OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 27, 2019

त्रिपुरदेशे शक्ता वर्षा ७३९ जनाः दुरिताश्वास-शिबिरं प्रेषिताः।
  त्रिपुरम्> त्रिपुरराज्ये अतिवृष्ट्या वातेन च ७३९ जनाः भवनरहिताः अभवत्| एते जनाः दुरिताश्वास-शिबिरं प्रति प्रेषिताः। उत्तर त्रिपुरं, उनक्कोट्टि, धला जनपदेषु  एव अतिवृष्टिः अभवत्। अतिवृष्टिप्रभावेन १०३९ गृहाणि भग्नानि इति आवेदनम् अस्ति। जनाः विविधभागेषु स्थगिताः वर्तन्ते। विद्युत् स्थंभाः वृक्क्षाः  च  वातेन पतिताः। चत्वारिंशत् नौकाः सुरक्षाप्रवर्तनेषु निरताः सन्ति। एन् डि आर् एफ्, त्रिपुर स्टेटे रैफिल्स् च भवतः रक्षाप्रवर्तनस्य कार्यकर्तारौ। अद्यापि सौदामिनी वृष्टिः च शक्तया रीत्या भवितुमर्हतः इति वातावरणनीरीक्षणकेन्द्रेण निगदितम्।