OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 30, 2019

नरेन्द्रमोदिनः 'मनोगतम् ' इति कार्यक्रमः पुनरारब्धः
जनप्रियः कार्यक्रमः आसीत् नरेन्द्रमोदिनः मन की बात इत्येषः। आकाशवाणिद्वारा प्रसारितः अयं कार्यक्रमः विगतसर्वकारस्य (एन् डि ए) अभिमानात्‍मक -कार्यक्रमः आसीत्|  विपक्षदलीयैरपि श्लाघितः बहुवारम्।  भारतस्य विविधासु भाषासु अनूद्य कार्यक्रमः आकाशवाणि द्वारा प्रसारितः अस्ति। संस्कृतभाषायां भाषिकानुवादं कृत्वा भारतस्य वरिष्ठवार्तावतारकः डा. बलदेवानन्दसागरः स्वस्य शब्दमाधुर्येण अस्मान् श्रावितवान् च आसीत्। अस्य दृश्यरूपम् अन्तर्जाजालवाहिनिद्वारा सम्प्रतिवार्तायाः दृश्यवाहिन्यां प्रसारयति। सर्वेषां संस्कृतप्रेमिणां पुरतः सादरं समर्पये  'मनोगतम् २.०१'
संस्कृतमातरं नत्वा
सम्पादकः

'मनोगतम्’ –  २.०१ [प्रथमः भागः]   
   ‘मन की बात’ (२.o१)               प्रसारण-तिथि: - ३०-६-२०१९                                 
                  - संस्कृत-भाषान्तर-कर्ता -  डॉ.बलदेवानन्द-सागरः
            मम प्रियाः देशवासिनः, नमस्कारः | दीर्घान्तरालानन्तरं, पुनरेकवारं, भवतां सर्वेषां मध्ये, ‘मन की बात’-मनोगतम्, जन-वृत्तम्, प्रत्येकमपि जनस्य मनोगतम्, जन-मनोगतम्’- अस्य सातत्यं वयं प्रारभामहे | प्रपञ्च-बहुलेषु निर्वाचनेषु, सत्यपि कार्यबाहुल्ये, ‘मन की बात’-इत्यस्य प्रसार्य-कार्यक्रमस्य यः आनन्दः अस्ति, सः विलुप्तः आसीत् | किञ्चित् नैयून्यम् अनुभवामि स्म | आत्मीयानां मध्ये उपविश्य
इयम् आकाशवाणी सम्प्रतिवार्ताः श्रूयन्तां .... इति वार्ताः ।


 नवदिल्ली> संस्कृतवार्ताप्रसारणमारभ्य अद्य ४५ तमः संवत्सराः। अकाशवाणीद्वारा संस्कृतवार्ताप्रसारणं सामारभ्य ४५ संवत्सराः अतीताः। सामान्य-जनानां मनसि संस्कृतभाषां प्रति आदरः, संस्कृतभाषायाः माधुर्यं, लालित्यम् इत्यादयः च आकाशवाण्याः वार्ताप्रसारणेन उपलब्धाः इति वदामः।  संस्कृतं नाम भाषा अस्ति। तां श्रवणेन अवगन्धुं शक्यते इत्यादि भावना जनहृदयेषु प्रसृता वर्तते।
१९७५ जूण् मासस्य ३० तमे दिनाङ्के आसीत् प्रथम-संस्कृतवार्ता-प्रसारणम्। 
संस्कृताभियानम्
-डा. विजयकुमार मेनन्, डीन्,
कविकुलगुरु कालिदास विश्वविद्यानलयः, महाराष्ट्रम्

  नमांसि, केचन वदन्ति ' संस्कृतसम्भाषणं महान् विषय: न, शास्त्रज्ञानम् इति महान् विषय:। अत्र, तत्र,कुत्र इति सामान्यसम्भाषणेन किम्, शास्त्राध्ययनं कथमिति चिन्तनीयम्'  इति। शास्त्रज्ञानं तु निश्चयेन महान् विषय:। परन्तु इदानीं छात्राणां शास्त्रेषु तलस्पर्शिज्ञानं न भवति चेत् किमर्थं न भवति? इति चिन्तनीयम्। वस्तुत: अद्यतनछात्राणां संस्कृतभाषया भाषणसामर्थ्याभावात् शास्त्रपङ्क्तीनां स्वमनसि उपस्थापनं सरलतया न भवति। अत: शास्त्रछात्राणां कृते अपि संस्कृतसम्भाषणम् अत्यन्तम् अनिवार्यम्।मित्राणि वयं  तदर्थं छात्रान् प्रेरयामहे। जयतु संस्कृतम् जयतु भारतम्

