OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 5, 2019

उतरकोरियेन  पुनरपि अग्निबाणः परीक्षितः।
    सोल> उतरकोरियः  पुनरपि अग्निबाणं परीक्षितवान् इत्यस्ति नूतनम् आवेदनम्। शनिवासरे प्रातः राष्ट्रस्य पूर्वसीमायाम्  आसीत् ह्रस्वदूर अग्निबाणस्य परीक्षणप्रयोगः। किन्तु गतिनियन्त्रितबाणः वा इति सूचना न लब्धा। दक्षिणकोरियेन एव इमा वार्ता प्रकाशिता। उत्तरकोरियस्य प्रयोगान् अधिकृत्य अमेरिक्कया सह सूक्ष्ममांशविवरणचर्चा प्रचलति इति दक्षिणकोरियेनोक्तम्।
    अनुनयभाषणानन्तरम् सर्वण्यपि अणु-अग्निबाणपरीक्षणात् प्रतिनिवर्तितः आसीत् उत्तरकोरियः। किन्तु इदानीं वाग्दानलङ्धनं कृतम् इति दक्षिणकोरियेन उक्तम्।