OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 6, 2019

अत्र नद्या: अवकरेण सम्पद्यते 'आजीविकावसर:' एकेन पथेन कार्यद्वयं 
-पुरुषोतमशर्मा

     भोपाल:> 'आम्रम् तु आम्रं बीजस्यापि धनं' लोकोक्ति: श्रुता स्यात् भवद्भि:। लोकोक्ते: चरितार्थतां ज्ञातुमीहन्ते चेदागच्छन्तु महाकालनगर्याम् उज्ज्यिन्याम्। देशस्य प्राचीनतमायां प्रथितनगर्याम् उज्ज्यिन्यां पवित्रक्षिप्रानद्यै पर्यावरणसंरक्षणाय च बृहत्पदक्षेप: समुत्थापित:। नद्या: तटवर्तिक्षेत्रेषु श्रद्धालुभि: साक्ष्यरूपेण प्रक्षिप्तेभ्य: वस्त्रेभ्य: रीसाइकल इति पुनरुपयोगविधिना शासकीयप्रपत्राणि अन्योपयोगिपत्राणि च निर्मातुं कार्यारम्भ: सञ्जात:। वैशिष्ट्यं यदस्ति यत् विपण्यां विद्यमानोत्पादानामेक्षया एतेषां मूल्यं त्रिगुणात्मकं न्यूनमस्ति। अनेन सहैव अनया परियोजनया स्वयंसहायतासमूहानां महिलाभ्य: आजीविकावसरा: समुत्पन्ना:।
     इयं परियोजना उज्ज्यिन्या: नगरनिगमेन स्वच्छभारतभियानान्तर्गतं प्रारब्धास्ति। नागरविकासविभागस्य अधिकारिणामनुसारेण सम्प्रति उज्ज्यिन्यां परियोजनेयं प्रारम्भिकस्वरूपेणारब्धास्ति। प्रयोगस्य सफलतानन्तरं प्रदेशस्य अष्टसप्तत्युत्तरत्रिशतं नगरनिकायेभ्य: कार्यलयप्रयोगाय प्रपत्राणाम् आपूर्ति: विधास्यते। उज्ज्यिन्यां नगरनिगमेन एतेषां प्रपत्राणां प्रयोग: प्रारब्ध:।