OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 30, 2019

अन्तर्जालयुगेपि जीवन्ति पुस्तकानि।

संस्कृतभारत्या द्वारा कर्णाटकस्थे दावणगेरि इत्याख्ये प्रदेशे प्रचाल्यमाणे संस्कृतप्रबोधनवर्गे संस्कृतपुस्तकापणाः राराजन्ते ।
भारतीयाभ्याम् अमेरिक्कस्य 'केमिक्कल्' पुरस्कारः।
    पेन्सिल्वानिय> अमेरिक्कस्य केमिक्कल् सोसैटी द्वारा दीयमानाय पुरस्काराय भारतस्य द्वाै वैज्ञानिकौ अर्हतां प्राप्तवन्तौ। शान्ति स्वरूप्, विवेक्‌ एम् प्रभु च भवतः एतौ।

  अलिगड् मुस्लीं विश्वविद्यालयतः फिसिकल् केमिस्ट्रि विषये डाक्टर् बिरुदं सम्पादिता शान्तिस्वरूपः ओ इ एम्‌ अनुसन्धानदलस्य अध्यक्षः भवति। पिट्‌स् बर्ग् पलेट्‌ ग्लास् संस्थायाः कर्मचारी भवति। पि पि जि उद्योग संस्थायाः अनुसन्धाननिर्देशकः इत्यादि स्थानेषु विराजितः आसीत्।

   केमिक्कल् इंज्जिनीयर् भवति विवेक्‌ पोली महाशयः। विपुलेषु अनुसन्धानेषु कार्यनिरतः आसीत्I २०१५ तमे पोली महोदयः इलट्रोलैट् इति योजनायां नायकः आसीत्। वेर्जीनिय पोलीटेक्निक् संस्थायाः बिरुदं, मासचु सेट् विश्वविद्यालयतः डाक्टर् बिरुदं च तेन अवाप्तम्।
सहजीविने व्यथितमनस्काय शिशवे विश्वस्य आदरः। 
डेरिक् सि लालः कुक्कुटपोतं गृहीत्वा
आतुरालयाधिकृतानां पुरतः। 
 ऐसोल् >  एकस्मिन् हस्ते कुक्कुटशाबकम् अन्यस्मिन् दशरूप्यकमुद्रां च धृत्वा आतुरालयाधिकृतान् शाबकस्य जीवरक्षणाय याच्यमानं शिशुमुखं तरसा न विस्मर्यते। एषः डेरिक् सि लल्चानिम नामकः मिसोरां देशीयः बालकः। सहजीविने सन्तप्तहृदयः सः अन्ताराष्ट्रसमूहेन समादृतः अस्ति। 'पेट्टा' नामकेन अन्ताराष्ट्र पशु संरक्षणसंघटनेन [People for Ethical Treatment of Animals] "करुणार्द्रहृदयः शिशुः" पुरस्कार एव [Compationated Kid] डेरिक् बालकेन प्राप्तः। 
  घटना एवं । मिसोरामराज्ये सायरङ्गनगरवासी अयं षड्वयस्कः बालकः यदा स्वस्य द्विचक्रिकामारुह्य स्वगृहपरिसरे संक्रमणं अकरोत् तदा कस्यचन कुक्कुटशाबकस्य उपरि द्विचक्रिकाचक्रं आरुह्य तं पेषयामास।  सन्तप्तहृदयः सः तं कुक्कुटशाबकं संगृह्य समीपस्थम् आतुरालयमधावत्। हस्ते गृहीतां दशरूप्यकमुद्रां प्रसार्य कुक्कुटशाबकं रक्षितुम् आतुरालयाधिकृतान् अयाचत। किन्तु तस्मिन्नाभ्यन्तरे कुक्कुटपोतः मृत अभवत्। 
  परन्तु कुक्कुटशाबकं धारयन्तं तं काचन अनुवैद्या स्वजङ्गमदूरवाणीद्वारा चित्रीकृत्य पादटिप्पण्या सह समाजमाध्यमेषु न्यक्षिपत्। तत्तु आविश्वं  प्रासारयत्। अभिनन्दनानि तमन्वागच्छन्। प्रथमं स्वस्य विद्यालयेन सः समादृतः। अन्ते अन्ताराष्ट्रसमादरणं च। 
  बालकेषु पशुसहानुतिसंवर्धनं मानवमभिव्याप्य समस्तजीवजालं प्रति सहानुभूतिवर्धनाय सहायकमिति पेट्टा इन्डिया संस्थया पत्रिकाटिप्पणिना उक्तम्।

Monday, April 29, 2019

संस्कृतभाषाप्रचारणमण्डले संस्कृतभारत्याः योगदानं महत्तरं - एम्  सि दिलीप् कुमारः।
विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतसंगमं
डा एं सि दिलीप्कुमारः उद्घाटनं करोति।
 आलुवा >  संस्कृतभाषायाः प्रचारणे संस्कृतभारत्याः तथा 'विश्वसंस्कृतप्रतिष्ठानं' नामकस्य केरलघटकस्य योगदानं महत्तरं भवतीति कालटी संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिना एं सि दिलीप् कुमारमहोदयेन उक्तम्। 'प्रतिष्ठान'स्य ३९तमं राज्यस्तरीयं संस्कृतसङ्गमम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। आविश्वं बहुषु राष्ट्रेषु संस्कृतसम्भाषणद्वारा भाषाप्रचारणाय यतते संस्कृतभारती। प्रतिष्ठानस्य प्रवर्तनं केरले आदर्शपूर्णं तथापि इतो$पि  उत्कृष्टं भवितव्यमिति तेन निर्दिष्टम्। यतः यत्र संस्कृतस्य प्रभावः न दृश्यते तत्र सांस्कृतिकाधःपतनं सूच्यते।
  अस्मिन् संस्कृतसङ्गमे संस्कृतशास्त्रपण्डितः ग्रन्थकारश्च वारणक्कोट्ट् गोविन्दन् नम्पूतिरिः , रेखाचित्रकारः वेणु वारियत्त् इत्येतौ पण्डितरत्नपुरस्कारेण आदृतौ। संस्कृतभारत्याः अखिलभारतीयसंघटनाकार्यदर्शी दिनेश् कामत्त् वर्यः मुख्यभाषणमकरोत्। राज्याध्यक्षः डो. पि के माधवः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। उपाध्यक्षः डो. ई एन् ईश्वरः स्वागतं, पि एम् जोषी कृतज्ञतां च प्रकाशितवन्तौ।

Sunday, April 28, 2019

लोकसभानिर्वाचनं - चतुर्थसोपानं श्वः ; मण्डलानि ७२।
    नवदिल्ली >  भारतलोकसभानिर्वाचनस्य चतुर्थसोपानं श्वः सम्पद्यते। ९ राज्येषु ७२ मण्डलेषु सम्पद्यमानस्य मतदानस्य घोषप्रचारणं ह्यः समाप्तम्। अनेन ३७४ मण्डलेषु मतदानप्रक्रिया सम्पूर्णतामाप्नोति।
  चतुर्थसोपाने मतदानप्रक्रिया सम्पत्स्यमानानि राज्यानि संख्या च - महाराष्ट्रं - १७, उत्तरप्रदेशः - १३, राजस्थानं - १३, वंगः - ८, मघ्यप्रदेशः - ६, ओडिशा - ६, बीहार् - ५, झार्खण्ड् - ३, जम्मुकाश्मीर् - १। ओडिशायाम् अवशिष्टेषु ४१ मण्डलेषु विधानसभानिर्वाचनमपि श्व एव भविष्यति।
'फानि' चक्रवातः मङ्गलवासरे तीरं प्राप्स्यति।
     चेन्नै> भारतमहासमुद्रस्य भूमध्यरेखाप्रदेशे जातः अतितीव्र न्यूनमर्दः चक्रवातरूपेण परिवर्तितः। २४ होराभ्यन्तरेण शक्तिं धृत्वा उत्तरपश्चिमभागान् प्रति यास्यति वातः। चक्रवातः मङ्गलवासरे आन्ध्रं तमिळ् नाट् प्रदेशान् प्राप्य शक्तया रीत्या वीजनं कर्तुं प्रभविष्यति I  १७० कि. मी स्यात् वातवेगः। अतः जाग्रतानिर्देशः प्रसारितः अस्ति। धीवराः समुद्रे मा अवतरन्तु इति इति निर्दिष्टम्।

Saturday, April 27, 2019

वार्तामुक्तकानि। 
मोदी पत्रिकां समर्पितवान्। 
  वाराणसी >  प्रधानमन्त्री नरेन्द्रमोदी उत्तरप्रदेशस्थे वाराणसी मण्डले भा ज पा स्थानाशिरूपेण नामनिर्देशपत्रिकां समर्पितवान्। प्रमुखानां सख्यदलानां नेतृभिः सह आगत्य वाराणसी जनपदाधिकारिणः सुरेन्द्रसिंहस्य सकाशमासीत् पत्रिकासमर्पणम्।
ऐ एन् एस् विक्रमादित्ये अग्निबाधा - एकः मृतः। 
  मुम्बई >  भारतस्य एकैकस्यां विमानवाहिनिमहानौकायां 'ऐ एन् एस् विक्रमादित्य' नामिकायां गतदिने अग्निबाधा सञ्जाता। महानौकाकर्मचारिभिः झटित्येव अग्निशमने कृते अपि तस्मिनुद्यमे डि एस् चौहान् नामकः लफ्टनन्ट् कमान्डर् पदस्थः मृतः। महानौकायाः कार्यक्षमता अवशिष्टा वर्तते।
श्रीलङ्कास्फोटनपरम्परायाः सूत्रधारः हतः। 
  कोलम्बो >  श्रीलङ्कास्फोटनपरम्परायाः सूत्रधारः इति उच्यमाणः इस्लामिकातङ्कवादी सह्रान् हाषिं नामकः स्फोटनेषु अन्यतमे एव हतः इति स्थिरीकृतः। कोलम्बोस्थे 'षान्ग्रिला'ख्ये पञ्चनक्षत्रपदीये निवाससमुच्चये कृते स्फोटने असीदस्य मृत्युः इति श्रीलङ्काराष्ट्रपतिना मैत्रीपाल सिरिसेनेन उक्तम्। श्रीलङ्का, केरलं, तमिलनाट् इत्येतेषु राज्येषु इस्लामिकशासनं संस्थापनीयमिति सामाजिकमाध्यमद्वारा सह्रान् हाषिमेन उक्तमासीत्।
'ऐ एन् एस् विक्रमादित्य' महानौकायाम् अग्निबाधा - नाविकः मारितः।