Saturday, June 29, 2019

जलं न अवसीयते रेल्याने - केन्द्रसर्वकारः।
 
     नवदिल्ली> रेल् यात्रिकैः अभिमुखी क्रियमाणा समस्या भवति जलदौर्लभ्यः। जलदौर्लभ्यस्य परिहाराय केन्द्रसर्वकारः नूतनं पदक्षेपं करिष्यति।  यात्रा वेलायां जलपूरणाय सम्मर्द-जलोत्क्षेपणी संस्थाप्यते इति केन्द्र-रेलयानमन्त्री पीयूष् गोयलः अवदत्। रेलयानान्तर्गतानि जलसंभरणानि यात्रावेलायां त्वरितवेगेन पुनःपूरणीयानि। तदर्थमेव भवति सम्मर्द-जलोत्क्षेपणी। पेयजलाय रेल् निस्थानेषु  शुद्धजलनिर्माण ( R. O) स्थानानि स्थानानि स्थापयन्तः सन्ति। राज्यसभायां सभाङ्गस्य बिनोय् विश्वस्य प्रश्नोपरि समाधानरूपेण मन्त्रिणा पियूष् गोयलेन उक्तम् इदम्।
प्रलयानन्तरपुनर्निर्माणार्थं केरलाय विश्ववित्तकोशस्य अर्थसाह्यम्। 
 
     अनन्तपुरी> प्रलयानन्तरकेरलस्य पुनर्निर्माणाय विश्ववित्तकोशेन २५ कोटि डोलर् परिमितानां [१७२५ कोटिरूप्यकाणि] ऋणसाहाय्यं प्रथमसोपानरूपेण अनुमोदितम्। एतदर्थं केन्द्रसर्वकारः, केरलसर्वकारः, विश्ववित्तकोशश्च सन्धिं हस्तीक्षरीकृतवन्तः। धनं मासाभ्यन्तरे लप्स्ययते। 
   मुख्याः ऋणधनविनियोगः एवं कल्प्यते - गतागतमण्डलं, जीवनोपाधीनां परिपालनं, नगरासूत्रणं, वीथीपुनर्निर्माणं, नदीतटासूत्रणं, जलवितरणं, शुचित्वसेवनानि, कार्षिकनष्टनिगमानां विनियोगः।
G-२० अग्रोपवेशनम् अद्य सम्पूर्णताम् एतिl

    ओसाक्क> दिन द्वयस्य जि २० अग्रोपवेशनम् अद्य सम्पद्यते। जापान राष्ट्रस्थ ओसाका नगरे ह्यः आरब्धं भवति उपवेशनम्। प्रधानमन्त्री नरेन्द्रमोदी ब्रसील् प्रधानमन्त्री जयिर् बोल् सेनारे तथा इन्दोनेष्यस्य राष्ट्रपतिः जो जो विडोडाे प्रभृतिभ्यां सह चर्चाम् अकरोत्I वाणिज्यं राष्ट्र सुरक्षा आदि विषयेषु अद्य चर्चा प्रचलिष्यति। 'मनुष्य केन्द्रीकृतः भविष्यसमूहः' इत्यस्ति G-२० अग्रोपवेशनस्य ध्येयवाक्यम्। भारत अमेरिका जापानराष्ट्राणां ( त्रिराष्‌ट्रोपवेशनम्) संयुक्तोपवेशनमपि अभवत्‌।

