OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 31, 2019

राष्ट्रियजनतान्त्रिकसंयुत्या: मन्त्रिपरिषद: शपथग्रहणसमारोह:
-पुरुषोत्तमशर्मा, नवदिल्ली
  नवदिल्ली> राष्ट्रियजनतान्त्रिकसंयुते: नेता नरेन्‍द्रमोदी केन्द्रीयमन्त्रिपरिषद: सदस्याश्च गतसायं राष्‍ट्रपतिभवने पदगोपनीयताया: शपथवचनं ग्रहीतवन्त:। अनवरतं द्वितीयवारं प्रधानमन्त्रिपदस्य शपथवचनेन राष्‍ट्रपतिना रामनाथकोविन्देन श्रीमोदी प्रतिज्ञापित:। चतुर्विंशति: संसत्सदस्या: केन्द्रीयमन्त्रित्वेन, नव सदस्या: राज्यमन्त्रिस्वतन्त्रप्रभारत्वेन, चतुर्विंशतिश्च राज्यमन्त्रित्वेन पदगोपनीयताया: शपथवचनै: प्रतिज्ञापयिता:।

  राजधान्यां नवदिल्यां समायोजिते शपथग्रहणसमारोहे बाङ्ग्लादेशस्य राष्ट्रपति: मोहम्मद-अब्दुलहामिद: श्रीलङ्काया: राष्ट्रपति: मैत्रीपाला सिरिसेना किर्गिज्‍स्‍तानस्य राष्‍ट्रपति: सूरोन्‍बे-जीनबेकोफ: म्यामांया: राष्ट्रपति: यू.विनमिण्ट: मॉरिशसराष्ट्रस्य प्रधानमन्त्री प्रविन्‍दकुमारजुगनाथ: नेपालस्य प्रधानमन्त्री के.पी. शर्मा ओली भूटानस्य प्रधानमन्त्री डॉ.लोटेत्शेरिङ्ग: थाईलैण्डस्य विशेषदूत: ग्रिसादा-बूनराचश्चोपस्थिता: आसन्। सममेव बिम्‍सटेक अथ च प्रतिवेशिदेशानां नेतृभिश्च  शपथग्रहणसमारोहे भागो भजित:। भारतेन प्रतिवेशि देशान् प्राथमिकता प्रददतता प्रशासनस्य नीतिमुररीकृत्य बिम्‍स्‍टेकदेशानां नेतार: अपि आमंत्रिता:। वरिष्ठपत्रकार: इंद्राणी बैनर्जी बिम्सटेकदेशानाम नेतृभ्य: आमन्त्रणविषयिणि विदेशनीति: महत्वपूर्णा प्रतिपादिता।

Thursday, May 30, 2019

अत्युष्णेन  दहति चन्द्रापूर्- भूगोले अधिकोष्णः अत्र इति प्रमाणीकृतः।
  मुम्बै> गतदिने भूगोलस्य अत्युष्णप्रदेशः इति दुष्पदे महाराष्ट्रस्य विदर्भ मण्डलस्थ चन्द्रापुरं पतितम्। 47.48°  इत्यासीत् अङ्कितं तापमानम्।  कालिफोर्णिय मरुप्रदेशस्थ 'डेत् वालि' इति प्रदेशस्य आसीत् अत्युष्णयुतप्रदेशेषु प्रथमस्थानम्। मेय् ‌ अष्टादश दिनाङ्के मङ्गलवारे असीत् अत्युष्णः अङ्कितः। प्रदेशेषु उष्णवातप्रवाहः स्यात् इति पूर्व सूचना प्रदत्ता अस्ति।
  गतसप्ताहाभ्यन्तरे  विदर्भायां दशजनाः अत्युष्णेन मारिताः आसन्। गतदशवर्षाभ्यन्तरे भवति उष्णस्य एतादृशं त्वरितवर्धनम्।
प्रधानमन्त्रिणो मोदिनो मन्त्रिपरिषद: सदस्यानाञ्च शपथग्रहणसमारोह:
-पुरुषोत्तमशर्मा, नवदिल्ली
    नवदिल्ली> प्रधानमन्त्रिण: नरेन्द्रमोदिन: शपथग्रहणसमारोहे अद्य नवदिल्ल्यां बाङ्ग्लादेशस्य राष्ट्रपति: मोहम्मद-अब्दुलहामिद: श्रीलङ्काया: राष्ट्रपति: मैत्रीपाला सिरिसेना किर्गिज्‍स्‍तानस्य राष्‍ट्रपति: सूरोन्‍बे-जीनबेकोफ: म्यामांया: राष्ट्रपति: यू.विनमिण्ट: मॉरिशसराष्ट्रस्य प्रधानमन्त्री प्रविन्‍दकुमारजुगनाथ: नेपालस्य प्रधानमन्त्री के.पी. शर्मा ओली भूटानस्य प्रधानमन्त्री डॉ.लोटेत्शेरिङ्ग: थाईलैण्डस्य विशेषदूत: ग्रिसादा-बूनराचश्चोपस्थास्यन्ति।

  बिम्‍सटेक अथ च प्रतिवेशिदेशानां नेतृभिश्च  शपथग्रहणसमारोहे उपस्थातुं पुष्टि: कृतास्ति । अयं प्रधानमन्त्रिण: नरेन्द्रमोदिनो द्वितीय: कार्यकालो वर्तते । विदेशमन्त्रालयस्य प्रवक्ता रवीशकुमार: विवरणमिदं प्रदत्तवान् ।

  राष्ट्रपति: रामनाथकोविन्द: नरेन्‍द्रमोदिने केन्द्रीय मन्त्रिपरिषद: अन्यसदस्येभ्यश्च राष्ट्रपतिभवने सायं सप्तवादने पदगोपनीयताया: शपथवचनै: प्रतिज्ञापयिष्यति। स्रोतोभिस्सूचितं यत्  राज्‍य केमुख्‍यमन्त्रिभ्यो राज्‍यपालेभ्यश्च शपथग्रहणसमारोहस्यामन्त्रणं प्रेषितमस्ति । एतदतिरिच्य कांग्रेसदलाध्‍यक्ष: राहुलगांधी संयुक्तप्रगतिशीलसंयुत्या: अध्‍यक्षा सो‍नियागांधी च अत्रावसरे उपस्थास्यत:।
नवभारताय मोदिनः द्वितीयः 'राजसूयः' अद्य आरभते। 
नवदिल्ली >  नवभारतनिर्माणं वाग्दानं कुर्वत् नरेन्द्रमोदिनः नेतृत्वे एन् डि ए सख्यस्य द्वितीयं मन्त्रिमण्डलं अद्य सायं सप्तवादने सत्यशपथं करोति। राष्ट्रपतिभवनस्य प्राङ्कणे राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्रिणं इतरमन्त्रिणश्च शपथवाक्यं प्रतिज्ञापयिष्यति। भारतस्य २२तमं मन्त्रिमण्डलमेव अद्य शासनायते। 
  गतमन्त्रिसभायां वर्तिताः प्रमुखाः प्रायशः सर्वे अस्यामनुवर्तिष्यते इति सूच्यते। विदेशराष्ट्रनेतारः, पक्ष-विपक्षाणां राजनैतिकदलनेतारश्च कार्यक्रमे$स्मिन् भागभागित्वं करिष्यन्ति।

Tuesday, May 28, 2019

मिथः विश्वासः आतङ्कवादविरुद्धवातावरणं च शान्तये अनिवार्यम् - इम्रान् खानं प्रति मोदी।
   नवदिल्ली> पाकिस्थानस्य प्रधानमन्त्रिणं इम्रान् खानं प्रति नरेन्द्र मोदी अवदत् यत्‍ मिथः विश्वासः आतङ्कवादविरुद्धवातावरणं च शान्तये साहाय्यवर्धनाय अनिवार्यम् । द्वितीयवारमपि प्रधानमन्त्रिरूपेण चितः इत्यनेन अभिनन्दनवचसा पुरस्कर्तुं इम्रान् खानः मोदिनं आहूतवान्। तस्मिन् समये अभिनन्दनस्य प्रत्युत्तरवद् आसीत् नरेन्द्रमोदिनः इदं भाषणम्। बलाकोट् व्योमाक्रमणानन्तरं संवृत्तं प्रथम संभाषणमासीत् इदम्

