OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 26, 2019

'फानि' चक्रवातः तमिळनाट् तीरं प्रति ; केरले वायुप्रवाह-वृष्टिसाध्यता, जाग्रतानिर्देशः ; तमिल्नाटे अतिजाग्रता। 
अनन्तपुरी >  श्रीलङ्कायाः दक्षिणपूर्वदिशि पुष्टिं प्राप्यमाणः न्यूनमर्दः तमिलनाट् राज्ये चक्रवातरूपेण प्राप्तुं साध्यता अस्तीति पर्यावरणविभागः। तत्र अतिजाग्रतानिर्देशः [रेड् अलेर्ट्]  प्रख्यापितः। 
  चक्रवातः केरलान् साक्षान्नोपसृजते तथापि एप्रिल् २९, ३० मई १ दिनाङ्केषु व्याप्यमानवृष्टेः अतिशक्तस्य झंझावातस्य च साध्यता वर्तते। सोमवासराय एरणाकुलम्, इटुक्की, तृश्शूर्, मलप्पुरं जनपदेषु जाग्रतानिर्देशः [येल्लो अलर्ट्] प्रख्यापितः। कर्णाटकराज्यस्य विविधप्रदेशेषु अपि वृष्टि-वातसाध्यता अस्ति। 
बङ्ग्लादेशेन चक्रवातस्य फानि इति नाम चकार।