Friday, June 28, 2019

अपराजितभारतम्। 
विन्डीसं प्रति भारतस्य विजयः १२५ धावनाङ्कानाम्। 
माञ्चेस्टर् > विश्वचषकक्रिक्कट् स्पर्धायां वेस्टिन्डीसं पराजित्य भारतस्य अश्वमेधम् उपान्त्यचक्रस्य समीपं वर्तते। भारतदलं स्वस्य पञ्चमे प्रतिद्वन्दे वेस्टिन्डीसं १२५ धावनाङ्कैः पराजितवत्। अनेन विन्डीस् दलं विश्वचषकपरम्परातः बहिर्गतम्। 
  'टोस्' प्राप्य कन्दुकताडनं स्वीकृतवता भारतेन निश्चिते क्षेपचक्रे २६८ धावनाङ्काः प्राप्ताः। नायकः विराट्कोली ७२ धावनाङ्कान् प्राप्य श्रेष्ठक्रीडकपदं प्राप्तवान्। एम् एस् धोनी ५६ धावनाङ्कान् प्राप्य अबाह्यः अवर्तत। परं विन्डीस्दलस्य ताडनावसरे भारतस्य मुहम्मद् षमी चतुरान् कन्दुक ताडकान् बहिर्गमयितवान्। विन्डीसस्य कन्दुकताडनं १४३ धावनाङ्कप्रापणेन समाप्तम्।

Thursday, June 27, 2019

अद्य भारत-वेस्टिन्डीस् प्रतिद्वन्दः। 
मान्चेस्टर् >  विश्वचषकक्रिक्कट् स्पर्धायाम् अद्य भारतं वेस्टिन्डीसं प्रति स्पर्धिष्यते। अद्य वेस्ट् इन्डीस् दलं पराजयते तर्हि विश्वचषकपरम्परातः बहिर्गमिष्यति इत्यतः तेषां अद्यतनस्पर्धा परमप्राधान्यमर्हति। किन्तु इतःपर्यन्तं पराजयं विना क्रीडन्तं भारतदलं प्रति विजयः अनिवार्यः। 
  गतदिनस्य प्रतिद्वन्दे न्यूसिलान्ट् दलस्योपरि पाकिस्थानस्य विजयः अभवत्।
शुद्धीकृते लवणे अधिकतया 'पोटास्यं फेरोसयनैड्'।

  मुम्बै> 'अयोडिन्' इति रासवस्तुना सह मिश्रिते  आपणे विक्रयमाणे शुद्धीकृते लवणे उग्रविषांशः अस्ति इति परीक्षितावेदनम्। यु एस् राष्ट्रस्य 'अनलटिकल् लबोरटरि' मध्ये कृते परीक्षणे आसीत् इदं प्रत्यभिज्ञानम्। भारते विक्रीयमाणेषु स्यूते निभृतलवणेषु भूरि एतादृशं 'पोटास्यं फेरोसयनैड्' इति विषलिप्तं भवति इति परीक्षणफलम्। अन्तरिक्षतः जलबाष्पकणान् स्वीकृत्य लवणस्य द्रवीकरणं न भवति। 'पोटास्यं फेरोसयनैड्' इति रासवस्तुनः संयोगेन। अनया रीत्या लवणस्य द्रवीकरणं दीर्घकालपर्यन्तं रोद्घुम् एव अधिकतया रासवस्तु प्रयोगः क्रियते इति वार्तां  प्रकाशयन् शिवशङ्कर् गुप्तः वार्ताहरमेलने उक्तम्। मुंबैस्थ गोधं  ग्रैन्स् आन्ट् फाम्स् प्रोडक्ट्स् अध्यक्षः भवति एषः।
  'पोटास्यं फेरोसयनैड्' इत्यस्य उपयोगेन कान्सर्, अतिकायत्वं, रक्तातिसम्मर्द्दः वृक्करोगः आदीनां कारणं भविष्यति। किलोमितानां लवणे यौगिकरूपेण ०.०६०० इत्यस्ति मात्रामानम्। किन्तु १.८५ तः ४.७१ पर्यन्तमस्ति मात्रामानम्। विषलिप्तलवणं विरुद्ध्य आन्तोलनाय उद्युतः अस्ति ९१ वयस्कः शिवशङ्कर गुप्तः। 

Wednesday, June 26, 2019

अलं वेदनया, हस्तौ खण्डनं कर्तुम् आवश्यमुन्नीय 'वृक्षमनुष्यः' 
 