Monday, May 27, 2019

लक्षद्वीपं लक्ष्यीकृत्य ऐ एस् भीकराः? शक्तं निरीक्षणमनुवर्तते। 
अनन्तपुरी >  श्रीलङ्कातः नौकामाश्रित्य १५ इस्लामिक् स्टेट् [ऐ एस्] भीकराः लक्षद्वीपं प्रति गच्छन्तः इति सूचनया केरलतीरमभिव्याप्य सर्वत्र शक्तं निरीक्षणमारब्धम्। नाविकसेना, तीरसंरक्षणसेना, तीरदेशारक्षकदलं च निरीक्षणे नेतृत्वमावहन्ति। श्रीलङ्कातः कस्यांचित् श्वेतवर्णयुक्तायां नौकायामेव भीकराः लक्षद्वीपं लक्ष्यीकृत्य सञ्चरन्तीति दक्षसंस्थायाः सूचना।
त्रिपुरदेशे शक्ता वर्षा ७३९ जनाः दुरिताश्वास-शिबिरं प्रेषिताः।
  त्रिपुरम्> त्रिपुरराज्ये अतिवृष्ट्या वातेन च ७३९ जनाः भवनरहिताः अभवत्| एते जनाः दुरिताश्वास-शिबिरं प्रति प्रेषिताः। उत्तर त्रिपुरं, उनक्कोट्टि, धला जनपदेषु  एव अतिवृष्टिः अभवत्। अतिवृष्टिप्रभावेन १०३९ गृहाणि भग्नानि इति आवेदनम् अस्ति। जनाः विविधभागेषु स्थगिताः वर्तन्ते। विद्युत् स्थंभाः वृक्क्षाः  च  वातेन पतिताः। चत्वारिंशत् नौकाः सुरक्षाप्रवर्तनेषु निरताः सन्ति। एन् डि आर् एफ्, त्रिपुर स्टेटे रैफिल्स् च भवतः रक्षाप्रवर्तनस्य कार्यकर्तारौ। अद्यापि सौदामिनी वृष्टिः च शक्तया रीत्या भवितुमर्हतः इति वातावरणनीरीक्षणकेन्द्रेण निगदितम्।

Sunday, May 26, 2019

तेरेसा मेय् प्रधानमन्त्रिपदं त्यजति; नूतनमन्त्री जूलाय् मासे। 
तेरेसा मेय् ब्रिट्टीष् सभायां कण्ठस्तम्भितबाष्पवृत्तिकलुषा जायते। 

 लण्टन् > ब्रक्सिट् विषये पराजयम् अभिमुखीक्रियमाणा ब्रिट्टनस्य प्रधानमन्त्रिणी तेरेसा मेय् स्वस्थानं त्यक्तुं निश्चितवती। ब्रिट्टीष् संसद्सभायां गतशुक्रवासरे जूण् सप्तमदिने सभानेतृस्थानं त्यक्ष्यतीति तया उक्तम्। 
   'यूरोप्यन् यूणियन्' नामकात् राष्ट्रसंघात् ब्रिट्टनं बहिरागन्तुं २०१६ तमे वर्षे तेरेसायाः नेतृत्वे हितपरिशोधना कृता आसीत्। तदर्थं सहयोगः लब्धः। किन्तु यूरोप्यन् यूणियनं प्रति तेरेसया कृतस्य सन्धेः संसदः अङ्गीकारः न लब्धः। तदेव तेरेसा मेय् वर्यायाः स्थानत्यागाय नीतम्।
नरेन्द्रमोदी एन् डि ए लोकसभासङ्घनेता; मन्त्रिसभारूपीकरणाय अधिकारवादः उन्नीतः। 
मोदिनः राष्ट्रपतिना सह सन्दर्शनम्। 
नवदिल्ली >  ह्यः नवदिल्ल्यां केन्द्रीयसंसद्सभामण्डपे सम्पन्ने एन् डि ए सख्यनेतॄणां  मेलने सङ्घनेतृरूपेण नरेन्द्रमोदी ऐककण्ठ्येन चितः। मोदिनः नाम शिरोमणि अकालिदल्  दलाध्यक्षेण प्रकाश् सिंहबादलेन निर्दिष्टम्। नितीष् कुमारः, रांविलास पास्वानः, ई के पलनिस्वामी इत्यादिभिः नेतृभिः सहयोगः कृतः। सर्वैः अङ्गीकृतम्।  
  रात्रौ राष्ट्रपतिं सन्दर्श्य मन्त्रिसभारूपीकरणाय सख्यस्य अधिकारः बोधयति स्म! मोदिनं प्रधानमन्त्रिरूपेण नियुज्य राष्ट्रपतिः मन्त्रिसभारूपीकरणाय आदिशत्। शपथसमारोहः गुरुवासरे सम्पद्स्यते।

Saturday, May 25, 2019

नरेन्द्रमोदिनः शपथ ग्रहणं मेय् त्रिंशत् (३०) दिनाङ्के निश्चितम्। 
    नवदिल्ली> सप्तदश (१७) तमे लोकसभानिर्वाचने भारते सर्वत्र उद्वीजिते  मोदीतरङ्गे प्रवचनानि उल्लङ्ख्य द्विपञ्चाशतधिकत्रिशतं  (३५२) स्थानबलेन राष्ट्रिय जनत्न्त्र सख्यं [एन् डि ए] शासनानुवर्तनं प्राप। उत्तरभारते विपक्षदलैः परिकल्पितः प्रतिरोधदुर्गः नरेन्द्रमोदिनः अश्वमेधस्य पुरतः निष्फलः जातः। वङ्गे ओडीषायां च मोदिनः नेतृत्वे विजयपताकां दृढीकरोति स्म। किन्तु केरले कमलविकासः इति स्वप्नः न फलितः। केरलं विहाय आराष्ट्रं कोण्ग्रसः उन्मूलनाशः अभवत्। अमेठ्यां राहुलगान्धी पराजितः, किन्तु केरलस्थे वयनाट् मण्डले तस्य अत्युज्वलविजयः च अभवत्।

   पक्षसंख्याप्रकारः एवम् - एन् डि ए -द्विपञ्चाशतधिकत्रिशतं (३५२)  बिजेपी - त्रयाधिक त्रिशतं (३०३) शिवसेना - अष्टा दश , जनतादल् (यु) - षोडश १६  एल् जे पी - षट्  , शिरोमणि अकालि दल् - द्वे , अप्नादल्  द्वे- २ , एऐ ए डि एं के - एकं १  अन्ये पञ्च५ ।
यू पि ए - नवदश ९१ [५७] . कोण्ग्रस् - द्विपञ्चा शत् ५२ [४४] , डि एं के - त्रयोविंशति२३ [०], एन् सि पी - पञ्च ५ [६], मुस्लीं लीग् - त्रीणि ३ [२], एन् सि पि त्रीणि - ३ [०], जे एम् एम् - एकम् १ [२], अन्ये पञ्च। ।
प्रधानमन्त्रि रूपेण नरेन्द्रमोदिनः शपथ ग्रहणं मेय् त्रिंशत् (३०) दिनाङ्के निश्चितम् अस्ति।
गुज्रराज्यस्थे वाणिज्यभवनसमुच्चये अग्निप्रकाण्डः - २० छात्राः मृताः। 
भवनसमुच्चये अग्निबाधा। 

 सूरट् >  गुजरात् राज्ये सूरत् नगरस्थे सर्थाणा प्रदेशे विद्यमाने तक्षशिला आर्केड्  नामके भवनसमुच्चये दुरापादितेन अग्निप्रकाण्डेन तत्रस्थाः  छात्रपरिशीलनकेन्द्रीयाः २० कौमारच्छात्राः मृत्युमुपगताः। गतदिने अपराह्ने चतुर्भूमिकात्मकस्य भवनसमुच्चयस्य द्वितीयभूमिके आसीत् अग्निबाधा सञ्जाता। उपरितले वर्तितात् छात्रपरिशीलनकेन्द्रात् छात्राः प्राणरक्षार्थं तदुपरि धाविताः अपि धूमतपादिभिः उपरिष्ठात् अधः कूर्दित्वा तथा तापाग्रस्तेन च छात्राः अपमृत्युमुपगताः।
  अग्निशमनसेनायाः १० एककानि आगत्य रक्षाप्रवर्तनानि अकुर्वन्। भवनसमुच्चयस्य स्वामिनं तथा कार्यकर्तृन् च विरुध्य व्यवहारः कृतः।