  नवदिल्ली> भारतस्य विमानवाहिनी नौका ऐ एन् एस् विक्रमादित्यः इत्यस्मिन् आपन्नायाम् अग्निबाधायाम एकः नाविकः मारितः। कर्णाटकस्थ कार्वार्  महानौका निस्थानं प्रति आगमनसमये एव अग्नि बाधा अभवत् इति नाविकसेनया आवेदितम्। अग्निशमनप्रवर्तनानां मध्ये लेफ्टनन्ट् कमान्टर् डि. एस्. चौहानः मृतः।  चौहानस्य नेतृत्वे  आसीत् अग्निशमनप्रवर्तनानि। अधिकधूमेन चैहानः मूर्छितः अभवत्।  शीघ्रं तं नाविक आतुरालयं प्रविशत्। ततः पूर्वं मृत्युः अभवत्।
क्षिप्रम् अग्निः अधीना अभवत् इत्यनेन नौकायाः क्षमतायाः हानिः न अभवत् इति नाविकसेनया उक्तम्।

Friday, April 26, 2019

संस्कृतभारत्याः 39 तमः संवत्सरीयमहामहः आलुवा देशे।
    आलुवा> एप्रिल् मासस्य 27, 28 दिनाङ्के आलुवा विद्याधिराज विद्याभवने संस्कृतभारत्याः एकोन चत्वारिंशत्तमः संवत्सरीय महामहः भविष्यति। प्रभाते नववादने पुस्तकमेला समारब्स्यते। सायं त्रिवादने संस्कृत सङ्गम कार्यक्रमस्य उद्‌घाटनं श्रीशङ्‌‌राचार्य विश्वविद्यालयस्य भूतपूर्व कुलपतिः डा. एं सि दिलीप् कुमारवर्यः करिष्यति। संस्कृतभारत्याः संघटना कार्यदर्शी श्री दिनेश् कामत् वर्यः मुख्यभाषणं च करिष्यति। डा. वारणक्कोट् गोविन्दन् नम्पूतिरि वर्यः  अस्मिन् वर्षस्य पण्डित-रत्नपुरस्कारेण समादृतो भविष्यति। आलुवा अद्वैताश्रमाध्यक्षः स्वामी शिवस्वरूपानन्दः कार्यक्रमे अनुग्रह भाषणं करिष्यति। डा. पि के माधवन्, महामहोपाध्याय डो. जि गङ्गाधरन् नायर् महोदयः, डा ईश्वरः ई एन्‌  च  कार्यक्रमे भाषणं करिष्यन्ति।
मुख्यन्यायाधीशं विरुध्य गूढालोचनारोपः -  भूत. न्याया. ए के  पट्नायिकः अन्वीक्ष्यते।
नवदिल्ली >  भारतसर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं रञ्जन् गोगोय् वर्यं विरुध्य उद्भूतस्य लैङ्गिकारोपस्य नेपथ्ये उच्यमाणां गूढालोचनाम् अधिकृत्य अन्वेष्टुं भूतपूर्वन्यायाधीशस्य ए के पट्नायिकस्य नेतृत्वे सङ्घः नियुक्तः। मुख्यन्यायाधिपं विरुध्य प्रवर्तयितुं केचन स्वामभ्युपागच्छन्निति उत्सवसिंहबयिन्स् नामकेन नीतिज्ञेन समर्पितस्य लेखस्य आधारे एवायं पदक्षेपः।
अन्वीक्षणे सि बि ऐ, एे बि, ऐ एन् ए इत्यादिसंस्थानां साहाय्यम् अपेक्षितम्।
'फानि' चक्रवातः तमिळनाट् तीरं प्रति ; केरले वायुप्रवाह-वृष्टिसाध्यता, जाग्रतानिर्देशः ; तमिल्नाटे अतिजाग्रता। 
अनन्तपुरी >  श्रीलङ्कायाः दक्षिणपूर्वदिशि पुष्टिं प्राप्यमाणः न्यूनमर्दः तमिलनाट् राज्ये चक्रवातरूपेण प्राप्तुं साध्यता अस्तीति पर्यावरणविभागः। तत्र अतिजाग्रतानिर्देशः [रेड् अलेर्ट्]  प्रख्यापितः। 
  चक्रवातः केरलान् साक्षान्नोपसृजते तथापि एप्रिल् २९, ३० मई १ दिनाङ्केषु व्याप्यमानवृष्टेः अतिशक्तस्य झंझावातस्य च साध्यता वर्तते। सोमवासराय एरणाकुलम्, इटुक्की, तृश्शूर्, मलप्पुरं जनपदेषु जाग्रतानिर्देशः [येल्लो अलर्ट्] प्रख्यापितः। कर्णाटकराज्यस्य विविधप्रदेशेषु अपि वृष्टि-वातसाध्यता अस्ति। 
बङ्ग्लादेशेन चक्रवातस्य फानि इति नाम चकार।

Thursday, April 25, 2019

श्रीलङ्कास्फोटनं - उत्तरदायित्वं ऐ एस् संस्थया स्वीकृतम्। 
मरणानि ३५९। पुनरपि स्फोटनं ; न जीवहानिः। 

कोलम्बो >  गते ईस्टर् दिने श्रीलङ्कायां क्रैस्तवदेवाराधनालयेषु पञ्चनक्षत्रवाससमुच्चयेषु च संवत्तस्य आत्मघातिबोम्बाक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट्  [ऐ एस्] नामिकया भीकरसंस्थया स्वीकृतम्। पूर्वं सर्वकारेण निगदितमासीत् यत् 'नाषणल् तौहीद् जमा अत्' नामिका प्रादेशिकभीकरसंस्था एषामाक्रमणानां भूमिकायां प्रावर्तन्त। 
  तथा च कोलम्बोनगरात् ४० कि मी पूर्वस्यां दिशि पुगोडा नगरे ह्यः बोम्बस्फोटनं कृतम्। तत्र कस्यचन न्यायालयस्य समीपे जनशून्ये स्थाने आसीत् स्फोटनम्। अत एव जीवहानिः नास्तीति सूचितम्। 
  इतःपर्यन्तं स्फोटनेषु हतानां संख्या ३५९ अभवत्। तेषु १० भारतीयाः भवन्ति। बेङ्गलुरु स्वदेशिनौ ए मारिगौडः, एछ् पुट्टराजुः इत्येतौ मृताविति श्रीलङ्कास्थः भारतीयाधिकारी [हैकम्मीषणर्] निगदितवान्। >  गते ईस्टर् दिने श्रीलङ्कायां क्रैस्तवदेवाराधनालयेषु पञ्चनक्षत्रवाससमुच्चयेषु च संवत्तस्य आत्मघातिबोम्बाक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट्  [ऐ एस्] नामिकया भीकरसंस्थया स्वीकृतम्। पूर्वं सर्वकारेण निगदितमासीत् यत् 'नाषणल् तौहीद् जमा अत्' नामिका प्रादेशिकभीकरसंस्था एषामाक्रमणानां भूमिकायां प्रावर्तन्त।
  तथा च कोलम्बोनगरात् ४० कि मी पूर्वस्यां दिशि पुगोडा नगरे ह्यः बोम्बस्फोटनं कृतम्। तत्र कस्यचन न्यायालयस्य समीपे जनशून्ये स्थाने आसीत् स्फोटनम्। अत एव जीवहानिः नास्तीति सूचितम्।
  इतःपर्यन्तं स्फोटनेषु हतानां संख्या ३५९ अभवत्। तेषु १० भारतीयाः भवन्ति। बेङ्गलुरु स्वदेशिनौ ए मारिगौडः, एछ् पुट्टराजुः इत्येतौ मृताविति श्रीलङ्कास्थः भारतीयाधिकारी [हैकम्मीषणर्] निगदितवान्।

Wednesday, April 24, 2019

संस्कृतभारत्याः 39 तमः संवत्सरीयमहामहः आलुवा देशे।
    आलुवा> एप्रिल् मासस्य 27, 28 दिनाङ्के आलुवा विद्याधिराज विद्याभवने संस्कृतभारत्याः एकोन चत्वारिंशत्तमः संवत्सरीय महामहः भविष्यति। प्रभाते नववादने पुस्तकमेला समारब्स्यते। सायं त्रिवादने संस्कृत सङ्गम कार्यक्रमस्य उद्‌घाटनं श्रीशङ्‌‌राचार्य विश्वविद्यालयस्य भूतपूर्व कुलपतिः डा. एं सि दिलीप् कुमारवर्यः करिष्यति। संस्कृतभारत्याः संघटना कार्यदर्शी श्री दिनेश् कामत् वर्यः मुख्यभाषणं च करिष्यति। डा. वारणक्कोट् गोविन्दन् नम्पूतिरि वर्यः  अस्मिन् वर्षस्य पण्डित-रत्नपुरस्कारेण समादृतो भविष्यति। आलुवा अद्वैताश्रमाध्यक्षः स्वामी शिवस्वरूपानन्दः कार्यक्रमे अनुग्रह भाषणं करिष्यति। डा. पि के माधवन्, महामहोपाध्याय डो. जि गङ्गाधरन् नायर् महोदयः, डा ईश्वरः ई एन्‌  च  कार्यक्रमे भाषणं करिष्यन्ति।

