OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 13, 2019

व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे उदग्रयानम्।
    नवदिल्ली> व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे गार्डियन् अट्टाक् इति आधुनिकम् उदग्रयानं सज्जम् अभवत्। अमेरिक्क राष्ट्रे अरिसोणदेशे प्रथमयानस्य हस्तान्तरम् अभवत् । भारतस्य व्योमसेनायाः एयर् मार्षल् ए. एस् बतोलियेन प्रथमम् उदग्रयानं  स्वीकृतम्।
   'अप्पाषे ६४इ', रात्रौ दिने च आक्रमितुं शक्तः। प्रतिकूलवातावरणेऽपि भूमौ वा आकाशे वा वर्तिष्यमाणान् लक्ष्यान् भञ्जयितुं शक्यते । रात्रिदृष्टिः संवेदनक्षमता ५० किलोमीट्टर् पर्यन्तम् आक्रमणक्षमता च अस्य विशेषता भवति। अस्य वेगः २७९ किलोमीट्टर् पर्यन्तमस्ति।