Friday, May 24, 2019

लोकसभानिर्वाचनं - केरले यू डि एफ् दलस्य अत्युज्वलविजयः। (१९/२०)    
वामपक्षदलस्य उन्मूलनाशः। कमलं न विकसितम् । 
 कोच्ची >  लोकसभानिर्वाचनस्य मतगणनायाम् अन्तिमविधिः कोण्ग्रस् दलनेतृत्वे विद्यमानस्य यू डि एफ् सख्यस्यानुकूलः। सि पि एम् दलनेतृत्वोपेतस्य वामपक्षजनाधिपत्यसख्यस्य [एल् डि एफ्] शासनपक्षस्य अतिदयनीयः पराजयः। केरलभूमौ कमलविकासाय बि जे पि दलस्य कठिनप्रयत्न अपि विफलो जातः। २० मण्डलेषु १९ सु अपि यू डि एफ् स्थानाशिनः विजयीभूताः। एकस्मिन् मण्डले एल् डि एफ् दलस्य आश्वासजयः। 
  कोण्ग्रस् दलाध्यक्षस्य राहुल् गान्धिनः स्थानाशित्वेन देशीयश्रद्धामावहदासीत् केरलम्। वयनाट् मण्डले राज्यचरितस्य सर्वोत्कृष्टभूयिष्ठसंख्यकेन राहुल् गान्धी विजितः। वामदलस्थानाशिनः ४,३१,७७० मतदानानां भूरिसंख्या। फलप्रवचनेन विजयप्रतीक्षामापन्ने तिरुवनंतपुरं मण्डले बिजेपी स्थानाशी कुम्मनं राजशेखरः द्वितीयस्थानेन तृप्तः अभवत्। तत्र शशि तरूरः [कोण्ग्रस्] विजितवान्। कठिनया त्रिकोणप्रतियोगितया भाजपादलस्य विजयप्रतीक्षया   सविशेषश्रद्धामापादितेषु मण्डलान्तरेषु तृतीयस्थानमगच्छन् बि जे पी स्थानाशिनः।
मोदी अजय्यः , राष्ट्रशासनाय पुनरपि एन् डि ए ; कमलोद्यानं विस्तृतम्।
एन् डि ए - ३५२ । भाजपादलस्यैकस्यैव शासनाधिकारसंख्या - ३०३ । केरलं विहाय आराष्ट्रं कोण्ग्रसः उन्मूलनाशः। अमेठ्यां राहुलगान्धी पराजितः, वयनाटे अत्युज्वलविजयः।
नवदिल्ली >  १७ तमे लोकसभानिर्वाचने भारते सर्वत्र उद्वीजिते  मोदीतरङ्गे प्रवचनानि उल्लङ्ख्य ३५२ स्थानबलेन देशीय जनायत्त सख्यं [एन् डि ए] शासनानुवर्तनं प्राप। उत्तरभारते विपक्षदलैः परिकल्पितः प्रतिरोधदुर्गः नरेन्द्रमोदिनः अश्वमेधस्य पुरतः निष्फलः जातः। वङ्गे ओडीषायां च मोदिनः नेतृत्वे विजयपताकां दृढीकरोति स्म। किन्तु केरले कमलविकासः इति स्वप्नः न फलितः।

   पक्षसंख्याप्रकारः एवम् - कोष्ठके २०१४ पक्षसंख्याक्रमः।

एन् डि ए - ३५२ [३३९] बिजेपी - ३०३ [२८२], शिवसेना - १८ [१८], जनतादल् (यु) - १६ [२], एल् जे पी - ६ [६], शि. अका.दल् - २ [४], अप्नादल् - २ [२], एऐ ए डि एं के - १ [३७], अन्ये ५ [०]।
यू पि ए - ९१ [५७] . कोण्ग्रस् - ५२ [४४] , डि एं के - २३ [०], एन् सि पी - ५ [६], मुस्लीं लीग् - ३ [२], एन् सि - ३ [०], जे एम् एम् - १ [२], अन्ये ४ [३]।

Thursday, May 23, 2019

लोकसभानिर्वाचनं - मतगणना अनुवर्तते। राष्ट्रे पुनरपि मोदीशासनम्।
 नवदिल्ली > जनहितं मोदीशासनेन सहेति मतगणनासूचना। मतगणनाफलं बहिरागतेषु ५४२ मण्डलेषु भाजपादलनेतृत्वे विद्यमानं एन् डि ए सख्यं ३३७ मण्डलेषु अग्रे गच्छति। कोण्ग्रस्दलस्य नेतृत्वमापद्यमानं यू पि ए सख्यं ९० मण्डलेषु पुरोगच्छति। 
  दक्षिणभारतं विहाय आराष्ट्रं नरेन्द्रमोदिप्रभावः द्रष्टुं शक्यते। दक्षिणभारते कर्णाटके बि जे पि प्रभावः अस्ति। केरले तु कोण्ग्रस् नेतृत्वे विद्यमानं यू डिएफ् दलं असाधारणं प्रभावं प्रदर्शयति। २० मण्डलेषु १९ मण्डलेष्वपि यू डि एफ् स्थानाशिनः अग्रे गच्छन्ति।
मतदानगणना अद्य ; राज्यानां कृते जाग्रतानिर्देशः।  
 नवदिल्ली >  लोकसभानिर्वाचनस्य जनविधिः कीदृश इति अद्य मध्याह्नेन ज्ञातुं शक्यते। मतगणना प्रभाते अष्टवादने अारभ्यते। प्रारम्भफलसूचनाः उपनववादनेन लभ्यते।
  तथा च राष्ट्रस्य विविधराज्येषु सङ्घर्षसाध्यता वर्तते इत्यतः अतावजाग्रता परिपालनीया इति केन्द्रगृहमन्त्रालयेन  निर्देशः कृतः। राज्यानां मुख्यकार्यकर्तारं तथा आरक्षकाधिकारिणं च एतदधिकृत्य निर्देशः कृतः इति मन्त्रालयाधिकृतैरुक्तम्।

Wednesday, May 22, 2019

६०० कोटि रूप्यकाणाम् उन्मादक-वस्तुना सह पाकिस्थानस्य मत्स्यबन्धननौका ग्रहीता। 
   मुम्बै> भारतस्य तीरसुरक्षादलेन ६०० कोटि रूप्यकाणाम् उन्मादक वस्तुना सह पाकिस्थानस्य मस्यबन्धननौका ग्रहीता। २०० किलो हेरोयिन् इति उन्मादक-वस्तुना सह अल्-मदीना इति पाकिस्थाननौका एव ग्रहीता। तस्यां विद्यमानाः जनाः प्रश्न-विचारणाय नियन्त्रणे स्थापिताः  इति तीर-सुरक्षा-दलस्य अधिनिर्देशकः अवदत्। गुर्जरदेशस्य तीरभागतः एव नौका ग्रहीता। पाकिस्थाननौकायाः उन्मादक-वस्तुनि समाहर्तुम्  भारतस्य मत्स्य-बन्धननौकायाम् आगताः त्रयोदश (१३) जनाः अपि सुरक्षादलेन ग्रहीताः।

Tuesday, May 21, 2019

लोकसभानिर्वाचनं सम्पूर्णम् - अन्तिमसोपाने व्यापकः अक्रमः, एको हतः। 
नवदिल्ली >  भारते १७ तमं लोकसभानिर्वाचनं समाप्तम्। रविवासरे सम्पन्ने अन्तिमसोपाने वङ्ग-पञ्चाब-उत्तरप्रदेशराज्येषु अतिक्रमघटनाः सम्पन्नाः। पञ्चाबे कोण्ग्रस् - शिरोमणि अकालिदल् दलयोः सम्घट्टने एकः हतः।  वङ्गे बि जे पी- तृणमूल् दलानुयायिनां संघट्टनं जातम्। 
  अन्तिमसोपाने ६३.९८% मतदानं कृतम्! मतगणना २३ तमदिनाङ्के भविष्यति!