केरले मताधिकाराङ्कनं महत्तरम्!(७८℅)
* समीपकालानां सर्वोच्चं मतदानम्! * ब॒हुत्र मतदानसमाप्तिः रात्रौ  विलम्बेन। यन्त्राणाम् अकुशलत्वमपि विलम्बहेतुः। 
अनन्तपुरी >  सप्तदशतमलोकसभानिर्वाचनस्य स्पर्धानिलः केरले मतदानवेलायामपि दृष्टः। दशकत्रितयेषु सर्वोत्कृष्टं मतदानमानमेव सम्पन्नम्। प्राथमिकसूचनाः अनुसृत्य ७७.७०% जनाः स्वाधिकारं विनियुक्तवन्तः। 
   प्रातः सप्तवादनादारब्धा मतदानप्रक्रिया सायं षड्वादनमिति निश्चितसमयमतिक्रम्य रात्रौ विलम्ब्य दीर्घिता। गतकालप्रक्रियामपेक्ष्य 'विविपाट्' यन्त्रस्य योजनेन अधिकः समयः एकैकस्य मतदानाय अपेक्षित आसीत्। किञ्च बहुत्रापि मतदानयन्त्राणां दूषणेन मतदानप्रारम्भ अपि विलम्बितः। किन्तु सम्मतिदायकानां बाहुल्यमपि प्रमुखं कारणमासीत्। 
  उच्चतमं मतदानं कण्णूर् मण्डले अङ्कितं - ८२.५%! राहुलगान्धिनः स्थानाशित्वेन देशीयश्रद्धामापन्ने वयनाट् मण्डले मतदानं सर्वकालीनं मानं भित्वा ८०.३% इति रेखितम्! केरलस्य सर्वेषु मण्डलेष्वपि मतदानमानं २०१४ तमवर्षस्य मानम् अतीतम्! अधुनातनस्य मतदानस्य फलं सर्वे राजनैतिकदलाः स्वहितफलात्मिकमति आश्वसन्ते!
श्रीलङ्काराष्ट्रे दुरापन्नानां स्फोटनानाम् उत्तरदायित्वम् ऐ एस् दलेन स्वीकृतम्।
  नवदिल्ली> ईस्टर् दिने श्रीलङ्कराष्ट्रे आपन्नानां विस्फोटनानां दायित्वम् इस्लामिक् स्टेट् इति भीकरदलेन स्वीकृतम्। अष्टकेन्द्रेषु दुरापन्ने विस्फोटने ३१० जनाः मारिताःI ५०० अधिकाः व्रणिताः च। प्रदेशिक-आतङ्कवाद-संधटनया 'तौहीद्  जमा अत्' इत्यनया आक्रमणं कृता इत्यासीत् श्रीलङ्‌कायाः पूर्वोक्तिः। आक्रमणस्य दायित्वम् इस्लामिक्‌ स्टेट् दलेन स्वीकृतम्। आक्रमणकारी ऐ एस् स्यात् इति अमेरिक्काराष्ट्रेण पूर्वम् उक्तमासीत्‌। न्यूसिलान्टस्थ क्रैस्ट् देवालये कृताक्रमणानुबन्धतया भवति इदम् आक्रमणम् इति सर्वकारेण उच्यते इदानीम्।  क्रैस्तवदेवलयाः वसतिगृहाणि च आसीत् लक्ष्याणि। अष्टौ भारतीयाः बहवः विदेशीयाः च मारिताः। तेषु पञ्चचत्वारिंशत् (४५) शिशवः आसन्।

Tuesday, April 23, 2019

रसना संस्कृतमासपत्रिकायाः सम्पादिका समादृता। 
    त्रिश्शूर्-/केरलम्> के पि कोच्चुकृष्णगणक स्मारकपुरस्कारेण रसना संस्कृतपत्रिकायाः सम्पादिका डा. के श्यामला समादृता। तृश्शिवपेरूर् विवेकानन्द सेवाकेन्द्रेण पुरस्कारः समायोजितः।
   दशवर्षाणियावत् संस्कृतपत्रिकाद्वारा संस्कृत प्रचारणमण्डलेषु एषा प्रयत्नं कृतवती। स्तगनं विना पत्रिका प्रतिमासं प्रकाशिता इति प्राधान्यमावहति। इदानीं संस्कृतपत्रकारिता मण्डलेषु उत्तमपत्रिका इति सर्वैः अङ्गीकृता भवति एषा रसना नाम संस्कृतमासपत्रिका।
लोकसभानिर्वाचनं  - तृतीयसोपानम् अद्य ; मण्डलानि ११७।
नवदिल्ली >  भारते लोकसभानिर्वाचनस्य तृतीयं सोपानम् अद्य प्रातः  सप्तवादने आरब्धम्। १३ राज्येषु द्वयोः केन्द्रशासनप्रदेशयोश्च अस्मिन्  सोपाने मतदानं सम्पद्यते। केरलं , गुजरात्, गोवा राज्येषु सर्वेषु मण्डलेष्वपि अद्यैव जनहितं समर्पयिष्यति। 
 कर्नाटके १४, महाराष्ट्रे १४, उत्तरप्रदेशे १०, छत्तीसगढ़े ७, ओडीषायां ६, बीहारे ५, वंगे ५, असमे ४, ततो जम्मुकाश्मीरः, त्रिपुरा, दादर नगरहवेली, दामन् दि यू इत्येतेषु प्रदेशेषु च अद्य मतदानं सम्पत्स्यते।

Monday, April 22, 2019

प्रधानमन्त्री चोरः इति उक्तिः - राहुल्गान्धी सर्वोच्च न्यायालये खेदं प्रकाशितवान्।

    नवदिल्ली> प्रधानमन्त्री चोरः इति सर्वोच्च न्यायलयेन प्रत्यभिज्ञातम् इति प्रस्तुत्यां कोण्ग्रस् अध्यक्षः राहुल् गान्धी उच्चन्यायालये खेदं प्रकाशितवान्। सत्यवाङ्मूलमपि लिखित्वा दत्तवान्। राफेल् नियामिकविधाने सर्वोच्च-न्यायालयस्य मध्यकालीन निर्णयं सूचयित्वा  आसीत् राहुल् गान्धिनः भाषणम्। राफेल्  क्रयणे प्रधानमन्त्रिणा अलीकः कृतः इति सर्वोच्च न्यायालयेनोक्तम् इत्यासीत्  अमेत्याम् आयोजिते निर्वाचनमेलने उक्तम्।  एतस्य भाषणं विरुद्ध्य भाजपादलेन सर्वोच्च न्यायालये न्यायालयालक्ष्य याचिका प्रदत्ता आसीत्l 
श्रीलङ्कायां स्फोटनपम्परा - २०५ हताः ; ४५० अधिकाः व्रणिताः।
कोलम्बो > श्रीलङ्कायां राजधानी कोलम्बोनगरमभिव्याप्य विविधस्थानेषु होराणामाभ्यन्तरे संवृत्तायां आत्मघातिस्फोटनपरम्परायां २०५ जनाः हताः। ४५० अधिकाः आहताः।
 ईस्टर दिने प्रभाते आसीत् स्फोटनम्। कोलम्बोनगरसमीपस्थायां मृगशालायां, कोछीगडा सेन्ट् आन्टणीस् चर्च्, नेगम्पो सेन्ट सेबास्ट्यन् चर्च् , बाटिकला चर्च् इत्येतेषु क्रैस्तवदेवालयेषु संग्री ला, सिन्नमण् ग्रान्ट्, किङ्स् बरी इत्येतेषु  निवाससमुच्चयेषु च स्फोटनानि अभवन्। स्फोटनस्य उत्तरदायित्वं केनापि इतःपर्यन्तं न स्वीकृतम्।

Sunday, April 21, 2019

केरले घोषप्रचारणम् अद्य समाप्यते ; मतदानं परश्वः। 
कोच्ची >   लोकसभानिर्वाचनस्य तृतीयसोपाने  केरलस्य जनहितं सम्पद्यते! परश्वः सम्पद्यमानाय निर्वाचनाय घोषप्रचारणम् अद्य सायं षट्वादने  समाप्यते।  सर्वं सिद्धमिति केरलस्य मुख्यनिर्वाचनाधिकारी टिक्कारां मीणा न्यवेदयत्।
    केरले विद्यमानेषु २० मण्डलेषु एकेनैव सोपानेन निर्वाचनं सम्पत्स्यते। भूरिशः मण्डलेषु कोण्ग्रस् दलस्य नेतृत्वे यू डि एफ् सख्यं , सि पि एम् दलस्य नेतृत्वे एल् डि एफ् सख्यं च मुख्यौ प्रतियोगिनौ। तथापि ५-६सु मण्डलेषु भा ज पा दलेन सह शक्ता त्रिकोणप्रतिस्पर्धा दृश्यते।
 अत्रत्यं वयनाट्  मण्डलं कोण्ग्रस् दलाध्यक्षस्य राहुल् गान्धिनः स्थानाशित्वेन देशीयश्रद्धा्माकर्षति। मिसोरामराज्यस्य राज्यपालपदं परित्यज्य   बी जे पी स्थानाशित्वेन स्पर्धमानस्य कुम्मनं राजशेखरस्य सान्निध्येन तिरुवनन्तपुरं मण्डलमपि राष्ट्रियप्राधान्यमर्हति। शबरिगिरिमन्दिरस्य अधिष्ठानत्वेन वर्तमानं पत्तनंतिट्टा मण्डलमपि देशीयस्तरे त्रिकोणस्पर्धया राजनैतिकश्रद्धामावहति। के सुरेन्द्रः तत्र बी जे पी स्थानाशी।
 प्रधानमन्त्री नरेन्द्रमोदी, अमित् षा, राहुल् गान्धी, प्रियङ्कागान्धी, सीतारां यच्चूरी इत्यादयः बहवः राष्ट्रियनेतारः स्वस्वदलीयानां स्थानाशिनां कृते केरलेषु सर्वत्र प्रचारणं कृतवन्तः सन्ति।

