OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 25, 2019

नरेन्द्रमोदिनः शपथ ग्रहणं मेय् त्रिंशत् (३०) दिनाङ्के निश्चितम्। 
    नवदिल्ली> सप्तदश (१७) तमे लोकसभानिर्वाचने भारते सर्वत्र उद्वीजिते  मोदीतरङ्गे प्रवचनानि उल्लङ्ख्य द्विपञ्चाशतधिकत्रिशतं  (३५२) स्थानबलेन राष्ट्रिय जनत्न्त्र सख्यं [एन् डि ए] शासनानुवर्तनं प्राप। उत्तरभारते विपक्षदलैः परिकल्पितः प्रतिरोधदुर्गः नरेन्द्रमोदिनः अश्वमेधस्य पुरतः निष्फलः जातः। वङ्गे ओडीषायां च मोदिनः नेतृत्वे विजयपताकां दृढीकरोति स्म। किन्तु केरले कमलविकासः इति स्वप्नः न फलितः। केरलं विहाय आराष्ट्रं कोण्ग्रसः उन्मूलनाशः अभवत्। अमेठ्यां राहुलगान्धी पराजितः, किन्तु केरलस्थे वयनाट् मण्डले तस्य अत्युज्वलविजयः च अभवत्।

   पक्षसंख्याप्रकारः एवम् - एन् डि ए -द्विपञ्चाशतधिकत्रिशतं (३५२)  बिजेपी - त्रयाधिक त्रिशतं (३०३) शिवसेना - अष्टा दश , जनतादल् (यु) - षोडश १६  एल् जे पी - षट्  , शिरोमणि अकालि दल् - द्वे , अप्नादल्  द्वे- २ , एऐ ए डि एं के - एकं १  अन्ये पञ्च५ ।
यू पि ए - नवदश ९१ [५७] . कोण्ग्रस् - द्विपञ्चा शत् ५२ [४४] , डि एं के - त्रयोविंशति२३ [०], एन् सि पी - पञ्च ५ [६], मुस्लीं लीग् - त्रीणि ३ [२], एन् सि पि त्रीणि - ३ [०], जे एम् एम् - एकम् १ [२], अन्ये पञ्च। ।
प्रधानमन्त्रि रूपेण नरेन्द्रमोदिनः शपथ ग्रहणं मेय् त्रिंशत् (३०) दिनाङ्के निश्चितम् अस्ति।