क्षमता विकसनमन्त्री श्री प्रकाश् जावेद्करःप्रावोचत्। सहस्राब्दस्य पुरातनत्वं कल्प्यते अस्माकं विद्याभ्यासचरित्रस्य। अनेके वैदेशिकाः अत्र आगत्यपठनं कृतवन्तः।नलन्दा, तक्षशिला च अस्माकं पैतृकसम्पत्तिं उत्बोधतयन्ति।
        स्वातन्त्र्यान्तोलनावसरे बालगङ्गाधरतिलकः,मदन् मोहनन् मालव्या च विद्यालयाः, कलालयाः च आरब्धवन्तौ। स्वातन्त्र्यानन्तरं विद्यार्जनाय तत् उपकारकमासीत्। नाषनल् म्यूसियम् ओफ् एजुकेषणल् हिस्टरि इति नाम्ना गवेषणकेन्द्रोयमारभ्यतेति तेन उत्बोधितं वर्तते।