Saturday, April 20, 2019

हौर-दिली पूर्व एक्स्प्रस रैल् पट्टिकातः स्कलितम्। १४- यात्रिकाः व्रणिताः।
    काण्पुरम्> : हौर-दिली पूर्व एक्स्प्रस रेल् यानस्य १२ यानपेटकानि  रैल् पट्टिकातः स्कलितानि १४ यात्रिकाः व्रणिताः। शनिवासरे प्रभातात् पूर्वं १२.३० वादने काण्पुरस्य समीपेएव अपघातः जातः। व्रणिताः समीपस्थे आतुरालये प्रविष्वन्तः। राष्ट्रिय दुरन्तनिवारण सेनायाः ४५ अङ्गसहित संघः रक्षाप्रवर्तनानि समारब्धानि।
शिशून् विरुध्य अतिक्रमं वारयितुं नियमसंहितापरिवर्तनाय यतिष्यते - शिशुक्षेममन्त्रिणी। 
 तिरुवनन्तपुरं >  शिशून् विरुध्य अतिक्रमान् वारयितुम् इदानींतनकेन्द्रनियमसंहितायां परिवर्तनाय यतिष्यत इति केरलराज्यस्य स्वास्थ्य-शिशुक्षेममन्त्रिणी के के शैलजा उक्तवती। केरले सप्ताहद्वयाभ्यन्तरे द्वौ शिशू पितृकल्पबान्धवानां मर्दनेन मारितौ इत्येतां घटनां पुरस्कृत्य एव सर्वकारस्य एतादृशी परिकल्पना। एतादृशघटनासु  अपराधिभूतानां द्रव्याणि सर्वकाराधीनतां प्रापयितुं पदक्षेपः   स्वीकरिष्यते।
  मातुः मर्दनेन एरणाकुलस्थे निजीयातुरालये प्रविष्टः त्रिवयस्कः शिशुः ह्यः मृत आसीत्। सप्ताहद्वयात्पूर्वं पितृस्थानीयस्य क्रूरमर्दनेन पञ्चवयस्कः इतरः बालः अपि मृत्युमुपगतवान्।
  शिशून् तथा बालकान् विरुध्य क्रियमाणेभ्यः अतिक्रमेभ्यः तान् रक्षितुं 'तणल्' नामिका परियोजना आविष्कृता अस्ति। १५१७ इति दूरवाणीसंख्यां प्रति बालान् विरुध्य सर्वानतिक्रमान् सूचयितुं शक्यते।
भारतीयाः ट्रिप्पोली नगरात् शीघ्रं प्रतिनिवर्तनीयाः - सुषमास्वराजः। 
   नवदिल्ली> लिबिय राष्ट्रस्य राजधानीतः ट्रिप्पोलीतः भारतीयाः शीघ्रमेव प्रतिनिवर्तनीयाः इति केन्द्र-विदेशकार्यमन्त्रिण्या सुषमा स्वराज् महाभागया उक्तम्।  लिबिय राष्ट्रे आभ्यन्तर कलहः वर्धितः इत्यनेन भवति विदेशकार्यमन्त्रिण्यः निर्देशः। युषमाकं बान्धवान् सुहृदः च ट्रिप्पोलीतः प्रत्यागन्तुम् उच्यताम्  नो चेत् ततः तान् निष्कासितुं न शक्यते अस्माभिः इति टिट्वर् द्वारा सुषमा महाभागया  उक्तम्I
   लिबियस्य राजधानी ट्रिप्पोलीनगरस्य नियन्त्रणं ग्रहीतुकामाः विमतदलीयाः सप्ताहद्वयं यावत् प्रयत्नं कुर्वन्तः सन्ति। सन्दर्भोऽयं संघर्षः वर्धितः। ५०० भारतीयाः ट्रिप्पोलि नगरे सन्ति इत्यस्ति आवेदनम्। अतिरूक्षसंघर्षः  स्यात्  इदानीं विमानसेवा अस्ति इत्यपि विदेशकार्यमन्त्रिण्या उक्तम्।

Friday, April 19, 2019

नेपालस्य पदक्षेपः बाह्याकाशंप्रति- प्रथमः उपग्रहविक्षेपणः विजयः।

 काठ्‌मण्‌डु > बाह्याकाशं प्रति उपग्रहविक्षेपणं कृत्वा नेपालराष्ट्रेणापि तेषाम् उपस्थितिः प्रख्यापिता। नेपालस्य प्रथमविक्षेपणम्  विजयमासीत् इति वैज्ञानिकान् नेपालस्य पौरजनान् च आह्लादचित्तान् आकारयत्। अमेरिक्कस्थ विर्जिनिया विक्षेपणपीठात् २:३१ वादने आसीत् विक्षेपणम्।

    नेपाली साट् १ - उपग्रहः नेपालस्यवैज्ञानिकैः निर्मितः भवति । नेपालदेशस्य वैज्ञानिकयोः अभास् मस्के, हरिराम् श्रेष्ठ इत्याख्ययोः नेतृत्वे विद्यमान सङ्खः एव उपग्रहनिर्माणेषु व्यापृतः। सर्वेभ्यः वैज्ञानिकेभ्यः नेपालस्य प्रधानमन्त्री के पि शर्मा ओली अभिनन्दनम् अर्पितवान्। एषः निमेषः राष्ट्रस्य अभिमान निमेषः इति तेन उक्तम्।
द्वितीयसोपाने मतदानं ६६%! 
नवदिल्ली >  गुरुवासरे सम्पन्ने भारतलोकसभानिर्वाचनस्य द्वितीयसोपाने प्रतिशतं षड्षष्टि जनाः मतदानाधिकारं विनियुक्तवन्तः इति निर्वाचनायोगस्य वरिष्ठः उपायुक्तः उमेष् सिंहः निगदितवान्। ११ राज्येषु तथा केन्द्रशासनप्रदेशे पुतुश्शेर्यां च ९५ लोकसभामण्डलेषु निर्वाचनं सम्पन्नम्। 
   बीहार्, उत्तरप्रदेशः, महाराष्ट्रं, जम्मुकाश्मीरः, ओडीषा इत्येतेषु राज्येषु मतदानविनियोगः न्यूनमासीत्। तमिल् नाट् राज्ये ३८ मण्डलेषु निर्वाचनं सम्पन्नम्। तत्रस्थस्य वेल्लूर् मण्डलस्य निर्वाचनं आर्थिकं व्यवहारनियमलङ्घनमारोप्य निरस्तमासीत्। 
   विविधराज्येषु मतदानप्रक्रिया प्रतिशतरूपेण -   वंगः - ७५.२७, मणिप्पुरं - ७५.६९, असमः - ७३.३१, पुतुश्शेरी - ७२.४०, छत्तीसगढ - ६८.७०, कर्णाटकं - ६७.६७, तमिल्नाट् - ६१.५२, बीहार् - ५८.१४, उत्तरप्रदेशः - ५८.१२, ओडीषा - ५७.४१, महाराष्ट्रं - ५५.३७, जम्मुकाश्मीरः - ४३.३७।

Thursday, April 18, 2019

जेट् एयर् वेय्स् इति संस्थया विमानसेवा स्थगिता।
  
मुम्बै> आर्थिकक्लेशेन जेट् एयर् वेय्स् इति संस्थया विमानसेवा बुधवासरे रात्रेरारभ्य  स्थगिता। बुधवासरे रात्रौ १०.३० वादने अन्तिमं विमानं  भूमौ अवतारितम्। गतदिनेषु पञ्चविमानानि एव डयितानि। १२० विमानसेवाः प्रतिदिनं आसन्। किन्तु आर्थिकक्लेशेन शुष्कीभूय एवं जातम्। 
विश्वस्य बृहत् विमानं डयितम्। त्रयः आकाश-बाणः विक्षेपणाय  विमाने सुसज्जः।
    मौक्रोसोफ्ट् संस्थायाः सहस्थापकः पोल् अलन् इत्याख्यस्य सङ्कल्पनमासीत्  विश्वस्य बृहत् आकारकं विमानम् इति। इदानीं तस्य स्वप्नस्य साक्षात्कारः  अभवत्। शनिवासरे विमानं उड्डयितम्।
१९४७ तमे डयितः  होवार्ड् ह्यूग्स् इत्यस्य 'स्प्रूस् गूस्' इति विमानादपि बृहत् भवति 'स्ट्राट्टो लोञ्च्' इति नूतनं इदं विमानम्।
    कालिफोर्णिय देशास्य मोजावे एयर्  आन्ट् स्पेस् पोर्टतः उड्डयितं विमानं होराद्वयम्  आकाशे विहरितम्।  २८ चक्राणि द्वे बाह्य कवचे, षट् ७४८ जेट् यन्त्राणि च सन्ति इति विमानस्य सविशेषता एव। विमानस्य पक्षे पादकन्तुकक्षेत्रस्य उभयपार्श्वपर्यन्तं दीर्घितं अस्ति। विक्षेपणाय सुसज़्जः    त्रयः आकाश-बाणाः अपि विमाने  विद्यन्ते। किन्तु विमानस्य डयनं द्रष्टुं पोल् अलन् इत्यस्य भाग्यः नासीत्। विगते ओक्तोबर् मासे सः दिवङ्गतः अभवत्।

Wednesday, April 17, 2019

लोमवती मधुकर्कटी। पश्चिमाद्रिपङ्क्तितिषु नवीना मधुकर्कटी लब्धा।
-डा. अभिलाष् जे
   कोट्टक्कल्> तमिल्नाट् राज्यस्य कोत्तगिरि वनेषु पूर्णतया लोमयुक्तां मधुकर्कटीं प्राप्ता। कोट्टक्कल् आर्यवैद्यशालायाः औषधोद्यान-गवेषणकेन्द्रस्य सस्यवर्गीकरणविभागस्य शास्त्रकारस्य डा.को एम् प्रभुकुमारस्य तथा डा.इन्दिरा बालचन्द्रस्य च नेतृत्वे प्रवृत्ते गवेषणे नवीना मधुकर्कटी प्रत्यभिज्ञाता । समान्य मधुकर्किटीतः विभिन्ना भवति एषा इति डा. इन्दिरा बालचन्द्रेन उक्तम्। पुष्पाणि पीतवर्णानि सन्ति। फलानां रूपं सामान्यमधुकर्कटीतः लघु भवति। नीलगिरि वनेषु अपूर्वाणां सस्यानां अध्ययने अस्ति अस्य अवगमनम्। एतत् सस्यं दक्षिण अमेरिक्कायां विद्यमान वास्कोण्सेल्लिया प्यूबसेन्स् अस्तीति निर्णीतमस्ति। मधुररसमपि न्यूनमेव। अस्यां जीवकम्  सी, ए पोट्टास्यं इत्यादीनां बाहुल्यं वर्तते। अस्य पाप्पयिन् इति वस्तुना औषधनिर्माणं भवति।  समुद्रतलात् ४९०० तः ९८०० उपरि भागे वर्तन्ते।मालियड्करा ए एन् एम् महाविद्यालयस्य सस्य शास्त्रविभागस्य अध्यापकः डा. सी एन् सुनिलः, पूर्व शास्त्रकारः नवीन कुमारः तन्त्रांश विभागस्य अङ्गः बिनु प्रकाशः इत्येते सन्ति गवेषकाः।

Tuesday, April 16, 2019

प्रशासने  अगन्तुं शक्यते  चेत् शिखावृत्तिना सह प्रतिदास्यामः - निर्वाचनायोगं प्रति मयावती। 
    लख्नौ> निर्वचनप्रचारणस्य काले आत्मानं विरुद्ध्य ४८ होरात्मकस्य निवारणं प्रख्यापितस्य निर्वाचनायोगस्य प्रक्रमान्‌ विरुद्ध्य बी एस्‌ पि नेतृणी मायावती रोषाकुला अभवत्। निर्वाचन नियमान् उल्लङ्घितवती इति उक्त्वा आसीत्‌ आयोगस्य प्रक्रमः। निर्वाचननियमान् उल्लङ्ख्य वेदिकासु प्रभाषं कृतवान्‌ इत्यनेन यूपि मुख्यमन्त्रिणे योगीने आदित्यनाथाय निर्वाचन प्रचारणात् ७२ होरात्मकं निवारणम् आयाेगेन प्रख्यापितम् आसीत्I आयोगस्य निर्णयः पक्षावलम्बितः इति मायावत्या उक्तम्। प्रशासने  अगन्तुं शक्यते  चेत् शिखा वृत्तिना सह प्रतिदास्यामः इति मायावत्या उक्तम्।

