OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 26, 2019

तेरेसा मेय् प्रधानमन्त्रिपदं त्यजति; नूतनमन्त्री जूलाय् मासे। 
तेरेसा मेय् ब्रिट्टीष् सभायां कण्ठस्तम्भितबाष्पवृत्तिकलुषा जायते। 

 लण्टन् > ब्रक्सिट् विषये पराजयम् अभिमुखीक्रियमाणा ब्रिट्टनस्य प्रधानमन्त्रिणी तेरेसा मेय् स्वस्थानं त्यक्तुं निश्चितवती। ब्रिट्टीष् संसद्सभायां गतशुक्रवासरे जूण् सप्तमदिने सभानेतृस्थानं त्यक्ष्यतीति तया उक्तम्। 
   'यूरोप्यन् यूणियन्' नामकात् राष्ट्रसंघात् ब्रिट्टनं बहिरागन्तुं २०१६ तमे वर्षे तेरेसायाः नेतृत्वे हितपरिशोधना कृता आसीत्। तदर्थं सहयोगः लब्धः। किन्तु यूरोप्यन् यूणियनं प्रति तेरेसया कृतस्य सन्धेः संसदः अङ्गीकारः न लब्धः। तदेव तेरेसा मेय् वर्यायाः स्थानत्यागाय नीतम्।