Monday, May 20, 2019

अन्तमानद्वीपसमूहे वर्षा समारब्धा।  
Photo: Zee News
   नवदिल्ली> दक्षिणपश्चिम वर्षाकालः अन्तमान् निक्कोबार् द्वीपसमूहे समारब्धः इति वातावरणनिरीक्षण केन्द्रेण निगदितम्।  जूण् मासस्य षष्टदिनाङ्गे  वर्षा केरलराज्यं प्राप्स्यते। ग्रीष्मकालस्य वृष्टिपाते आराष्ट्रं प्रतिशतं द्वाविंशति भागस्य न्यूनता आसीत्। मार्च् मासतः मेय् पञ्चदश पर्यन्तं उपाशीति (७५.९) मिल्ली मात्रा (मिलितमात्रा - Millimetre) आसीत् वृष्टिमानम्। सामान्यतया षण्णवति दशांशम् अष्ट (९६.८) मिलितमात्रा आसीत्‌ पूर्वकालवृष्टिपातः। कार्षिकमण्डलस्य भविष्यकालोत्पादने ग्रीष्मकालीनवृष्टिपातस्य न्यूनता  बाधा भविष्यति।  

Sunday, May 19, 2019

शैक्षिकयोजनापरिष्करणाय एन् सि ई आर् टी। 
नवदिल्ली > राष्ट्रिय शैक्षिकपरियोजनायाः परिप्रेक्ष्यपरिष्करणार्थं देशीय शैक्षिकपरिशीलन अनुसन्धानसमित्या [एन् सि ई आर् टी] निश्चितम्। १४ संवत्सरेभ्यः परमेव एतादृशं परिष्करणम्। तदर्थं प्रारम्भपदक्षेपाः आरब्धा इति एन् सि ई आर् टी संस्थायाः निदेशकः  हृषीकेश् सेनापतिः अब्रवीत्। 
   छात्राः, अध्यापकाः, रक्षितारः इत्यादिभ्यः विविधेभ्यः मण्डलेभ्यः ७२,००० जनेभ्यः लक्षाधिकाः निर्देशाः समाहृताः।   नूतनीं समितिं  रूपीकृत्य निर्देशानां विशकलनं कृत्वा परिष्कारः करिष्यते। एतदर्थं एकसंवत्सरम् आवश्यकम्। 
  अध्यापनस्य उत्कृष्टतां वर्धयितुमेवास्य लक्ष्यः। संवत्सरान्ते ४२ लक्षमध्यापकानां कृते परिशीलनं दातुं संस्थायाः परियोजना अस्ति।
'गल्फ्' राष्ट्रेषु अमेरिक्केन सैनिकाः विन्यस्यन्ते|
   मनाम > पश्चिमेष्यप्रदेशस्य सङ्घर्षस्य पृष्टभूमौ 'गल्फ्' राष्ट्रेषु अरब् गल्फ् सागरमण्डलेषु च अमेरिक्केन सैनिकाः विन्यस्यन्ते| इरानतः सम्भव्यमानानि आक्रमणानि रोद्धुं सैनिकान् विन्यस्तुम् अनुज्ञायै अमेरिक्केन कृता प्रार्थना गल्फ् राष्ट्रैः अङ्गीकृता इत्यस्ति नूतनम् आवेदनम्। उभयपक्ष सन्ध्यनुसारेण भवति अनुज्ञा इत्यस्ति आवेदने।  इरानतः प्रादिवेशिक-राष्ट्रान् वा मण्डलेषु अमेरिक्कस्य हितान् वा विरुद्ध्य आक्रमणानि सैनिकभीषाः च भवन्ति चेत्  मिलित्वा प्रतिरोद्धुम् उद्‌दिश्यते अनया सन्धिना। तैलेन्धनवितरणं सुरक्षितं कर्तुं समुद्रगतागतस्य विघ्नकरणात् इरानं निवारयितुं च अनेन प्रक्रमेण शक्यते इति 'शर्ख् उल् औस्त्' इति पत्रिकया आवेदितम्।

Saturday, May 18, 2019

जनायत्तशासनार्थम् अन्तिमो विधिः श्वः। 
नवदिल्ली >  भारतस्य जनायत्तशासनस्य अनन्तरसोपानाय रजनैतिकदलैः मासद्वयाधिकं यावदनुवर्तमानस्य जनहिताहवस्य श्वः परिसमाप्तिः। लोकसभानिर्वाचनस्य सप्तमं तथा अन्तिमं सोपानं रविवासरे सम्पद्यते। सप्तसु राज्येषु एकस्मिन् केन्द्रशासनप्रदेशे च ५९ मण्डलानां जनविधिरेव श्वः प्रचलिष्यति। 
  पञ्चाबे १३, उत्तरप्रदेशे १३, वङ्गे  ९, बीहारे ८, मध्यप्रदेशे ८, हिमाचले ४, झार्खण्डे ३, चण्डीगढे १ इत्येवं सन्ति निर्वाचनाय अवशिष्टानि मण्डलानि। प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्थानाशित्वेन सविशिष्टं वाराणसी भवति एतेषु तारमण्डलम्।
ममतायै हताशा- राजीवकुमारस्य ग्रहणं विरुद्ध्यादेशः प्रतिनिवर्तितः।
    नवदिल्ली> शारदा 'चिट्स्' अलीकव्यवहारानुबन्धतया कोल्कात्ता भूतपूर्व कम्मीषणर् राजीवकुमारः बन्धितः भविष्यति। तस्य ग्रहणे पूर्वकृत-निवारणादेशः न्यायालयेन प्रतिनिवर्तः। सप्ताहानन्तरं व्यवहारप्रक्रमान् अनुसृत्य पुरतो गन्तुं सि बि ऐ संस्थायै अनुज्ञा प्रदत्ता। राजीवकुमारं  स्वाधीने पालयितुं सि बि ऐ दलेन सर्वोच्च न्यायालये  याचिकां  दत्तम् आसीत्I एषः राजीवकुमारः व्यवहारस्य अपराधसंबन्धितानि प्रमाणानि नाशं कृतवान्  अन्वेषणाय सः सहयोगः न ददाति इत्यस्ति सि बि ऐ संस्थायाः उपक्षेपः। बंगाल् मुख्यमन्त्रिणी ममता बानर्जी इत्यस्याः  समीपवर्ती भवति राजीवकुमारः। अतः तं प्रश्नविचारणां कर्तुं आरक्षकनियन्त्रणे स्थापयितुं सि बि ऐ कृते बाधा आसीत्| फेब्रुवरि ५ पर्यन्तं तं आरक्षकनियन्त्रणे स्थापयितुं  सर्वोच्च न्यायालयस्य बाधा आसीत् । सा इदानीं व्यस्था अभवत्। 
    'शारदा धनकार्य' प्रकरणे  अन्वेषणस्य उत्तरदायी आसीत् एषः। किन्तु सः अलीकस्य प्रमाणानां  नाशम् अकरोत्‌। सङ्गणकयन्त्राण्यपि स अपराधसंबन्धिनां प्रमाणानां नाशं कृतवान् इति सि बि ऐ संस्थया सर्वोच्चन्यायालये निवेदितम्।