फ्रान्स् राष्ट्रे पुरातनं 'नेत्रदाम्' क्रैस्तवाराधनालयः अग्निसात्कृतः। 

पारीस् >  फ्रान्स् राष्ट्रस्थः ८५० संवत्सरैः पुरातनः नेत्रदाम नामकः क्रैस्तवाराधनालयः गतसोमवासरे अग्निबाधायां विशीर्णः अभवत्। आराधनालयस्य नवीकरणप्रवर्तनानां मध्ये आसीदग्निबाधा। मुख्यगोपुरं छदिश्च अग्निसात्कृते। 
  १२तमे शतके आसीदस्य आराधनालयस्य निर्मितिः। यावच्छीघ्रम् अस्य पुनर्निमितिं करिष्यतीति फ्रान्स् राष्ट्रपतिना इम्मानुवल् मक्रोण् महाभागेन उक्तम्।
लोकसभानिर्वाचनं द्वितीयसोपानं गुरुवासरे ; घोषप्रचारणम् अद्य समाप्यते। 
नवदिल्ली >  भारते १७तमलोकसभानिर्वाचनस्य द्वितीयसोपानं गुरुवासरे सम्पत्स्यते। १३ राज्येषु ९७ मण्डलेष्वेव निर्वाचनम्। एतेषु स्थानेषु घोषप्रचारणम् अद्य सायं समाप्यते। 
  द्वितीयसोपाने अधिकतमानि मण्डलानि तमिळनाडु राज्ये विद्यन्ते - ३९। कर्णाटकस्य १४, उत्तरप्रदेशस्य ८ , महाराष्ट्रस्य १० मण्डलेषु परश्वः मतदानं भविष्यति। असं - ५, बीहारः - ५, ओडीषा - ५, छत्तीसगढ़ - ३, वेगः - ३,   जम्मुकाश्मीरः - २, त्रिपुरं - १, पुतुश्शेरी - १ एतान्येव द्वितीयकोपाने जनहितकांक्षीणि अन्यानि मण्डलानि

Monday, April 15, 2019

भारते दक्षिण-पश्चिमकालीना वर्षा सामान्येन भविष्यति  
   नवदिल्ली> कृषिमण्डलेषु समाश्वासं वितरति इदम् आवेदम्। अस्मिन् संवत्सरे दक्षिण-पश्चिमकालीना वर्षा सामान्यतया भविष्यति इति वातावरण-निरीक्षण-केन्देण आवेदितम्।  दीर्घकालीन-मापानाङ्कस्य ९६% वृष्टिः भविष्यति इति भूवैज्ञानिक विभागसचिवः  राजीवः दिल्याम् आयोजिते वार्ताहरमेलने अवदत्।
    जूण् मासतः सेप्तम्बर् मासपर्यन्तं भवति दक्षिण-पश्चिम वर्षाकालः। राष्ट्रस्य अर्धाधिकभागस्य भूमेः जललब्धिः  दक्षिण-पश्चिम वर्षाकालम् आश्रित्य भवति।

Sunday, April 14, 2019

यू ए ई राष्ट्रे शक्ता वर्षा- जाग्रता निर्देशः प्रसारितः।
   दुबाय्> मेघगर्जनेन सौदामिन्या सहितायां महत्यां वृष्ट्यां निमज्जितं यु ए ई राष्ट्रम्। विविध भागेषु वातः वृष्टिः च अनुवर्तते इति कारणेन रविवासरस्य पूर्वाह्ने ११:३० पर्यन्तं जाग्रता सूचना प्रसारिता अस्ति। शनिवासरात् आरभ्य अनुवर्तिता भवति वृष्टिः। वृष्ट्या सह करकाः (Hali) अपि पतितानि। पूर्वदेशेषु एदन् अल्गयिल्, प्रदेशेषु विद्यमानेषु गिरिशिखरेषु मेघविस्फोटः अभवत्। गतागतसुविधा स्थगिता। 
   दिनद्वयात् पूर्वं अन्तरिक्षः मेघाच्छादितः आसीत्। मध्याह्ने एव आतपः। अन्यस्मिन् काले  शीतवातस्य वीजनम् आसीत्। इदानीं सर्वकारेण अतिसुरक्षाप्रक्रमाः स्वीकृताः।

Saturday, April 13, 2019

जालियन् वालाबाग् वधम् - १०० संवत्सराणि अतीतानि।
    तस्मिन् दिने १५०० निरपराधि जनाः हताः। स्वतन्त्रताभिवाञ्छया जालियन् वाला बाग् चत्वरे समागताः समान्यजनाः ब्रिट्टणस्य सैनिकनेतृणा रजिनाल्ड डयर् नामकेन गोलिकाशस्त्र प्रयोगेण निहताः। १९१९ एप्रिल् १३ वैशाखिदिने आसीत् तत्। 
सर्वं स्मरिष्यामः ।
भारतस्य स्वातन्त्र्यं पालयिष्यामः ।
भाजपा शासनं पुनरपि भविष्यति चेत् राष्ट्रविद्रोहनियमः सुशक्तं करिष्यति- राजनाथ सिंहः।
    नवदिल्ली> राष्ट्रविद्रोहनियमः निराकरिष्यते इत्युक्त्वा प्रकाशितं कोण्ग्रस् दलस्य सङ्कल्पपत्रिकां विरुद्ध्य केन्द्र आभ्यन्तरमन्त्रिणा राजनाथसिंहेन स्वस्य विरुद्धाभिमतः प्रकाशितः। भाजपा शासनं पुनरपि भविष्यति चेत् राष्ट्रविद्रोहनियमः सुशक्तं करिष्यति इति तेन उक्तम्। गुजरात् राज्यस्थ कच् देशे सामायोजिते निर्वाचनपदसञ्चलने भाषमाणः आसीत् सः।
अष्टोत्तरशतं दीपप्रज्वलनेन संस्कृताचार्यस्य अष्टोत्तरशततमः जन्मदिनाघोषः।   
के पि अच्युतपिषारटि। 

पट्टाम्पी >  संस्कृतप्रचारः जीवितव्रतत्वेन स्वीकृतवतः आचार्यस्य १०८तमं जन्मदिनं अक्षरदेवतायाः पुरतः १०८ दीपान् प्रज्वाल्य आघुष्टम्। के पि अच्युतपिषारटि नामकः वन्द्यवयोधिकः इदानीमपि संस्कृतभाषाप्रचाराय मग्नः भवति। प्रतिदिनं अनेकाः शिष्याः 'पुतुश्शेरि मन' नामके तस्य भवने  सन्देहनिवारणाय नवज्ञानार्जनाय च तम् उपगच्छन्ति। शिष्याणां परिवाराङ्गानाम् अभ्युदयकाङ्क्षिणां च नेतृत्वे कोटुमुण्ट मण्णियम्पूर् सरस्वतीमन्दिरे आसीत् १०८ दीपानां प्रज्वालनम्। 
  पण्डितराज इति प्रख्यातस्य पुन्नश्शेरि नीलकण्ठशर्मणः शिष्येषु वयोभिः ज्येष्ठतमो भवति के पि अच्युतपिषारटिः।  यशःशरीरः संस्कृतपण्डितः ग्रन्थकारश्च  के पि नारायण पिषारटिः तस्य ज्येष्ठः आसीत्। बाल्ये ज्येष्ठ आसीत् देववाण्यां तस्य गुरुः। अनन्तरं पुन्नश्शेरि नम्पिनः 'सारस्वतोद्योतिनी' नामिकायां पाठशालायां संवत्सरचतुष्टयं संस्कृतं पठित्वा 'साहित्यशिरोमणि' बिरुदं संप्राप्तवान्। 
   ततः तृप्रयार् पेरिङ्ङोट्टुकर विद्यालये संस्कृताध्यापनेन अच्युतपिषारटि वर्यः स्वस्य संस्कृतसपर्यां प्रारब्धवान्। अनन्तरं सप्त वा अष्ट विद्यालयेषु सः औद्योगिकवृत्तिरूपेण  संस्कृतामृतं पर्यवेषयत्। विरामानन्तरं स्वभवनमेव पाठशालामकरोत्। ततः इदानीमपि शिष्येभ्यः ज्ञानसुधा प्रवहति।संस्कृतसाहित्य व्याकरणादिषु शास्त्रेषु तस्य अगाधं पाण्डित्यमास्वाद्य शिष्याः अभिरमन्ति च।

Friday, April 12, 2019

लोकसभा-निर्वाचनस्य प्रथमसोपानम् समाप्तम्। आन्ध्राप्रदेशे आक्रमणेषु द्वौ हतौ।
     नवदिल्ली> लोकसभा निर्वाचनस्य प्रथम सोपानं सम्पन्नम्। २० राज्येषु ९१ मण्डलेषु एव अद्य मतदान मभवत् । लब्धां  गणनाम् अनुसृत्य सिक्किं ६०% मिसोरम् ६०% नागालान्ट् ७८%, मणिपुरम् ७ ८.२%, त्रिपुर ८१%, असं(५) ६८%, प. बंगाल् (२) ८१ %, आन्टमान् निक्कोबार् (१) ७०.६७%, आन्ध्रं (२५) ६६ %, उत्तराखण्डम् (५) ५७.८५%, जमुकाश्मीर् (२) ५४.४९%, तेलङ्काना (१५) ६०%, छत्तीस् गढ् (१) ५६%, अरुणाचल् (२) ६६%, बिहार् (४) ५०%, लक्षद्वीप् (१) ६६%, महाराष्ट्रम् (७)५६%, मेघालयम् (२) ६७.१६%, ओडीषा (४) ६८%, यु पि (८) ६३६९% इति क्रमेण अस्ति मतदान स्थितिः। 
आन्ध्राप्रदेशे दुरापन्ने कलहे द्वाै निहतौ। वै एस् आर् कोण्ग्रस् टी डी पि दलयोः प्रवर्तकौ भवतः एतौ।

