OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 27, 2019

 संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्
डीन्, कविकुलगुरु कालिदास- विश्वविद्यालयः, महाराष्ट्रम्
चित्रकारः नवीन् सक्करियः
     नमांसि,  लोके केचन तादृशा: अपि भवन्ति, ये च भाषाविषये प्रमादान् कुर्वन्त: अपि नाधिकं लज्जन्ते। 'मम स्थानप्रभावादिमाहात्म्यं मत्कृतान् प्रमादान् क्षमार्हान् करोति' इति न केनापि चिन्तनीयम्। अस्माभि: कृतानाम् अशुद्धप्रयोगाणां कारणत:भाषा अपि वेदनाम् अनुभवति-' अल्पज्ञ: अयं माम् एवं निर्दयं प्रहरति ननु?' इति। भाषा अस्माकं प्रीतिविषय: स्यात्, आदरविषय: स्यात्, आराधनाविषय: च स्यात् । अस्मत्त: अल्प: अपि अपचार: यथा न घटेत तथा जागरूकता वोढव्या अस्माभि:।मित्राणि,कविवाक्यं स्मराम:।
" सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया। अमृतवणी संस्कृतभाषा नैव क्लिष्टा न च कठिना"।।जयतु  संस्कृतम् जयतु भारतम् ।  ।