Friday, May 17, 2019

केरले चतुर्षु छाद्मिकमतदानमण्डपेषु पुनरपि मतदानम्। 
 अनन्तपुरी >  केरले यत्र यत्र छाद्मिकमतदानं प्रमाणीकृतं तादृशेषु चतुर्षु मतदानमण्डपेषु पुनरपि मतदानप्रक्रियां कर्तुं केन्द्रनिर्वाचनायोगेन आदिष्टम्। कासर्गोड् लोकसभामण्डलस्थेषु कल्याश्शेरि विधानसभामण्डलस्य  १९  , ६९, ७० तमेषु मण्डपेषु कण्णूर् लोकसभामण्डलस्थे तलिप्परम्प् विधानसभामण्डलस्य १६६तमे मतदानमण्डपे च रविवासरे पुनर्मतदानप्रक्रिया संपत्स्यते। केरले पूर्वकालेषु व्याजमतदानारोपाः अभवन्नपि पुनर्मतदानं प्रप्रथममेव। 
  एकदिनात्मकघोषप्रचारणाय अनुमतिः दत्ता। स्थानाशिनः गृहसन्दर्शनं कृत्वा प्रचरणाय नेतृत्वं वहन्ति।
वङ्गराज्ये घोषप्रचारणम् दिनैकस्मात् पूर्वमेव समापितम् ; निर्वाचनं रविवासरे। 
 निर्वाचनायोगस्य असाधारणः पदक्षेपः। तृणमूल-भाजपासङ्घर्षः हेतुः। 
कोल्कोत्ता >  पश्चिमवङ्गराज्ये अनुस्यूतमनुवर्तमानस्य राजनैतिकसंघट्टनस्य परस्पराक्रमणस्य च आधारे तत्र प्रचाल्यमानस्य निर्वाचनघोषप्रचारणम् आयोगस्य आदेशेन ह्यः समाप्तम्। नो चेत् अद्य समापितव्यमासीत्। वंगे सप्तमे तथा अन्तिमे सोपाने ९ मण्डलेषु रविवासरे निर्वाचनं सम्पत्स्यते। 
   कोल्कोत्तायां मङ्गलवासरे सम्पन्नायां भाजपाध्यक्षस्य वीथीप्रदर्शनवेलायां भाजपा-तृणमूल् अनुयायिनां सङ्घर्षः जातः। तदा सामाजिकपरिष्कर्तुः तथा तत्त्वचिन्तकस्य ईश्वरचन्द्रविद्यासागरस्य प्रतिमा भञ्जिता। तदनुबन्ध्य राज्ये सर्वत्र सङ्घर्षः सञ्जातः। अत एव राष्ट्रनीतिशासनस्य ३२४तम विभागस्य आधारे घोषप्रचारणणं एकदिनात् पूर्वमेव समापयितव्यमिति आयोगस्य अपूर्वः व्यवहारः। 
  तदनन्तरं तृणमूल - भा ज पादयः राजनैतिकदलाः परस्परारोपप्रत्यारोपेषु संलग्नाः भवन्ति।
अन्तर्जालेन वित्तकोश चोरणम् - विविधदेशीयाः ग्रहीताः।
    यू एस्> विविधराष्ट्रस्थाः दश जनाः अन्तर्जालवित्तकोशचोरणेन ग्रहीताः अभवन्I यू.एस् राष्ट्रस्य पिट्स्बर्ग् देशात् भवति एतेषां ग्रहणम्।  वित्तचोरणम्, अलीकधनस्य संशोधताकरणम् च भवति तैः अनुष्ठितं दुष्कर्म। 'गोस्निं माल्वेयर् वैरस्' इति अन्तर्जालीय कुकर्मणा ७०० कोटि  रूप्यकाणि अनेन दुःष्कर्मदलेन ग्रहीतानि इत्यस्ति दोषारोपः।  कुकर्म दलीयेषु पञ्चजनाः रष्याराष्ट्रस्थाः। ते निलीनाः। प्रकरणानन्तरं यू. एस्, ब्लजेरिय, जर्मनी, जोर्जिय, मोल्डोव, उक्रैन् राष्ट्राणाम् आरक्षकाः मिलित्वा  अन्वेणम् आरब्धम्।

Thursday, May 16, 2019

सर्वोच्चन्यायालयस्य भूतपूर्व न्यायाधिपः मदनलोकुरः फिजिराष्ट्रस्य न्यायाधिपपदे नियुक्तः
    नवदिल्ली> भारतस्य सर्वोच्च न्यायालयस्य भूतपूर्व न्यायाधिपः मदनभीम लोकुरः फिजिराष्ट्रस्य न्यायाधिपपदे नियुक्तः अभवत्। संवत्सरत्रयं यावत् भवति नियुक्तिः। भारतीयन्यायाधिपस्य नियुक्तिः फिजिराष्ट्रे ऐदं प्राथम्येन भवति।
    बहवः भारतीयाः भारतवंशजाः च सन्ति फिजि राष्ट्रे। पसफिक् समुद्रे भवति फिजि। दीप समूहराष्ट्रम् भवति फिजि इति अस्य राष्ट्रस्य विशेषता।

Wednesday, May 15, 2019

सौदीराष्ट्रस्य तैलोद्गमननिलयं प्रति ड्रोण् इति विमानेन आक्रमणम्।
   रियाद्‌> सौदी अरेब्यस्य द्वौ तैलोद्गमननिलयं प्रतितैलोद्गमन निलयं प्रति ड्रोण् इति विमानेन आक्रमणम् कृतम्। मंगलवासरे प्रभाते ६-६:४० आसीत्, पूर्वपश्चिम तैलनालिका पथस्य उद्गामननिलयं प्रति आक्रमणम् अभवत्I आतङ्कवादिना आक्रमणम् कृतम् इति सौदीराष्ट्रस्य उूर्जविभागमन्त्री खालिद् अल् फालिह् अवदत्। 
   आक्रमणेन अग्निबाधा जाता। चेदपि अग्निः नियन्त्रणाधीनः वर्तते। इरानस्य साहाय्येन यमनस्य आतङ्कवादिभिः क्रियमाणानि आक्रमणानि निवारणीयानि इत्यपि सः अवदत्l

Tuesday, May 14, 2019

छत्तीस्गडस्य मावोवादि मण्डलेषु वनिताऽऽरक्षकसेना विन्यस्था। 

     राय्पुर्> छत्तीस्गडस्य बस्तर् दन्तेवादप्रदेशेषु प्रथमा मावोवादि विरुद्धसेना विन्यस्था।  दन्तेश्वरी फैट्टेर्स् इति नूतनगणे ३० वनिता सैनिकाः सन्ति। सेनायाः नेता डेप्यूट्टि सुप्‌रन्डन्ट् दिनेश्वरी नन्दा महाभागायै भवति । सेनाङगेषु पञ्चजनाः मावोवादि प्रवर्तनानि परित्यज्य आगताः इति  प्राधान्यम् अस्ति। बस्तर् वनप्रदेशेषु वर्तिष्यमाणं मावो वादिनम् अधिकृत्य एताः अभिज्ञाः इति कारणेन तान् विरुद्ध्य सक्षमतया  प्रवर्तयितुम् शक्यते  इति विश्वासः अस्ति। अत्याधुनिकोपकरणानां प्रयोगे एताः कुशलतां प्राप्तवत्यः।

Monday, May 13, 2019

व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे उदग्रयानम्।
    नवदिल्ली> व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे गार्डियन् अट्टाक् इति आधुनिकम् उदग्रयानं सज्जम् अभवत्। अमेरिक्क राष्ट्रे अरिसोणदेशे प्रथमयानस्य हस्तान्तरम् अभवत् । भारतस्य व्योमसेनायाः एयर् मार्षल् ए. एस् बतोलियेन प्रथमम् उदग्रयानं  स्वीकृतम्।
   'अप्पाषे ६४इ', रात्रौ दिने च आक्रमितुं शक्तः। प्रतिकूलवातावरणेऽपि भूमौ वा आकाशे वा वर्तिष्यमाणान् लक्ष्यान् भञ्जयितुं शक्यते । रात्रिदृष्टिः संवेदनक्षमता ५० किलोमीट्टर् पर्यन्तम् आक्रमणक्षमता च अस्य विशेषता भवति। अस्य वेगः २७९ किलोमीट्टर् पर्यन्तमस्ति।

Sunday, May 12, 2019

मातृदिनम्
मातृदिवसे
*********
या गर्भे मम जीवनं धृतवती प्राप्यातिपीडां भृशं
या मे लालनपालने दृढमना विस्मृत्य नैजं सुखम्।
यस्या नेत्रयुगाद् वहत्यविरतं धारा व्यथायां च मे
पूज्या सा क्व गता स्मरामि चरणौ तस्या दिनेस्मिन् मुहुः।।
(व्रजकिशोरः)  

लोकसभानिर्वाचनं - षष्ठं सोपानमद्य ; ५९ मण्डलेषु।
  नवदिल्ली >  वादप्रतिवादैः लोकसभानिर्वाचनस्य षष्ठसोपानस्य घोषप्रचारणं समाप्तम्। षण्णां राज्यानां दिल्ल्याश्च  ५९ स्थानेषु अद्य जनविधिः सम्पद्यते।
  उत्तरप्रदेशस्य १४, हरियानस्य १०, बीहार-मध्यप्रदेश-पश्चिमवंगराज्यानाम् अष्टशः, दिल्ल्याः ७, झार्खण्डस्य ४ च स्थानेषु एव अद्य निर्वाचनं सम्पद्यते। सी ला दीक्षित् , गौतम् गम्भीर, विजेन्दर् सिंहः इत्यादयः अद्य जनहितं काङ्क्षन्तः प्रमुखाः भवन्ति।