Thursday, April 11, 2019

लोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य। 
कोच्ची >  सप्तसोपानयुतस्य भारतलोकसभानिर्वाचनस्य प्रथमसोपानम् अद्य सम्पद्यते। विंशति राज्येषु ९१ मण्डलेष्वेव मतदानविनियोगः। तथा च त्रयाणां राज्यानां विधानसभानिर्वाचनमपि अद्य सम्पद्यते। 
 आन्ध्राप्रदेशस्य आहत्य ४०मण्डलेषु २५ मण्डलेषु अद्य निर्वाचनं भविष्यति। तेलुङ्कानस्य १७, उत्तरप्रदेशस्य ८, महाराष्ट्रस्य ७, असमराज्यस्य ५, उत्तराखण्डस्य ५ मण्डलेषु च अद्य जनाधिकारः विनियुज्यते। अद्यैव जनहिताय   प्रतीक्ष्यमाणानि इतराणि राज्यानि मण्डलानि च - बीहारः [४], ओडीषा [४], अरुणाचलप्रदेशः [२], मेघालयः [२],  पश्चिमवंगः [२], जम्मुकाश्मीरः [२], छत्तीसगढ़, मणिप्पूर्, मिसोराम्, नागालान्ट्, सिक्किम्, त्रिपुरं, अन्तमान्-निक्कोबार्, लक्षद्वीपः [एकैकं] च। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः सिक्किम राज्येषु विधानसभानिर्वाचनानि च अद्य प्रचलन्ति।
लोकसभानिर्वाचनस्य प्रथम श्रेणी समारब्धाI ९१ मण्डलेषु अद्य मतदानम् 
       नवदिल्ली> अद्य प्रातः सप्तवादने लोकसभानिर्वाचनस्य प्रथम श्रेणीमतदानम् समारब्धम्। १८ राज्येषु २ केन्द्रशासन केन्द्रयोः च भवति मतदानम्। आन्ध्राप्रदेशे अरुणाचलप्रदेशे च नियमसभानिर्वाचनस्य मतदानमपि अद्य प्रचलति। प्रातः सप्तवादने मतदानम्  आरब्धम्। सुरक्षाकार्यक्रमः सुसज्जतया वर्तते।

Wednesday, April 10, 2019

संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमाय बलदेवानन्द सागर-महोदयाय  राष्ट्रपतेः सम्मान-प्रमाणपत्र-प्रदानम् 
     -  हेमन्त-जोशी

   नवदिल्ल्याम् अशोका-होटेल्-इत्यत्र मासेऽस्मिन् ४-दिने राष्ट्रपतेः सम्मान-पत्रेण महर्षि-बादरायण-व्यास-सम्मानेन च वरिष्ठाः युवानश्च प्रायेण शताधिकाः विद्वान्सः भारतस्य माननीयेन उपराष्ट्रपतिना वैङ्कय्या-नायडु-महोदयेन सभाजिताः। अवसरेऽस्मिन् भाषमाणः माननीयः उपराष्ट्रपतिः अब्रवीत् यत् पुरातनानां भारतीय-भाषाणां सम्वर्धनं संरक्षणञ्च साम्प्रतं परमावश्यके स्तः | 
     अत्रावसरे आकाशवाण्याः दूरदर्शनस्य च सुख्यातः संस्कृत-वार्त्ताप्रसारकः डॉ.बलदेवानन्द-सागरः संस्कृत-पत्रकारितायाः आधुनिक-संस्कृतस्य च सुबहु प्रचारार्थं कृतभूरिश्रमः सन् राष्ट्रपतेः सम्मान-पत्रेण सभाजितोऽस्ति | 
    इदमत्र विशेषेण अवधेयमस्ति यत् सागर-महोदयः साम्प्रतमपि व्यक्तिशो वा वैद्युताणविक-सञ्चारमाध्यमैः संस्कृतस्य शिक्षण-प्रशिक्षण-प्रवाहिनीं प्रवाहयति| संस्कृत-पत्रकारिताम् अभिलक्ष्य अमुना महोदयेन संस्कृत-भाषायामेव प्रथमं “संस्कृतपत्रकारिताः इतिवृत्तम् अधुनातन-स्वरूपञ्च” इति पुस्तकम् अलेखि| इदमपि उल्लेखनीयं यत् जगति प्रथमोऽयं संस्कृत-वार्त्ता-प्रसारको येन १९९४-तमे वर्षे ओगस्ट-मासे २१-विंशे दिने दृश्य-वाहिनीतः [दूरदर्शनात्] प्रथमवारं वार्त्ता-प्रसारणम् आरब्धम्| संस्कृत-शिक्षा-जगतः संस्कृतवार्त्ता-श्रोतृवर्ग-पक्षतश्च सागर-महोदयस्य कृते कोटिशो मङ्गलकामनाः वितीर्यन्ते |
राजनैतिकदलाचार्यः के एम् माणी दिवंगतः। 
  कोच्ची>  केरलस्य राजनैतिक-दलमण्डले अतुल्यप्रशोभं विराजमानः वरिष्ठनेता , केरलाकोण्ग्रस् (एम्) दलस्य परमाध्यक्षः, यू डि एफ् सख्यस्य परमोन्नतः नेता,  तथा च पक्षभेदं विना 'माणिसर्' इति सम्बुध्या समादृतः के एम् माणि महोदयः (८६) ह्यः सायं कोच्ची नगरस्थे लेक्षोर् आतुरालये दिवंगतः। श्वासकोशरोगबाधितः सः कतिपयकालेन तत्र चिकित्सायामासीत्। 
  इदानीं कोट्टयं जनपदस्थे पाला मण्डले सामाजिकस्य माणिमहोदयस्य राजनैतिक-जीवनप्रशोभाम् एवं संगृह्यामहे - 
* राष्ट्रे नितरामधिकतमम् आयव्ययपत्राणि अवतारितवान् वित्तमन्त्री! (१३वारं)
* केवलमेकैकमात्रस्य मण्डलस्य दीर्घतमकालीनः सामाजिकः! (पाला - १३वारं विजितवान्,  ५४ संवत्सराणां सामाजिकत्वम्!)
* केरलराजतन्त्रसभायां दीर्घतमकालीनः अङ्गः ! 
* केरलराज्यस्य मन्त्रिरूपेण भूयिष्ठकालीना सेवा! सप्तवारत्वेन २४ संवत्सराणि विविधाः विभागाः अनेन निरूढाः!
  प्रधानमन्त्री नरेन्द्रमोदी , कोण्ग्रस् दलाध्यक्षः राहुल् गान्धी, केरलमुख्यमन्त्री पिणरायि विजयः इत्यादयः बहवः प्रमुखाः माणिवर्यस्य निर्याणे अनुशोचितवन्तः!
ऑण् लैन् द्वारा धनांशदानं स्वीकृतेषु प्रथमस्थानं कनय्यकुमाराय- ७० लक्षम्।
   नवदिल्ली > अम्मिन् लोकसभानिर्वाचने प्रचारणाय ओण्लैन् द्वारा धनांशं स्वीकृतवन्तः बहवः सन्ति। तेषु अधिकधनं स्वीकृत्य प्रथमस्थानं प्राप्तवान् सि पि ऐ स्थानाशी कनय्यकुमारः। ७० लक्षं रूप्यकाणि तेन एवं स्वीकृतानि। पूर्वदिल्ली मण्डलस्य ए ए पि स्थानाशी अतिषि मार्लेनया ५० लक्षं रुप्यकाणि सञ्चितानि। आन्ध्रराज्यस्य पार्चुरितः स्पर्धिष्यमाणः बि एस् पि स्थानाशी विजयकुमारः १.९ लक्षं रूप्यकाणि  समाहृतानि। सि पि एम्‌ स्थानाशी मुहम्मद् सलीमः १.४ लक्षं रूप्यकाणि एवं संभृतानि।
     'अवर् डेमोक्रसि' इति क्रौड् फण्टिङ् अन्तर्जाल-सुविधा द्वारा स्थानाशिनः १.४ कोटि रूप्यकाणि एवं स्वीकृतानि। ४० स्थानाशिनः एषा अन्तर्जाल सुविधायाः उपयोगं कृतवन्तः।

Monday, April 8, 2019

विपाट् ५०% गणनीयम् - षट्दिनानि यावत् प्रतिपाल्य स्थास्यामः - विपक्षिदलाः।
     नवदिल्ली> लेकसभा निर्वाचनेषु प्रतिशतं ५० विपाट् पत्राणि गणानीयानि इति विपक्षिदलाः वाञ्चन्ति। गणनार्थं षट् दिनानां विलम्बेन एव मतगणनाफलं प्रकाशयितुं शक्यते इति निर्वाचना योगस्य वादं निरस्य सर्वोच्च-न्यायपीठे विपक्षिदलैः सत्यापनं प्रकाशितम्। २१ विपक्षिदलैः तेषां वाञ्चा प्रकाशिता।
    निर्वाचनप्रक्रमस्य विश्वासार्जनाय षट्दिनानां विलम्बः गुरुतरा न्यूनता न इति सत्यवाङ्मूले विपक्षिदलेन  लिखितम्। निर्वाचनायोगस्य वा मतदानयन्त्रस्य वा क्षमतायां शङ्का नास्ति। किन्तु तानि सर्वेषां विश्वासयोग्यानि भवेयुः इत्यस्ति आस्माकम् अभिलाषः इति सत्यवाङ्मूल-पत्रिकायाम् लिखितम्।

