OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 16, 2019

प्रशासने  अगन्तुं शक्यते  चेत् शिखावृत्तिना सह प्रतिदास्यामः - निर्वाचनायोगं प्रति मयावती। 
    लख्नौ> निर्वचनप्रचारणस्य काले आत्मानं विरुद्ध्य ४८ होरात्मकस्य निवारणं प्रख्यापितस्य निर्वाचनायोगस्य प्रक्रमान्‌ विरुद्ध्य बी एस्‌ पि नेतृणी मायावती रोषाकुला अभवत्। निर्वाचन नियमान् उल्लङ्घितवती इति उक्त्वा आसीत्‌ आयोगस्य प्रक्रमः। निर्वाचननियमान् उल्लङ्ख्य वेदिकासु प्रभाषं कृतवान्‌ इत्यनेन यूपि मुख्यमन्त्रिणे योगीने आदित्यनाथाय निर्वाचन प्रचारणात् ७२ होरात्मकं निवारणम् आयाेगेन प्रख्यापितम् आसीत्I आयोगस्य निर्णयः पक्षावलम्बितः इति मायावत्या उक्तम्। प्रशासने  अगन्तुं शक्यते  चेत् शिखा वृत्तिना सह प्रतिदास्यामः इति मायावत्या उक्तम्।