Saturday, May 11, 2019

जैववैविध्यनाशः, अयर्लन्ट् देशे पारिस्थितिक आपत्‍कालः प्रख्यापितः।
    डब्लिन् > ब्रिट्टणस्य पश्चात् पारिस्थितिक-आपत्कालः  उद्घोषितः राष्ट्रं भवति अयर्लन्ट्। उद्घोषणा महत्तरा वार्ता इति स्वीडनस्य परिस्थिति-प्रवर्तका ग्रीट्टा तन्बर्ग् उक्तवती। यूरोप् भूखण्डे सर्वत्र परिस्थितिनाशं विरुद्ध्य प्रतिषेधमेलनानि आयोज्य प्रचारणं कृतवती इत्यनेन अन्ताराष्ट्र स्थरे प्रसिद्धा भवति षोडशवयस्का तन्बर्ग्
     जैववैविध्यनाशं कथम् अभिमुखीकर्तुं शक्यते इति विषये अनुसन्धानं कर्तुं अयर्लन्टट देशस्य विधानासभायाः उपवेशने निश्चितम्। तदनन्तरं सर्वेषाम् अनुज्ञया  पारिस्थितिक आपत्कालः प्रख्यापिता। विश्वराष्ट्राणि अयर्लन्टम् अनुगच्छतु इति ग्रीट्टा तन्बर्ग् आह्वानं कृतवती।
रफाल् पुनरालोकनयाचिकायां वादः समाप्तः, विधिः निर्वाचनानन्तरम्।
   नवदिल्ली> रफाल् पुनरालोकनयाचिका राहुल गान्धिनं विरुद्ध्य न्यायालयालक्ष्य-याचिका च विधिप्रकाशनाय सर्वोच्चन्यायालयेन अधीनतायां कृता। विधिः निर्वाचनानन्तरं भविष्यति। राफेल् प्रकरणे केन्द्रसर्वकाराय सर्वोच्च न्यायालयेन विशुद्धता पत्रप्रदानानन्तरं  वार्ता माध्यमद्वारा प्रकाशितस्य नूतनप्रमाणस्य आधारेण आसीत् याचिकासमर्पितानां वादः। विशुद्धता पत्रप्रदानायकारणभूत-विधिप्रस्तावे न्यूनता  अस्ति इति उक्तवता प्रशान्तभूषणेन सन्धिः निष्कासनीयम् इति न उक्तम्। प्रथम विवरणावेदनं स्वीकृत्य अन्वेणम् स ऐच्छत्। 'सि ए जि' मूल्यं संबन्ध्य अन्वेषणं न कृतम् । इदं प्रथमतया भवति मूल्यान्वेषणं विना सन्धेः अङ्गीकारः। वादाः समाप्ताः विधिः निर्वाचनानन्तरम्भविष्यति।

Friday, May 10, 2019

निरालम्बान् अन्विष्य अज्ञातः कारुणिकः यात्रां करोति।

 दुबाय्> विशुद्धमासेस्मिन् निर्धनानां साहाय्यार्थं तेषां दुरितानां परिहाराय अज्ञातः कश्चन मनुष्यः लोकपर्यटनम्  आरब्धवान्। जीव-कारुण्य प्रर्वर्तननिरतः एषः कः इति कोऽपि न जानन्ति। स्वस्य नाम मुखं वा लोकस्य पुरतः प्रदर्शयितुम् एषः न अभिलषति। तथापि जनाः जानन्ति एषः यु ए ई देशीयः इति। अस्य आदर्शभूतानां कारुण्यप्रवर्तनानां विषये भवति इदानीं जनानां मध्ये चर्चा।
    अस्य महात्मनः प्रवर्तनानि 'खल्बी इत्व्म इन्' इति नाम्नि यु ए इ समयः रात्रौ ७:१५ वादने अबुदाबि दूरदर्शने, सप्त वादने ए बि सि मध्ये तथा खल्बि इतमान् इति यू ट्यूब् वाहिन्यां च प्रसृताः वर्तन्ते। किन्तु कार्यक्रमे  ईदृशस्य प्रवर्तनस्य पृष्ठतः कः इति काऽपि सूचना नास्ति।  'वामहस्तम् अज्ञात्वा दक्षिणहस्तेन दानं करणीयम्' इति उपदेशः सः पालयति।

Thursday, May 9, 2019

श्रीशङ्करजन्मदिनाघोषः - अद्य कालट्यां महापरिक्रमः सन्यासिसङ्गमश्च। 
कालटी >  अद्वैतवेदान्तसंस्थापकस्य श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्यामद्य सम्पद्यते। महापरिक्रमः , पूर्णानदीपूजा , नक्रघट्टस्नानं, सन्यासिसङ्गमः इत्येतैः कार्यक्रमैः जन्मदिनाघोषः आयोजयिष्यते। 
  आदिशङ्करकीर्तिस्तम्भमण्डपे प्रभाते दशवादने सन्यासिसङ्गमः सम्पद्यते। भारतस्य नानाराज्येभ्यः शतशः सन्यासिनः भागभाजः भवन्ति। सायं सम्पद्यमाने महापरिक्रमे सन्यासिनः सांस्कृतिकनेतारः सहस्रशः बहुजनाश्च भागं कुर्वन्ति। 
  श्रृङगेरीमठस्य अधीनतायां वर्तमाने आदिशङ्करजन्मभूमिमन्दिरे मन्दिराचारान् विहाय शास्त्रार्थविद्वत्सभा , रथोत्सवः इत्यादयः आयोज्यमानाः सन्ति। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे सायं षट्वादने ३२ मातृजनान् 'मातृपञ्चकस्तोत्रा'लापनेन  आद्रियन्ते।

Wednesday, May 8, 2019

नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।
-डा.अभिलष् जे
     तृश्शूर्> संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. सि के जयन्ती  शिल्पशालायाः उद्घाटनं करिष्यति। चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति।  डा.महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।
इन्दोनेष्या राष्ट्रे अग्निपर्वत विस्फोटः
        जक्कार्ता > इन्दोनेष्‌या राष्ट्रे अग्निपर्वत विस्फोटनं जातम्। सुमात्रा द्वीप‌समूहे वर्तमानः सिनाबङ् इत्याख्यः पर्वतः  मङ्गलवासरेएव स्फोटनम् अभवत्। क्षतः वा ? मृत्युः वा नाऽस्ति इत्यावेदनम्।

Tuesday, May 7, 2019

एस् एस् एल् सि परीक्षायां ९८.११%विजयः!
 अनन्तपुरी >  केरले गतमार्च् मासे सम्पन्नायां दशमीकक्ष्यापरीक्षायां [एस् एस् एल् सी] प्रतिशतं ९८.११ छात्राः उपर्यध्ययनाय अर्हतां प्राप्तवन्तः। परीक्षां लिखितवत्सु ४,३४,७२९ छात्रेषु ४,२६,५१३ छात्राः उत्तीर्णाः। ३७,३३४ छात्राः सर्वेषु विषयेषु A+ पदं प्राप्तवन्तः। १०० % विजयः १७०३ विद्यालयैः लब्धः!
  उत्कृष्टविजयं प्राप्तवत्सु जनपदेषु पत्तनंतिट्टा प्रथमस्थानं प्राप। विद्याभ्यासजनपदेषु आलप्पुषाजनपदस्थः कुट्टनाट् प्रथमस्थानं प्राप। 

Monday, May 6, 2019

रष्यायां सौदामिन्या विमानं दग्धं ; ४१ मरणानि। 
    मोस्को >  तडित्ताडनेन विमानस्य पुच्छाग्रे सम्पन्नायाम् अग्निबाधायां ४१ यात्रिकाः मृताः। रूस् राष्ट्रे 'षेरेमेत्योवो' विमाननिलयात् ७८ यात्रिकैः उड्डयितं 'सुखोय् सूपर् जट् - १००' विमाने एव अग्निबाधा सञ्जाता। झटित्येव विमानं भूमिगतं कृतमपि ४१ यात्रिकाः मृत्युमुपगताः , ६ दाहव्रणिताः अभवन्। एतदाभ्यन्तरे विमानं पूर्णतया दग्धम्। 
   'मुर्मान्' नगरं प्रति प्रस्थिते विमाने उड्डयनवेलायामेव सौदामिनीस्पर्शमभवत्। झटित्येव उत्तरणाय अनुमतिः लब्धा अपि प्रयत्नः विफलो जातः। द्वितीयप्रयत्नेन एव उत्तरणं साधितम्।
रष्यात: विमानवेध संविधानं क्रेतुं पाकिस्तानेन यतते। 

 नवदिल्ली > बालाकोट् आक्रमणवत् पुनरपि भारतम् आक्रमणं करिष्यति इति भीत्या विमानवेध-संविधानं क्रेतुं इच्छति पाकिस्तानः। रष्याराष्ट्रात् पान्टसिर् मिसैल् संविधानं क्रेतुं शक्यते वा न वा इति पाकिस्तानः इदानीं चिन्तयति।  
   प्रतिध्वनिग्राहिम्   (RADAR)  उपकरणस्य साहायेन लक्ष्यं निर्णिय  आक्रमणं  कर्तुं शक्यते इत्येतत् एव पान्टसिर् मिसैल् इति विमानवेध उपकरणस्य सविशेषता। एतस्य क्रीणनसंबन्धितया चर्चां कर्तुं प्रतिनिधिसंघम् मोस्कों प्रति प्रेषयितुं पाकिस्तानः यतते । रष्या तु   प्रतिरोध प्रवर्तनेषु सदा भारतस्य सहवर्ती भवति। पाकिस्तानेन सह क्रियमाणं  प्रतिरोधसंबन्धिं सन्धिम् अधिकृत्य भारतेन तस्य प्रतिषेधं संसूचितम्।