Sunday, April 7, 2019

प्राशासनिक-सेवापरीक्षाफलं प्रकाशितम् - प्रथमस्थाने दलितविभागीयः। 
   नवदिल्ली >  २०१८ तमवर्षस्य प्राशासनिकसेवापरीक्षाफलं यू पि एस् सि संस्थया प्रकाशितम्। ऐ ऐ टि मुम्बई संस्थातः बिरुदं प्राप्तवान् तथा राजस्थानराज्ये जयपुरं स्वदेशीयः  दलितजातीयः च कनिष्क् कटारियः प्रथमस्थानमर्हति। गुहावतीस्थायाः ऐ ऐ टी संस्थायाः बिरुदं लब्धवता जयपुरं स्वदेशीयेन अक्षन्त् जेयिन् नामकेन द्वितीयस्थानं प्राप्तम्। तृतीयस्थीनीयः जुनैद् अहम्मदः, चतुर्थस्थानीयः श्रेयान्स् कुमदाख्यः राजस्थानस्य किषन् गढ् स्वदेशीयः च भवति। पञ्चमस्थानं कस्यैचन महिलायै लभते, सा तु सृष्टि जयन्त् देश्मुख् नामिका, मध्यप्रदेशस्य भोपाल् प्रदेशीया।
केरले भूगर्भजलं षट् मीटर् पर्यन्तम् अवनतम्। 
पानजलदुर्भिक्षं प्रतीक्षते।
आलप्पुष़ा >  प्रलयानन्तरं केरले विविधेषु जनपदेषु भूगर्भजलवितानं द्वेरारभ्य षण्मीटर् पर्यन्तम् अवनतमिति राज्यभूजलविभागेन कृते अन्वीक्षणे परिदृष्टम्। अन्वीक्षणफलस्य आवेदनं सर्वकाराय समर्पितम्। राज्ये नैकेषु प्रदेशेषु पानजलदुर्भिक्षम् भविष्यतीति आशङ्का अस्ति।
 तृश्शिवपेरूर् जनपदस्य विविधेषु प्रदेशेषु एव ६ मीटर् परिमितस्य जलावनतिः दृष्टा। गतदशसंवत्सरेषु राज्यस्य कूपेषु अनुभूतं जलवितानव्यतियानं निरीक्ष्य आसीत् अन्वीक्षणम्।
 कोल्लं, कोट्टयं, वयनाट्, कासरगोड्, कोष़िक्कोट्, एरणाकुलम्, आलप्पुष़ा, मलप्पुरम्, इटुक्की, पत्तनंतिट्टा, कण्णूर्, पालक्काट्, तिरुवनंतपुरम् इति क्रमेण एव अन्येषां जनपदानां भूगर्भजलप्रतिसन्धिः।

Saturday, April 6, 2019

नरेन्द्रमोदिने यू ए ई राष्ट्रस्य 'साईद्' पुरस्कारः। 
अबुदाबी >  युए ई राष्ट्रस्य परमोन्नतबहुमतिः साईद् नामकः भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने दीयते।  सविशेषप्रवर्तनानि कुर्वद्भ्यः राष्ट्रनेतृभ्यः यू ए ई राष्ट्रपतिना शैख् खलीफा बिन् साईद् अल् नह्यानेन दीयमानः पुरस्कारः भवत्येषः। अनेन पुरस्कारेण आद्रियमाणः प्रथमः भारतीयनेता भवति नरेन्द्रमोदिः। 
  उभयराष्ट्रबन्धस्य शक्तीकरणे मोदिनः योगदानं श्लाघनीयमिति पुरस्कारप्रख्यापनं कुर्वन् यू ए ई राष्ट्रस्य उत्तराधिकारी तथा उपसर्वसैन्याधिपः शैख् मुहम्मद् बिन् सईद् अल् नह्यानः अवदत्। २०१६तम संवत्सरस्य भारतगणतन्त्रदिनाघोषे शैख् मुहम्मदः मुख्यातिथिः आसीत्।
लोकसभानिर्वाचनं निराकर्तुं काश्मीरि जनान् प्रति विभागीय वादि नेतृणाम् आह्वानम्।
   श्रीनगरम्> सार्वजनिक निर्वाचनं निराकर्तुं   विभागीयवादि  नेतृणा सयिद् अलि षा गिलानिना काश्मीरिजनाः आहूताः। जनतन्त्र प्रवर्तनेषु प्रधानभागः भवति निर्वाचनम्।  किन्तु यत्रकुत्रापि जनतन्त्रस्य सूक्ष्मकणाः अपि द्रष्टुं न शक्यते इति तेन उक्तम्। काश्मीरिजनाः इदानीम् अनुवर्तमानेषु साहचर्येषु त्रिप्ताः न इत्यपि गिलानिना उच्यते। 
   जम्मुकाश्मीरस्य विभागीयवादि संघटने जमा अत्ते इस्लामि, जम्मुकाश्मीर् लिबरेषन् फ्रन्ट् इति नामके  केन्द्रसर्वकारेण निरुद्धे आसीत्। अस्य प्रक्रमस्य प्रतिषेधप्रकाशनाय भवति  निर्वचन निराकरणाय आह्वानम्। 
    1996 संवत्सरे अपि एतादृशरूपेण निर्वाचनं विरुद्ध्य विभागीय वादि नेतृभिः  आह्वानम् आसीत्।  निर्वाचनं समीचीनतया भविष्यति चेत् सर्वकारस्य प्रवर्तनान् प्रति जनाः सम्मुखाः तिष्ठन्ति इति व्याख्या भविष्यति इति भीत्या भवति निर्वाचनं विरुद्ध्य आह्वानस्य निदानम्।

Thursday, April 4, 2019

राष्ट्रपति पुरस्कारेण संस्कृतमनीषिणौ समादृतौ
माननीयोपराष्ट्रपतिः वैंकय्या-नायडु-महोदयः राष्ट्रपतेः सम्मान-पत्रप्रदानेन अद्य नवदिल्ल्यां  बलदेवानन्द-सागरं सभाजयति । (०४-०४-२०१९)

माननीयोपराष्ट्रपतिः वैंकय्या-नायडु-महोदयः राष्ट्रपतेः सम्मान-पत्रप्रदानेन अद्य नवदिल्ल्यां  महामहोपाध्याय डा गंगाधरन् नायर् महोदयं  सभाजयति । (०४-०४-२०१९)
राहुल् गान्धी वयनाट् मण्डले पत्रिकां समार्पयत्।
आराधकान् उत्तेजयन् वीथीप्रदर्शनम्।

कल्पट्टा >  कोण्ग्रस् दलस्य देशीयाध्यक्षः राहुल् गान्धी केरलस्य वयनाट् मण्डले यू डि एफ् सख्यस्य स्थानाशिरूपेण नामनिर्देशपत्रिकां समार्पयत्। देशीय-राज्यीयनेतॄणां सान्निध्ये वयनाट् जनपदाधिकारिणः समक्षे पत्रिकायाः गणचतुष्टयं तेन समर्पितम्।
  ह्यः रात्रौ कोष़िक्कोट् प्राप्तः राहुलः अद्य प्रभाते सार्धदशवादने दलस्य देशीयसचिवया तथा च सोदर्या प्रियङ्का गान्धिना सह उदग्रयानेन वयनाटस्थे कल्पट्टां प्राप्तवान्। सहस्रशः यू डि एफ् प्रवर्तकाः सामान्यजनाश्च राहुलदर्शमात्रोत्सुकाः प्रतीक्ष्यमाणाः आसन्। सुरक्षाधिकारिणः निर्देशं विगणय्य अपावृते वाहने सञ्चरन् जनानभिवादनं कुर्वन् सः प्रियङ्कया नेतृभिश्च सह जनपदकार्यालयम् अगच्छत्।
 पत्रिकासमर्पणानन्तरं कल्पट्टानगरे वीथीप्रदर्शनं च सम्पन्नम्।
अबुदाबिदेशे पुरातनानि ग्रामावशिष्टानि सन्दृष्टानि। 

  अबुदाबि> अबुदाबि नगरात् १६० किलोमीट्टर्  पश्चिमभागे मिर्फ द्वीपस्य समीपे पुरातनानां ग्रामाणाम् अवशिष्टानि संदृष्टानि। शिलायुगकालस्य इति विचिन्त्यमानेषु अवशिष्टेषु गृहाणां तथा जनाः मिलित्वा उषितानां च प्रमाणानि उपलब्धानि।  6500 तः 8000 संवत्सराणां पुरातनत्वम् अस्य ग्रामस्य अस्ति इति मन्यते। समृद्धस्य  भूतकालस्य विशिष्टभागाः एव इदानीम्  उपलब्धाः  इति अबुदाबि विनोदसञ्चार सांस्कृतिक-विभागाध्यक्षः मुहम्मद्अल्- मुबारकः अवदत्।
    यु ए ई जनानां महत्तमं  पैतृकमधिकृत्य  पौराणां ज्ञानाय ईदृशानुसन्धानानि आवश्यकानि। शिलानिर्मितं शक्तं गृहमासीत् एतेषाम्। मत्स्याहारिणानाम् एतेषाम् आयुः ३० तः ५० संवत्सरपर्यन्तमासीत् इति अनुमीयते  इत्यपि मुबारकः अवदत्I
जापाने नवसाम्राज्यप्रसूतिः - रेय्वा।
जापाने ओको हियोमा नगरस्थे आपणकवाटे स्थापिता नवसाम्राज्याख्या पताका। 

टोक्यो >  जापानराष्ट्रे मई मासस्य प्रथमदिनाङ्कादारभ्य साम्रज्यशासनकालाय नवनामधेयः - रेय् वा।  क्रमः लयः च इत्यर्थः। अनेन नाम्नैव जापानसाम्राज्यम् इतःपरमभिज्ञायते। अकिहितो चक्रवर्तिनः 'हेय् सेय्'  नामकः इदानींतनशासनकालः एप्रिल् मासेन समाप्यते। 
 प्रधानमन्त्री षिन्सो आबे वर्यः नवसाम्राज्यस्य नाम प्राख्यापयत्। क्रमः, शुभम् इत्यर्थोपेतः 'रेय्' शब्दः, लयः इत्यर्थको 'व' शब्दः जापनीस् भाषायाम्। एतयोः शब्दयोः मेलनेन नूतनाख्या विधत्ता। पुरातनजापान् कवितासमाहारात् 'मनियोषु'नामकादेव अयं नामधेयः लब्ध इति आबे वर्येणोक्तम्। 
 चत्वारि अधिराष्ट्राणि  - जापाने एकैकाधिराजस्य कालखण्डः सविशेषे नाम्नि ज्ञायते। आधुनिके जपानचरिते चत्वारि साम्राज्यानि सन्ति। मेय् जि कालखण्डः [१८६८-१९१२], तय् षो [१९१२-१९२६], षो वा [१९२६-१९८९], हेय् सेय् [१९८९-२०१९]।