         धाक्क> हस्तौ वृक्षशिखरमिव वर्धमानेन अपूर्वरोगेण पीडितः भवति बंग्लादेशस्थः अबुल् बजन्तरः। तस्य हस्तयोः २५ वारं शल्यक्रियाम् अकरोत्। वेदनाम् असहमानः एषः स्वस्य हस्तं कर्तयितुं भिषग्वरान् प्रार्थयति इदानीम्। २०१६ तः पञ्चविंशति शाल्यक्रियाः तस्य हस्तयोः पादयोः च कृता। किन्तु देहाश्मरिः वर्धिता। वेदनायाः आधिक्येन सः पुनरपि आतुरालयं प्राविशत्। तस्य माता अपि वदति तस्य आवश्यम् अङ्गीकुर्वति।  अनेन प्रकारेण  हस्तस्य वेदना निवारयितुं शक्त्यते चेत्‌ तदेव किल वरम् इति तस्य माता अपि पृच्छति।
        विदेशेषु गमिष्यति चेत् उत्तमचिकित्सां लभेत इति तस्याः विश्वासः। किन्तु अर्थिकक्लेशः एव समस्या। आर्जितावेदनानुसारं विश्वे षट् संख्यापरिमिताः‌ जनाः एव अनेन रोगेण पीडिताः इति अस्माकम्  लब्धं ज्ञानम्। शारीरे जायमानस्य 'चर्मकील'स्य (Warts) त्वरितवर्धनमेव वृक्षमनुष्य रोगः (Treenan dindrom) इति कथ्यते । पादौ हस्तौच चर्मकीलेन वृक्षशिखराणि इव रूपान्तरं भविष्यति इत्यस्ति रोगस्य प्रत्यक्षरूपः।

Tuesday, June 25, 2019

अमेरिकीयविदेशमन्त्रिणः भारतयात्रा
-पुरुषोत्तमशर्मा
  नवदिल्ली> अमेरिकीय विदेशमन्त्री माइकल.आर.पाम्पियो त्रिदिवसीयसन्दर्शनाय भारतमागमिष्यति। संसदीयनिर्वाचनानन्तरं भारतामरिकादेशयो: नेतृणां मध्ये संवादं भविष्यति। अस्यां यात्रायां पाम्‍प‍ियो विदेशमन्त्रिणा एस.जयशङ्करेण अथ च प्रशासनाधिकारिभिः सह मेलनं करिष्यति। पाम्पियो वर्यस्य यात्रावधौ देशद्वयस्य मध्ये सामरिकसहयोगसम्वर्धनं चर्चिष्यते। एतदतिरिच्य देशद्वयं द्विपक्षीय-क्षेत्रीय-वैश्विकप्रकरणानि समेत्य परस्परम् उच्चस्तरीयां उभयतलचर्चां च करिष्यति।

