OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 6, 2019

लोकसभानिर्वाचनं निराकर्तुं काश्मीरि जनान् प्रति विभागीय वादि नेतृणाम् आह्वानम्।
   श्रीनगरम्> सार्वजनिक निर्वाचनं निराकर्तुं   विभागीयवादि  नेतृणा सयिद् अलि षा गिलानिना काश्मीरिजनाः आहूताः। जनतन्त्र प्रवर्तनेषु प्रधानभागः भवति निर्वाचनम्।  किन्तु यत्रकुत्रापि जनतन्त्रस्य सूक्ष्मकणाः अपि द्रष्टुं न शक्यते इति तेन उक्तम्। काश्मीरिजनाः इदानीम् अनुवर्तमानेषु साहचर्येषु त्रिप्ताः न इत्यपि गिलानिना उच्यते। 
   जम्मुकाश्मीरस्य विभागीयवादि संघटने जमा अत्ते इस्लामि, जम्मुकाश्मीर् लिबरेषन् फ्रन्ट् इति नामके  केन्द्रसर्वकारेण निरुद्धे आसीत्। अस्य प्रक्रमस्य प्रतिषेधप्रकाशनाय भवति  निर्वचन निराकरणाय आह्वानम्। 
    1996 संवत्सरे अपि एतादृशरूपेण निर्वाचनं विरुद्ध्य विभागीय वादि नेतृभिः  आह्वानम् आसीत्।  निर्वाचनं समीचीनतया भविष्यति चेत् सर्वकारस्य प्रवर्तनान् प्रति जनाः सम्मुखाः तिष्ठन्ति इति व्याख्या भविष्यति इति भीत्या भवति निर्वाचनं विरुद्ध्य आह्वानस्य निदानम्।