Wednesday, April 3, 2019

व्यंग्यचित्रम् 
-देवीदास पाण्डेयः
कृषकान् युवकान् अकिञ्चनान् च वशीकर्तुं कोण्ग्रसः घोषणापत्रम्। 
 नवदिल्ली >  कार्षिकर्णादिविषयान् कर्माभावं दारिद्र्यं च मुख्यसमस्यारूपेण स्वीकृत्य तेषां परिहाराय विविधाः परियोजनाः अवतार्य कोण्ग्रस् दलस्य घोषणापत्रं प्रकाशितम्। 'वयं करिष्यामः' इति शीर्षकयुक्तं घोषणापत्रं दलस्य वरिष्ठनेतॄणां सान्निध्ये अध्यक्षेण राहुल् गान्धिना प्रकाशितम्। 
  यदि कोण्ग्रस् शासनपदं प्राप्स्यति तर्हि अधोनिर्दिष्टानि कार्याणि विधास्यन्तीति घोषणापत्रे वाग्दानं क्रियते। 
* २०२० मार्च् मासाभ्यन्तरे केन्द्रसेवनसरण्यां चतुर्लक्षं कर्मरिक्तस्थानानि पूरयिष्यन्ते! 
* कृषकाणां कृते सविशेषम् आयव्ययपत्रम् अवतारयिष्यते! कार्षिकर्णप्रत्यर्पणे कालविलम्बः दण्डनार्हः अपराधः न भविष्यति! 
* निस्वानां कृते "न्यूनतमम् आय योजना" (न्याय) परिकल्प्यते, यत्र दरिद्रेभ्यः प्रतिमासं ६००० रूप्यकाणाम् आयः दृढीकुरुते! 
* पञ्चायत्त् स्तरे दशलक्षं सेवामित्रपदानि संसृज्यते!
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्,
 डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
नमांसि, संस्कृतभाषा व्यावहारिकी भाषा आसीत् इति वयं दृष्टवन्त: बहुभि: सन्दर्भै:। तर्हि तादृशी सा भाषिता भाषा दैनन्दिनव्यवहारत: कथम् अदृश्यतां गता? कारणानि बहूनि स्यु: ऐतिहासिकानि, सामाजिकानि, व्यक्तिगतानि च इति। ऐतिहासिकानि यथा-प्रादेशिकभाषाणां विकास:, नूतनमतप्रवर्तकै: संस्कृतेतरभाषाणाम् आश्रयणम्, राजाश्रयस्य अभाव:, वैदेशिकानाम् आक्रमणम्, भारतीय विश्वविद्यालयानां, गुरुकुलानां, ग्रथालयानांच नाशनम्, सहस्रवर्षाणां परकीयशासनकाले विदेशिभाषाणां राजभाषात्वम्, विदुषाम् आश्रयस्थानभूतानां मठमन्दिराणां नाशनम् इत्यादीनि। 
कोण्ग्रस् दलस्य घोषणापत्रिका राष्ट्रविरुद्धानां मावोवादिनां च संरक्षणम् उद्दिश्य - जैट्ली।
    नवदिल्ली> कोण्ग्रस् दलस्य निर्वाचनानुबन्ध घोषणापत्रिका अपायजटिला अकार्या च इति केन्द्र मन्त्रिणा अरुण् जैट्लिना उक्तम्। नवदिल्यां भाजपा दलस्य केन्द्र कार्यालये वार्ता माध्यमान् प्रति भाषमाणः आसीत् सः। कोण्ग्रस् दलस्य घोषणापत्रिकायाः कांश्चन आशयाः अपायकरः भवति। भारतस्य शिथिलीकरणस्य  कार्यसूची  भविष्यति एषः आशयः इति अरुण् जैटिली अवदत्I
   ऐ पि सि विभागस्य  १२४(IPC 124) निष्कास यिष्ये इत्यस्ति घोषणापत्रिकायाम्। सा राष्ट्र विरुद्धानां मावोवादिनां च संरक्षणम् उद्दिश्य भवति । एवं चेत् देशद्रोहः अदोषः भविष्यति इत्यपि जैट्लिना उक्तम्।

Tuesday, April 2, 2019

अलीकविरुद्ध-राष्ट्रनिर्माणाय उद्योगिनां कृते वैदेशिकं प्रशिक्षणम्।
    नवदिल्ली> राष्ट्रम् अलीकमुक्तं कर्तुम् अन्नतोद्योगिनः  विशेषप्रशिक्षणाय  राष्ट्रान्तरं प्रेषयिष्यन्ते। अलीकग्रहणाय अन्ताराष्ट्रप्रशिक्षणाय केन्द्र विजिलन्स् आयोगेन एव उद्योगिनः प्रेषयिष्यन्ते। 
ओस्ट्रिय राष्ट्रस्य राजधान्यां वियन्नायाम् अन्ता राष्ट्र अलीकविरुद्ध विद्याविहारे एव प्रशिक्षणं प्रचलिष्यते। जूण्‌मासस्य तृतीयदिनाङ्कतः चतुर्दश दिनाङ्कपर्यन्तं भवति प्रशिक्षणम्। २४० कोटि रूप्यकाणि एव प्रशिक्षणाय सज्जीकृतानि। 
बालकानाम् असभ्यचित्रप्रसारणं - २० जनाः निगृहीताः। 
अनन्तपुरी >  सामाजिकमाध्यमद्वारा बालकानां नग्नचित्राणि प्रसारितानि इति विषये केरले २० जनाः निगृहीताः। 'ओपरेषन् पि हन्ट्' इति नामधेयीकृतेन सविशेषान्वीक्षणेन आसीत् केरलस्य सैबर्विभागेन अयं पदक्षेपः। 
 बालकान् प्रति लैङ्गिकातिक्रमान् प्रतिरोद्धुं केरलस्य आरक्षकविभागेन सविशेषदलः रूपीकृतः आसीत्। इन्टर्पोल् नामकान्ताराष्ट्रनियोगकर्तुः अप्रत्यक्षानां चूषणविधेयानां बालकानां कृते प्रवर्तमानस्य संघनस्य च साह्येन विविधस्थानेषु युगपत् कृते अन्वीक्षणे २० अपराधिनः निगृहीताः आसन्। 
  बालकानां नग्नचित्राणां प्रसारणं सहभोगत्वं च पञ्चवर्षाणां तीव्रकारागारबन्धनाय दशलक्षं रूप्यकाणि यावत् द्रव्यदण्डाय च अर्हति।
उपग्रहाणि एकस्मिन् समये त्रिषु विभिन्नपथेषु विक्षिप्य इतिहसं विरच्य 'इस्रो'।
   श्रीहरिक्कोट्टा> भारतस्य वैदेशिकराष्ट्राणां च नवविंशति (29) उपग्रहाणि पि एस् एल् वि सि ४५ इति आकाशबाणम् उपयुज्य विक्षिप्तानि। विगते मङ्गलवासरे प्रभाते ९.३० वादने सतीष् धवान् बाह्याकाश केन्द्रात् आसीत् । विक्षेपणम्।  भारतस्य एमिसाट्, अमेरिक्कस्य २० उपग्रहाणि, लित्वानियस्य द्वे उपग्रहे, स्विसर् लन्टस्य एकं स्पेयिनस्य एकं च भ्रमणपथं  प्रापयितम्।  होरात्रयस्य यत्नेन  साफलता अभवत्I

    एमिसाट् उपग्रहं विहाय अन्यानि सर्वाणि उपग्रहाणि वाणिज्य आवश्यकाय भवन्ति ।  एमिसाट् ग्रहस्य भारः ४३६ किलोमितं भवति। उपग्रहाणि सर्वाणि प्रप्रथमतया एकस्मिन् समये त्रिषु विभिन्नभ्रमणपथेषु विक्षिप्तानि इत्यस्ति विशेषता। शत्रुराष्ट्रस्य प्रतिध्वनिग्राहीतः सूक्ष्म विवरणानि समाहर्तुं इदम् उपग्रहम् उपकारकं भवति।

Monday, April 1, 2019

राहुलस्य द्वितीयं स्थानाशित्वं वयनाट् मण्डले दृढीकृतम्। 
नवदिल्ली >  राजनैतिकदलानां साप्ताहिकीम् आशङ्काम् आकाङ्क्षां च विरामीकृत्य 'इन्डियन् नेषणल् कोण्ग्रस्' दलस्य देशीयाध्यक्षस्य राहुल् गान्धिनः दक्षिणभारतीयं स्थानाशित्वं निश्चितम्। केरलराज्यस्थं वयनाट् नामकं मण्डलं राहुल् गान्धिनः द्वितीयं मण्डलमिति कोण्ग्रसः वरिष्ठनेत्रा ए के आन्टणिवर्येण उद्घुष्टम्। 
  दक्षिणभारते कोण्ग्रसः अधीशत्वं संवर्धयितुमेव त्रयाणां राज्यानां संगमस्थानं वयनाट् मण्डलं चितमिति आन्टणिना उक्तम्। किन्तु राहुलस्य उपस्थितीये अमेठिमण्डले तस्य विजयप्रतीक्षा नास्तीत्यतः अमेठीतः पलायितवानिति मुख्यप्रतिद्वन्दिनः भा ज पा दलस्य अध्यक्षेण अमित् षावर्येण अपहसितम्।
वैद्यविज्ञानेन वैदेही श्रद्धास्पदा भवतु!
बुद्धिविकासाय संस्कृताध्ययनम्।
  प्रमाणत्वेन   बालकानां वार्तावाहिनी। 


  कोच्ची> विशेषतया परिगणनार्हा भवति वैदेही नाम बालिका। संस्कृताध्ययनेन मानसिक-बौद्धिकवैषम्यानां पारंगन्तुं शक्यते इत्यस्य प्रमाणवत् निदर्शनं भवति सम्प्रतिवार्तायाः १०२ - तमं वार्तासोपानम्।
    अस्माकम् शिशुः मानसिक-बौद्धिक क्लेशैः पीडिता इति ज्ञात्वा पितरौ तस्यै बाल्यात् एव संस्कृतशिक्षां दातुमारभताम् । अत एव तस्यैः विना विलम्बं सरस्वतीदेव्याः कटाक्षमलभत। 
संस्कृतभाषाध्ययनं वैदेह्याः बुद्धिमण्डलं कियन्मात्रं प्राकाशयत् इति द्रष्टुं वैदेह्याः वार्ताप्रस्तुतिः दृश्यताम्।  समाजेषु पार्श्वेषु परित्यक्तानाम् ईदृशानां शिशूनां पुनरुन्नयनं संस्कृताध्ययनेन शक्यते। अतः स्वस्य अपत्यस्य बुद्धिमण्डलस्य विकासः यैः ईप्स्यते तैः स्वस्य अपत्याय संस्कृताध्ययनाय  सन्दर्भः दातव्यः।
https://youtu.be/rwDtfMoesI8