OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 28, 2019

'सम्प्रतिवार्ताः' इति विद्यालयीयछात्राणां संस्कृत-वार्ता-प्रस्तुतिः शततमं सोपानम् आरूढा
        विश्वे प्रप्रथममेव भवति विद्यालयीय छात्राणां अन्तर्जालीयं वार्ताप्रसारणम्। तदपि प्राचीनायां संस्कृतभाषायां नूतनेन विद्युत्माध्यमेन इति आश्चर्यजनकं च।
     केरलस्य सर्वशिक्षा अभियानेन सप्तदशोत्तर द्विसहस्र (२०१७ ) तमे संवत्सरे सर्वश्रेष्ठ शैक्षिकप्रवर्तनत्वेन चितः आसीत्‌ अयं कार्यक्रमः।  राज्यान्तरेभ्यः राष्ट्रान्तरेभ्यश्च  छात्राणां वार्ता प्रस्तुतेरुपरि अभिनन्दनानि समर्पयन्ति।   सम्प्रतिवार्तायाः छात्रवार्ता प्रवाचकाः बहुवारं भारतस्य वरिष्ठवार्ताप्रवाचकस्य बलदेवानन्दसागरस्य अभिनन्दनवचसा पुरस्कृताः।  कार्यक्रमस्य उपज्ञाता अय्यम्पुष़ हरिकुमारः अपि स्वस्य कर्मकुशलतायै अभिनन्दनेन सम्मानितः अस्ति।
     आधुनिके अन्तर्जालयुगे संस्कृतभाषया कृतः  नूतनपदक्षेपः भवति अयं कार्यक्रमः।  अन्यासु भाषासु यत् इतःपर्यन्तं न शक्यं तत् इदं प्रथमतया संस्कृतभाषया कृतम् इति संस्कृत-प्रेमिणाम्  अभिमानास्पदं भवति।
       केन्द्र-राज्य-सर्वकारयोः किमपि आर्थिक साहाय्यम् एतावत् पर्यन्तं न लब्धम्।  अतः स्वकुटुंबस्य यापनाय समार्जितधनम् उपयुज्य इमं वार्ताप्रस्तुतिं शततमं सोपानपर्यन्तं सः नीतवान्। कैश्चित्  संस्कृतानुरागिभिः लघुसाहायं कृतं चेदपि 'वीडियो' कार्यक्रमः इत्यस्मात् प्रभूतं धनम् आवश्यकमस्ति।  आभारतं छात्राः सम्प्रतिवार्तायां वार्ताप्रस्तुतीकरणाय वाञ्छन्तः सन्ति। अतः कार्यक्रमः स्थगयितुं न शक्यते। केन्द्रसर्वकारस्य आर्थिकसाहाय योजनायाः (अष्टादशी) कृते  प्रार्थितः अस्ति। लघु बालकायै अभिप्रेरणा दायकः भवति कार्यक्रमः तथापि साहायं न लब्धम्।
       बहु प्रयासेन भवति वार्ताप्रस्तुतेः चलनखण्डस्य उल्लेखनम्। राज्ये छात्रः यत्र निवसति तत्र स्वयमेव सम्प्राप्य गृहे वीडियो गृहसौविध्यं विरच्य  चलखण्डमुद्रणं करोति अय्यम्पुष़ हरिकुमारमहाभागाः ।   तदनन्तरं चित्रसंयोजनादि संगणकीय क्रियापि स्वयमेव कृत्वा भवति अन्तर्जालद्वारा प्रसारणम् । 
जनं TV माध्यमेन सम्प्रतिवार्तायाः अष्ट छात्राः तत्समय वार्ता प्रसारणं कृतवन्तः इति साभिमानम् अपश्यन् संस्कृतप्रेमिणः ।
       प्रतिबुधवासरं भवति प्रसारणम्। राज्यान्तरादपि वार्ता-प्रवाचकत्वेन भवितुमुद्दिश्य बहवः दूरवाणी तथा ईमेल् द्वारापि निवेदनानि प्रेषयन्ति इति हरिकुमारेण उक्तम्। किन्तु तादृश सुविधा-करणाय स्वस्य सकाशे  धनं नास्ति इत्यस्ति तस्य खेदः। सर्वकारस्य साहायमस्ति चेत् समीचीनतया कार्यक्रमः चालयितुं शक्यते इत्यस्ति तस्य शुभेच्छा। www.samprativartah.in इत्यस्ति ऑण् लैन् पत्रिकायाः सङ्केतः।