Monday, June 24, 2019

 लोकसभायां ये सांसदा: संस्कृतेन शपथं स्वीकृतवन्त: तेषां नामानि
 वार्ताहर: जगदीश: डाभी, गुजरातम् ।
★मध्यप्रदेश: -
१) महेन्द्र: सोलंकी, शाजापुरम्
२) सुधीर: गुप्ता, मन्दसौरम्
३) अनिल: फिरोजिया, उज्जयिनी
४) गुमानसिंह: डामोर:, रतलाम
५) गजेन्द्र: पटेल:, खरगोनम्
६) छतरसिंह: दरबार:, धार:
७) साध्वी प्रज्ञा ठाकुर:, भोपालम्
८) रोडमल: नागर:, राजगढ़म्
९) दुर्गादास: उइके, बैतूलम्
★गुजरातम् -
१) डा. महेन्द्र: मुञ्जपरा, सुरेन्द्रनगरम्
२) देवुसिंह: चौहान:, खेड़ा
३) परबतभाई पटेल:, बनासकांठा
४) सी.आर.पाटील:, नवसारी
५) प्रभुभाई वसावा, बारडोली
★उत्तरप्रदेश: -
१) ब्रजभूषणशरणसिंह:, कैसरगंज
२) डा. सत्यपालसिंह:, बागपतम्
३) वीरेन्द्रसिंह:, बलिया
४) कुंवर पुष्पेन्द्रसिंह: चंदेल:, हमीरपुरम्
★राजस्थानम् -
१) स्वामी सुमेधानन्द: सरस्वती, सीकरम्
२) सुभाषचंद्र: बहेडिया, भीलवाडा
३) रामचरण: बोहरा, जयपुरम्
४) भागीरथः चौधरी, अजयमेरु:                       
★पश्चिम-वङ्गः -
१) डा. सुभाष सरकार:, बाङ्कुरा
२) सुरेन्द्रजीतसिंह: अहलुवालिया, दुर्गापुरम्
३) दिलीप: घोष:, मेदिनीपुरम्
★देहली -
१) डा. हर्षवर्धन:, चांदनी चौक
२) रमेशचन्द्र: विधूडी, दक्षिणदेहली
३) मीनाक्षी लेखी, नवदेहली
★हरियाणा -
१) सुनीता दुग्गल, सिरसा
२) डा.अरविंद: शर्मा
★झारखण्ड: -
१) निशिकांत: दुबे, गोड्डा
२) संजय: सेठ:, रांची
★उडीसा -
१) भतृहरि: महताब, कटक
२) प्रताप: शडङ्गी, बालासोर
★महाराष्ट्रम् -
१) उन्मेश: पाटील:, जळगांव
२) गिरीश: बापट:, पुणे
★बिहार:
१) अश्विनीकुमार: चौबे, बक्सरम्
२) अशोककुमार: यादव:, मधुबनी
★उत्तराखण्डम् -
१) तीरथसिंह: रावत:, गढ़वालम्
२) अजय: भट्ट:, नैनीताल,
★गोवा -
१) श्रीपाद: नाईक:, उत्तरगोवा
★असमम् -
१) दिलीप: सायकिया, मङ्गलदोई
★कर्णाटकम् -
१) अनन्त: हेगडे, उत्तरकन्नडम्

संस्कृताभियानम्
प्रा.विजयकुमारः मेनन्,
नमांसि,
अन्याभिः भारतीयाभिः वैदेशिकीभिश्च भाषाभिः रचितानाम् उत्तमानां च ग्रन्थानां संस्कृतेन अनुवादकरणेन संस्कृतसाहित्यम् आधुनिकतमं , सुसमृद्धं च भवेत् इति धिया प्रभूतानां अपरभाषानिबद्धानां ज्ञानविज्ञानसम्बद्धानां काव्य-कथा-नाट्यानां च संस्कृतानुवादः करणीयः। तदर्थं केवलं सरलं प्रामाणिकं च प्रवाहमयं संस्कृतम् एव उपयोक्तव्यम्। आधुनिककाले एतादृशः व्यवहारः बहुभिः जनैः विविधैः संघटनैः च क्रियमाणः दृश्यते। एतस्मिन् श्लाघ्ये कर्मणि सरलसंस्कृतस्य एव प्रयोगे कृते , इष्टसिद्धौ अधिका व्यापकता , प्रामाणिकता च आगमिष्यति। मित्राणि, वयं एतस्मिन् श्लाघ्यकर्मणि प्रवर्तामहे।
 जयतु संस्कृतं जयतु भारतम्।
इरानस्योपरि यु एस् राष्ट्रस्य अन्तर्जालिकं युद्धम् - सङ्गणक-श्रृङ्खलायाः नाशः कृतः। 
   वाषिङ्टण्>  स्वस्य छायाग्राहियुत सैनिकोदग्रयानं नालिका शस्त्रवेधं कृतम् इत्यस्य विप्रतिपत्तिप्रकाशनाय इरानस्य अग्निबाण-नियन्त्रण -संविधाने यू एस् राष्ट्रेण 'सैबर्' आक्रमणं कृतम् इति नूतनम् आवेदनम्। राष्ट्रपतिना डोणाल्ड् ट्रम्पेण गुप्तरूपेण  यू एस् सैनिकनिर्देशकः आदिष्टः इति 'वाषिङ्टण् पोस्ट्' इति पत्रिकया आवेदितम्। 
   इरानस्य आकाशबाण-अग्नि सायकादयानां नियन्त्रणाय अनुपेक्षितं सङ्गणकश्रृङ्खला भग्ना जाता इत्यपि आवेदनम् बहिरागतम्। किन्तु विषयेऽस्मिन् इरानस्य प्रतिस्पन्दः न लब्धः। 

