OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 2, 2019

संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्, डीन्,
कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।
संभाषण चित्रकारः- मुहम्मद् फर्हानः,
सेन्ट् मेरीस्  यू पि एस् तेवरा।
नमांसि, संस्कृतबालकेन्द्रम्-सायङ्काले 30 निमेषान् एकघण्टा वा यावत् बालकेन्द्रं चालयेत्। तत्र सम्भाषणं, भाषाशिक्षणं, क्रीडा:, सांस्कृतिककार्यक्रमा: च भवन्ति - संस्कृतमाध्यमेन। मार्गदर्शनाय संस्कृतभारत्या एतत्सम्बन्धे लघुपुस्तकमपि प्रकाशितम्। एतेषु बालकेन्द्रेषु बाला: क्रीडन्त: एव द्वित्रेषु मासेषु एव सम्भाषणाभ्यासं कुर्वन्ति, नक्षत्र-तिथि-मासादि-सांस्कृतिकविषयान् अपि जानन्ति। स्वबालानाम् एतादृशेन शिक्षणेन,  परम्परासम्बद्धसंस्कारेण, संस्कृतसम्भाषणेन च मातापितर: अत्यन्तं प्रभाविता: भवन्ति। कापि संस्कृतज्ञा युवति: , शिक्षिका, गृहिणी वा स्वगृहे एव बालकेन्द्रं चालयितुं शक्नोति। मित्राणि, तेन तस्या: गृहं परित: स्थितेषु गृहेषु संस्कृतस्य प्रवेश: भवति।  
 जयतु  संस्कृतम्  जयतु भारतम्