Sunday, May 5, 2019

उतरकोरियेन  पुनरपि अग्निबाणः परीक्षितः।
    सोल> उतरकोरियः  पुनरपि अग्निबाणं परीक्षितवान् इत्यस्ति नूतनम् आवेदनम्। शनिवासरे प्रातः राष्ट्रस्य पूर्वसीमायाम्  आसीत् ह्रस्वदूर अग्निबाणस्य परीक्षणप्रयोगः। किन्तु गतिनियन्त्रितबाणः वा इति सूचना न लब्धा। दक्षिणकोरियेन एव इमा वार्ता प्रकाशिता। उत्तरकोरियस्य प्रयोगान् अधिकृत्य अमेरिक्कया सह सूक्ष्ममांशविवरणचर्चा प्रचलति इति दक्षिणकोरियेनोक्तम्।
    अनुनयभाषणानन्तरम् सर्वण्यपि अणु-अग्निबाणपरीक्षणात् प्रतिनिवर्तितः आसीत् उत्तरकोरियः। किन्तु इदानीं वाग्दानलङ्धनं कृतम् इति दक्षिणकोरियेन उक्तम्।
वार्तामुक्तकानि। 
एस् एस् एल् सि फलं श्वः।
 अनन्तपुरी >  केरले मार्च्मासे सम्पन्नायाः दशमीकक्ष्यापरीक्षायाः [एस् एस् एल् सि] फलं श्वः अपराह्ने द्विवादने प्रकाशयिष्यते। www.results.kite.Kerala.gov.in , keralapareekshabhavan.in ,
.Kerala.gov.in इत्येतेतैः सङ्केतैः   saphalam 2019 इति 'मोबाइल आप्' द्वारा च फलं ज्ञातुं शक्यते।
 वैद्यकप्रवेशपरीक्षा अद्य अपराह्ने। 
अनन्तपुरी > वैद्यक - वैद्यकानुबन्धविषयकाध्ययनक्रमाणां कृते योग्यताप्रवेशपरीक्षा [नीट् - National Eligibility cum Entrance Test] अद्य अपराह्ने द्विवादनादारभ्य पञ्चवादनपर्यन्तं विविधस्थानेषु सम्पत्स्यते। परीक्षार्थिनः मध्याह्ने १२.३० वादने परीक्षाकेन्द्रं प्राप्तुमर्हन्ति।
फोनी - मरणानि १२ ; चक्रवातः पश्चिमवंगं प्राप्तः। 
भुवनेश्वरं >  ओडीषायां संहारताण्डवं कृतवता फोनी चक्रवातेन मृतानां संख्या १२ अभवत्। पुनरधिवासप्रवर्तनानि द्रुतगत्या प्रचलति। ह्यः दुर्बलः जातः फोनी पश्चिमवंगराज्यं  प्राविशत्। अतिवृष्टिः अनुवर्तते।
पञ्चमसोपाननिर्वाचनं श्वः ; ५१ मण्डलेषु। 
   नवदिल्ली > भारते लोकसभानिर्वाचनस्य पञ्चमं सोपानं सोमवासरे (श्वः) सम्पत्स्यते। तदर्थं घोषप्रचारणं ह्यः समाप्तम्। उत्तरप्रदेश् (14), राजस्थान्(12), बंगाल् (7), मध्य प्रदेश्(7), बीहार् (5), झार्खण्ड्(4), जम्मु-काश्मीर् (2) इति ५१ मण्डलेषु अस्ति निर्वाचनम्। 
  कोण्ग्रस् अध्यक्षः राहुल गान्धी, यू पि ए सख्याध्यक्षा सोणिया गान्धी, केन्द्रमन्त्रिणः राजनाथसिंहः, राज्यवर्धन् सिंहराथोड्, जयन्त सिंहः, इत्यादयः अस्मिन् सोपाने जनविधिकाङ्क्षिणः प्रमुखाः भवन्ति।

Saturday, May 4, 2019

भीतिम् उत्पाद्य फोनि ; त्रयः मृताः। 
  भुवनेश्वरं >  दशकद्वयानन्तरं भारतं मथनं कृत्वा वीजिते फोनी चक्रवाते ओडीषायां व्यापकानि नाशनष्टानि जातानि। गतदिने प्रभाते नववादने तीरनगरं पुरी प्राप्तः फणार्थकः 'फोनि' नामकः अयं १७५ कि मी प्रवेगमावहन् पुरीनगरे भुवनेशरे च सहस्रशः गृहाणि वृक्षान् च भूमौ अपातयत्। अस्य रौद्रेण त्रयाणां जनानां प्राणाः विनष्टाः अभवन्। 
   चक्रवातान्वागतायां महद्वृष्ट्यां ग्रामाः नगराणि च जलनिमग्नान्यभवन्। किन्तु चक्रवातस्य रौद्रतां पूर्वमेवाभिज्ञाय ११ लक्षं जनाः सुरक्षितस्थानानि नीताः इत्यतः जीवहानि न्यूनातिन्यूनमभवत्। 
  पुरी , भुवनेश्वारादिषु जनपदेषु विद्युत्-वार्ताविनिमय संविधानानि पूर्णतया विशीर्णानि। रेल् यानगतागतानि दिनद्वयं यावत् निरस्तानि। ओडीषा, आन्ध्रप्रदेशः, वंगः इत्येषु राज्येषु महती वृष्टिः अनुवर्तते।
 कनकधारायज्ञाय आदिशङ्करकुलदेवतामन्दिरं सिद्धम्। 

 कालटी > श्रीशङ्करस्य कुलदेवताक्षेत्रे कालटी श्रीकृष्णमन्दिरे प्रतिसंवत्सरं आघुष्यमाणः कनकधारायज्ञः मई पञ्चमदिनाङ्कादारभ्य नवमदिनाङ्कपर्यन्तं सम्पत्स्यते। तन्त्रविध्यनुसारं सज्जीकृतानि कनकधारायन्त्राणि ऐश्वर्यदेवतायाः प्राणप्रतिष्ठया सज्जीकृतानि सुवर्ण-रजतामलकानि च यज्ञमण्डपे संस्थाप्य ३२ वैदिकैः १०,००८ वारं कनकधारास्तोत्रजपैः पवित्रीक्रियन्ते।

Friday, May 3, 2019

'फोनी' अद्य ओडीषातीरं प्राप्नोति ; ११ लक्षं जनाः वासस्थानं विगताः।

 भुवनेश्वरं >  अतितीव्रचक्रवातरूपेण परिणमितः 'फोनी' अद्य मध्याह्ने पुरी समीपे  ओडीषातीरं प्राप्नोति। यदा तीरं प्राप्नोति तदा तस्य प्रवेगः २०० कि मी भविष्यतीति सूच्यते। ९ जनपदेषु अतिजाग्रतानिर्देशः [रेड् अलर्ट्] कृतः। ११ लक्षं जनाः वासस्थानेभ्यः  सुरक्षितस्थानं प्राप्ताः। 
  ओडीषां विना आन्ध्रप्रदेश-वंगराज्ययोः दश जनपदेष्वपि अतिजाग्रतानिर्देशः कृतः। तत्रस्थाः जनाः अपि सुरक्षितस्थानं नीताः। २२३ रेल् यानानि निरस्तानि।

