OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 25, 2019

श्रीलङ्कास्फोटनं - उत्तरदायित्वं ऐ एस् संस्थया स्वीकृतम्। 
मरणानि ३५९। पुनरपि स्फोटनं ; न जीवहानिः। 

कोलम्बो >  गते ईस्टर् दिने श्रीलङ्कायां क्रैस्तवदेवाराधनालयेषु पञ्चनक्षत्रवाससमुच्चयेषु च संवत्तस्य आत्मघातिबोम्बाक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट्  [ऐ एस्] नामिकया भीकरसंस्थया स्वीकृतम्। पूर्वं सर्वकारेण निगदितमासीत् यत् 'नाषणल् तौहीद् जमा अत्' नामिका प्रादेशिकभीकरसंस्था एषामाक्रमणानां भूमिकायां प्रावर्तन्त। 
  तथा च कोलम्बोनगरात् ४० कि मी पूर्वस्यां दिशि पुगोडा नगरे ह्यः बोम्बस्फोटनं कृतम्। तत्र कस्यचन न्यायालयस्य समीपे जनशून्ये स्थाने आसीत् स्फोटनम्। अत एव जीवहानिः नास्तीति सूचितम्। 
  इतःपर्यन्तं स्फोटनेषु हतानां संख्या ३५९ अभवत्। तेषु १० भारतीयाः भवन्ति। बेङ्गलुरु स्वदेशिनौ ए मारिगौडः, एछ् पुट्टराजुः इत्येतौ मृताविति श्रीलङ्कास्थः भारतीयाधिकारी [हैकम्मीषणर्] निगदितवान्। >  गते ईस्टर् दिने श्रीलङ्कायां क्रैस्तवदेवाराधनालयेषु पञ्चनक्षत्रवाससमुच्चयेषु च संवत्तस्य आत्मघातिबोम्बाक्रमणस्य उत्तरदायित्वं इस्लामिक स्टेट्  [ऐ एस्] नामिकया भीकरसंस्थया स्वीकृतम्। पूर्वं सर्वकारेण निगदितमासीत् यत् 'नाषणल् तौहीद् जमा अत्' नामिका प्रादेशिकभीकरसंस्था एषामाक्रमणानां भूमिकायां प्रावर्तन्त।
  तथा च कोलम्बोनगरात् ४० कि मी पूर्वस्यां दिशि पुगोडा नगरे ह्यः बोम्बस्फोटनं कृतम्। तत्र कस्यचन न्यायालयस्य समीपे जनशून्ये स्थाने आसीत् स्फोटनम्। अत एव जीवहानिः नास्तीति सूचितम्।
  इतःपर्यन्तं स्फोटनेषु हतानां संख्या ३५९ अभवत्। तेषु १० भारतीयाः भवन्ति। बेङ्गलुरु स्वदेशिनौ ए मारिगौडः, एछ् पुट्टराजुः इत्येतौ मृताविति श्रीलङ्कास्थः भारतीयाधिकारी [हैकम्मीषणर्] निगदितवान्।