OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 17, 2019

अन्तर्जालेन वित्तकोश चोरणम् - विविधदेशीयाः ग्रहीताः।
    यू एस्> विविधराष्ट्रस्थाः दश जनाः अन्तर्जालवित्तकोशचोरणेन ग्रहीताः अभवन्I यू.एस् राष्ट्रस्य पिट्स्बर्ग् देशात् भवति एतेषां ग्रहणम्।  वित्तचोरणम्, अलीकधनस्य संशोधताकरणम् च भवति तैः अनुष्ठितं दुष्कर्म। 'गोस्निं माल्वेयर् वैरस्' इति अन्तर्जालीय कुकर्मणा ७०० कोटि  रूप्यकाणि अनेन दुःष्कर्मदलेन ग्रहीतानि इत्यस्ति दोषारोपः।  कुकर्म दलीयेषु पञ्चजनाः रष्याराष्ट्रस्थाः। ते निलीनाः। प्रकरणानन्तरं यू. एस्, ब्लजेरिय, जर्मनी, जोर्जिय, मोल्डोव, उक्रैन् राष्ट्राणाम् आरक्षकाः मिलित्वा  अन्वेणम् आरब्धम्।