Thursday, May 2, 2019

मसूद् अस्हरः आगोलभीकर इति यू एन् प्रख्यापनम्। 

युणैटड् नेषन्स् >  ऐक्यराष्ट्रसभायां भारतस्य चिरकालापेक्षा साधिता। 'जैषे मुहम्मद्' नामिकायाः आतङ्कवादिसंस्थायाः नेता मसूद् अस्हरः आगोलभीकररूपेण यू एन् रक्षासमित्या  प्रख्यापितः। तत्रस्थः भारतस्य स्थिरः प्रतिनिधिः सयिद् अक्बरुद्दीन् वार्तामिमां प्रकाशितवान्।
  चिरकालेन यू एन् रक्षासमित्यां मसूदस्य आगोलभीकरप्रख्यापनाय भारतं यतते स्म। किन्तु समित्यामङ्गराष्ट्रेषु अन्यतमस्य चीनस्य प्रातिकूल्येन अपेक्षा न सफला जाता। पुल्वामा भीकराक्रमणानन्तरम् अन्ताराष्ट्रतलेषु भारतं स्वप्रार्थनां  शक्तमकरोत्। अन्ते चीनेन अपि रक्षासमित्यां भारताय अभियोगः कृतः। 
  भारतस्य नयतन्त्रविजयरूपेण अयं पदक्षेपः परिगण्यते।
यु एस् उपरोधकारणेन इरानतः तैलेन्धनानयनं निर्वर्तयितुं भारतेन आलोच्यते।
   नवदिल्ली> इरानतः तैलेन्धनानयनं भारतम् अन्ये सहकारिराष्ट्राणि च गुरुवासरेण अवस्यते इत्यस्ति नूतनम् आवेदनम्। इरानेन सह अनुवर्त्यमाणः इन्धनव्यापारस्य अन्त्यम् कर्तुं सुहृद्राष्ट्रेभ्यः अमेरिक्कया दत्तः समयः अवस्यते इति कारणेन भवति अयं प्रक्रमः।
    भारतेन अधिकतया तैलेन्धनं स्वीक्रियमाणेषु राष्ट्रेषु त्रितीय स्थाने वर्तते इरान् राष्ट्रम्। ततः इन्धनानयनं स्तगयति इति मूल्यवर्धनस्य कारणं भविष्यति। विगते नवम्बर् मासे इरानेन सह प्रचलितः आणवायुधसंबन्ध संयुक्त मर्यादावाग्दानतः प्रतिनिवृत्तेन अमेरिक्केन इरानस्योपरि व्यपारोपरोधः प्रख्यापितः। अनन्तरं सुहृद्राष्ट्रान् प्रति इरानेन सह क्रियमाणः सर्वविधव्यापाराणाम्  अन्त्यं कर्तुं  प्रार्थितम्।
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्, डीन्,
कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।
संभाषण चित्रकारः- मुहम्मद् फर्हानः,
सेन्ट् मेरीस्  यू पि एस् तेवरा।
नमांसि, संस्कृतबालकेन्द्रम्-सायङ्काले 30 निमेषान् एकघण्टा वा यावत् बालकेन्द्रं चालयेत्। तत्र सम्भाषणं, भाषाशिक्षणं, क्रीडा:, सांस्कृतिककार्यक्रमा: च भवन्ति - संस्कृतमाध्यमेन। मार्गदर्शनाय संस्कृतभारत्या एतत्सम्बन्धे लघुपुस्तकमपि प्रकाशितम्। एतेषु बालकेन्द्रेषु बाला: क्रीडन्त: एव द्वित्रेषु मासेषु एव सम्भाषणाभ्यासं कुर्वन्ति, नक्षत्र-तिथि-मासादि-सांस्कृतिकविषयान् अपि जानन्ति। स्वबालानाम् एतादृशेन शिक्षणेन,  परम्परासम्बद्धसंस्कारेण, संस्कृतसम्भाषणेन च मातापितर: अत्यन्तं प्रभाविता: भवन्ति। कापि संस्कृतज्ञा युवति: , शिक्षिका, गृहिणी वा स्वगृहे एव बालकेन्द्रं चालयितुं शक्नोति। मित्राणि, तेन तस्या: गृहं परित: स्थितेषु गृहेषु संस्कृतस्य प्रवेश: भवति।  
 जयतु  संस्कृतम्  जयतु भारतम्

Wednesday, May 1, 2019

वार्तामुक्तकानि। 
न्याय.रामचन्द्रमेनोन् छत्तीसगढ़े मुख्यन्यायाधिपः। 
नवदिल्ली >  केरल उच्चन्यायालये न्यायाधीशः न्याय. पि आर् रामचन्द्रमेनोनः छत्तीसगढ़स्य मुख्यन्यायाधिपरूपेण नियुक्तः। 
कनकधारायज्ञाय आदिशङ्करकुलदेवतामन्दिरं सिद्धम्।
 कालटी > श्रीशङ्करस्य कुलदेवताक्षेत्रे कालटी श्रीकृष्णमन्दिरे प्रतिसंवत्सरं आघुष्यमाणः कनकधारायज्ञः मई पञ्चमदिनाङ्कादारभ्य नवमदिनाङ्कपर्यन्तं सम्पत्स्यते। तन्त्रविध्यनुसारं सज्जीकृतानि कनकधारायन्त्राणि ऐश्वर्यदेवतायाः प्राणप्रतिष्ठया सज्जीकृतानि सुवर्ण-रजतामलकानि च यज्ञमण्डपे संस्थाप्य ३२ वैदिकैः १०,००८ वारं कनकधारास्तोत्रजपैः पवित्रीक्रियन्ते। 
पुनरपि आक्रमणसाध्यता - श्रीलङ्कायां जाग्रता। 
कोलम्बो > रमदान् मासारम्भात् पूर्वं श्रीलङ्कायां पुनरपि भीकराक्रमणसाध्यता अस्तीति सूचनानुसारं राष्ट्रे अतिजाग्रतानिर्देशः कृतः। पञ्चसु  स्थानेषु आक्रमणसाध्यता अस्तीति गुप्तान्वेषणविभागस्य पूर्वसूचना। 
चतुर्थसोपाने मतदानं ६४%!
नवदिल्ली  >  लोकसभानिर्वाचनस्य चतुर्थसोपाने नवसु राज्येषु ७२ मण्डलेषु ६४% सम्मतिदायकाः स्वाधिकारं विनियुक्तवन्तः! महाराष्ट्रं, ओडीषा, केरलं, तमिल्नाट् राज्येषु मतदानप्रक्रिया समाप्ता।
केरलमपि आत्मघातिनां लक्ष्यः इति रहस्यप्रकाशनम्। 
 कोच्ची >  श्रीलङ्कायां कृतम् आत्मघातिभीकराक्रमणमिव केरले अपि स्फोटनपरम्परां चालयितुं भीकराः चिन्तितवन्त इति सत्यप्रस्तावः। श्रीलङ्कास्फोटने भागभागिति सन्देहेन  एन् ऐ ए संस्थया गृहीतात् पालक्काट् प्रदेशीयात् रियास् अबूबक्कर् नामकादेव ईदृशः प्रस्तावः अभवत्। 
  कोच्चिम् अभिव्याप्य बहुषु स्थानेषु स्फोटनं कर्तुमासीत् निश्चयः। स्फोटकानां सञ्चयनाय निर्देशः कृतः। किन्तु सङ्घाङ्गेषु केषाञ्चन मतवैरुध्येन योजना न संवृत्ता। 

  कोच्यामपि अतिजाग्रता 

  कोच्ची भीकराणामागामी लक्ष्य इति गुप्तचरविभागस्य पुर्वसूचनामनुसृत्य प्रदेशस्थेषु मुख्यस्थानेषु सुरक्षां शक्तीकर्तुं निर्देशः। तीरदेशः, अन्ताराष्ट्रविमाननिलयः, कोच्ची तैलशुद्धीकरणशाला, आर्थिकमण्डलं, रिसर्व बैंक् कार्यालयः इत्यादिषु स्थानेषु सुरक्षाक्रमीकरणं तीव्रं कारितम्।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन् 
कविकुलगुरु कालिदास-विश्वविद्यालयः महाराष्ट्रम्।
सम्भाषणचित्रकारः - श्री हरिः पि 
नमांसि, चतु:शतात् वर्षेभ्य: पूर्वं विश्वे 5000 भाषा: आसन्। इदानीम् उपद्विसहस्रा: सन्ति। व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा:। व्यवहार-ह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति। संस्कृतभाषा नित्य-व्यवहारस्य भाषा करणीया। लक्षश: जनानां परस्पर-व्यवहार:, गृहव्यवहार:, विद्यालयव्यवहार:, कार्यालयव्यवहार:, सामाजिकव्यवहार: च संस्कृतेन भवेत्। संस्कृतस्य पुन: व्यवहारभाषाकरणमेव संस्कृतस्य पुन: भाषात्वसम्पादनम्। किञ्च एतद् कार्यं संस्कृतसेवायां मूलभूतं कार्यं, प्राणभूतं  च कार्यम्। मित्राणि, एतस्मै प्राणभूताय कार्याय अस्माकं जीवनं समर्पयाम:।