OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 11, 2019

रफाल् पुनरालोकनयाचिकायां वादः समाप्तः, विधिः निर्वाचनानन्तरम्।
   नवदिल्ली> रफाल् पुनरालोकनयाचिका राहुल गान्धिनं विरुद्ध्य न्यायालयालक्ष्य-याचिका च विधिप्रकाशनाय सर्वोच्चन्यायालयेन अधीनतायां कृता। विधिः निर्वाचनानन्तरं भविष्यति। राफेल् प्रकरणे केन्द्रसर्वकाराय सर्वोच्च न्यायालयेन विशुद्धता पत्रप्रदानानन्तरं  वार्ता माध्यमद्वारा प्रकाशितस्य नूतनप्रमाणस्य आधारेण आसीत् याचिकासमर्पितानां वादः। विशुद्धता पत्रप्रदानायकारणभूत-विधिप्रस्तावे न्यूनता  अस्ति इति उक्तवता प्रशान्तभूषणेन सन्धिः निष्कासनीयम् इति न उक्तम्। प्रथम विवरणावेदनं स्वीकृत्य अन्वेणम् स ऐच्छत्। 'सि ए जि' मूल्यं संबन्ध्य अन्वेषणं न कृतम् । इदं प्रथमतया भवति मूल्यान्वेषणं विना सन्धेः अङ्गीकारः। वादाः समाप्ताः विधिः निर्वाचनानन्तरम्भविष्यति।