OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 10, 2019

निरालम्बान् अन्विष्य अज्ञातः कारुणिकः यात्रां करोति।

 दुबाय्> विशुद्धमासेस्मिन् निर्धनानां साहाय्यार्थं तेषां दुरितानां परिहाराय अज्ञातः कश्चन मनुष्यः लोकपर्यटनम्  आरब्धवान्। जीव-कारुण्य प्रर्वर्तननिरतः एषः कः इति कोऽपि न जानन्ति। स्वस्य नाम मुखं वा लोकस्य पुरतः प्रदर्शयितुम् एषः न अभिलषति। तथापि जनाः जानन्ति एषः यु ए ई देशीयः इति। अस्य आदर्शभूतानां कारुण्यप्रवर्तनानां विषये भवति इदानीं जनानां मध्ये चर्चा।
    अस्य महात्मनः प्रवर्तनानि 'खल्बी इत्व्म इन्' इति नाम्नि यु ए इ समयः रात्रौ ७:१५ वादने अबुदाबि दूरदर्शने, सप्त वादने ए बि सि मध्ये तथा खल्बि इतमान् इति यू ट्यूब् वाहिन्यां च प्रसृताः वर्तन्ते। किन्तु कार्यक्रमे  ईदृशस्य प्रवर्तनस्य पृष्ठतः कः इति काऽपि सूचना नास्ति।  'वामहस्तम् अज्ञात्वा दक्षिणहस्तेन दानं करणीयम्' इति उपदेशः सः पालयति।