OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 26, 2019

जैशप्रमुखेण मसूद अजहरेण पञ्चविंशति: वर्षपूर्वम् एकस्यां चपेटिकायामेव समस्तं विवरणं प्रकटितमासीत् 
 
-पुरुषोत्तमशर्मा
•मसूद अजहर: 1994तमे वर्षे कश्मीरस्य अनंतनागक्षेत्रात् निगडित: आसीत्
•1999तमे वर्षे कंधारविमानापहरणानन्तरम् अजहर:  तत्कालीनभाजपाप्रशासनेन विमोचित: आसीत्
•पूर्वरक्ष्यधिकारिणा प्रोक्तं यत् विवरणज्ञातुम् अजहरे काठौर्यावश्यकता न भवति स्म

       नव देहली> देशे सर्वाधिक-प्रबलातङ्क्याक्रमणकर्तु:  जैश-ए-मोहम्मदातङ्कि-गुल्मप्रमुखेण मसूद-अजहरेण सह परिपृच्छावधौ काठोर्येण परिपृच्छावश्यकता कदापि नाभवदिति सहस्योद्घाटनम्  सिक्किमस्य प्राक्तनारक्षि-महानिदेशकेन अविनाशमोहनाने इत्यमुना कृतम्।  तेन 1994 तमे वर्षे अजहर: परिपृष्ट: आसीत्। अमुनोक्तं यत् अधिकारिण: एकस्यां चपेटिकायामेव अजहरेण सर्वा: गोप्यसूचना: अस्मभ्यं प्रदत्तासीत्।

     तेन प्रोक्तं यत्  "अहं बहुवारम् (अजहरम्) कोटबलवालस्थि कारागारे मिलितवान्। स: परिपृष्ट:। परिपृच्छावधौ तस्मै काठोर्यप्रवर्तनावश्यकता नैवानुभूता। स्वल्पापीडानन्तरं तत: सूचना: प्राप्यन्ते स्म।"
मोहनाने वर्येणोक्तं निगडनावधौ अजहरेण पाकिस्ताने प्रवर्तमानातंकिगतिविधिविषये आवेदनप्रक्रियाविषये च उक्तमासीत्।
"तेन अफगानातंकिनां कश्मीरोपत्यकायां प्रवेश: अथ च हरकत-उल-मुजाहिदीन,हरकत-उल-जेहाद-ए-इस्लामी इत्यनयो: हरकत-उल-अंसारगुल्मे परिवर्तनस्य विवरणं प्रदत्तमासीत्। आत्मानं तस्य महासचिवत्वं च प्रतिपादितमासीत्।"
     1994 तमे वर्षे अजहर: पुर्तगालस्य पारगमनपत्रेण बांग्लादेशमार्गात् भारते प्रविष्ट: आसीत्। अनंतनागादसौ 1994तमे वर्षे फेब्रुअरे मासे निगडीकृत:। अनन्तरं 1999तमे वर्षे कंधारविमानपहरणानन्तरं यात्रिणां सुरक्षां निध्याय मसूद अजहर: तात्कालिकभाजपाप्रशासनेन विमोचित: आसीत्।