Sunday, June 23, 2019

आतङ्किभ्यः आर्थिक साहाय्यलब्धिं निरुद्ध्य पाकिस्थानः प्रक्रमः स्वीकरणीयः इति भारतम्।
    नवदिल्ली> आतङ्कवादिभ्यः दीयमानां आर्थिकसाहाय्यलब्धिं निरुद्ध्य पाकिस्थानेन प्रक्रमः स्वीकरणीयः इति पाकिस्थानं प्रति भारतम् आवदत्।  आतङ्वादिभ्यः सुलभतया लभ्यमानं आर्थिकसाहाय्यलब्धिं रोद्धुं  प्रयतमानायाः फिनान्षियल् आक्षन् टास्क् फोर्स् (FTF) इति अन्तराष्ट्रसंस्थायाः निर्देशाः यथाकालं करणीयाः  इति च भारतेन अभ्यर्थितम्। प्रक्रम स्वीकरणे विलम्बः चेत्‌  प्रत्याघातान् स्वीकर्तुं सज्जा भवतु इति  FTF संस्थया पकिस्थानाय पूर्वसूचना  प्रदत्ता आसीत्। ओक्तोबर् मासात् पूर्वं पाकिस्थानेन निर्देशाः पालनीयाः। नो चेत् पाकिस्थानं श्यामसूचिकायां कल्पयिष्यते। एवं चेत् एवं चेत् आर्थिकसमस्यया मथ्यमानेन पाकिस्थानेन अन्ताराष्ट्रस्तरात् आर्थिकसाहाय्यं लब्धुं इतःपरं अधिकः क्लेशः अभिमुखीक्रियेत।

Saturday, June 22, 2019

कालेश्वरं जलसेचनयोजना रामर्पिता। 
कालेश्वरं जलसम्भरणी। 
हैदराबाद् >  विश्वस्य बृहत्तमा विविधोद्देश्ययोजना इति परिगणिता तेलुङ्काना राज्यस्था  'कालेश्वरं जलसेचनयोजना' राष्ट्राय समर्पिता। ह्यः जयशङ्करभूपालपल्लि जनपदस्थे मेदिगद्दग्रामे समायोजिते कार्यक्रमे तेलुङ्कान - आन्ध्रयोः राज्यपालः ई एस् एल् नरसिंहः, तेलुङ्कानस्य मुख्यमन्त्री के चन्द्रशेखररावः, आन्ध्रप्रदेशस्य मुख्यमन्त्री वै एस् जगन्मोहन रेड्डी, महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फड्नविसः इत्येते मिलित्वा योजनायाः उद्घाटनमकुर्वन्। 
  राष्ट्रस्य जलसेचनयोजनानां चरिते अतिविशिष्टा भवत्येषा योजना प्रातिवेशिकराज्यानां केन्द्रसर्वकारस्य च अनुमतिं प्राप्य अतिशीघ्रं निर्माणं पूर्तीकृतम्। समुद्रतीरस्य इतरजलसेचनसुविधानां चाभावे गोदावरीनद्यां निर्मितः जलसञ्चयः तेलुङ्कानाराज्यस्य अनुग्रहाय वर्तते।

Friday, June 21, 2019

News Live
योगः भारतस्य संस्कृतिः, अयं सामान्य जनान् प्रति निवेशनीयः इति लक्ष्यम् - नरेन्द्रमोदी।
    राञ्चि> 'योगः' भारतस्य संस्कृतिः,सामान्यजनान् प्रति निवेशनीयम् इत्यस्ति लक्ष्यम् इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्‌तम्। राञ्चीस्थे प्रभात् तारा क्रीडाङ्कणे आयोजिते योगदिनाचरणस्य राष्ट्रियतलोद्घाटने भाषमाणः आसीत् सः। उत्तम-स्वास्थ्याय तुष्टये च साहायकः भवति योगः। अधुनिकयोगं नगरात् ग्रामं प्रापयितुमेव इदानीन्तन मम प्रयत्नः। सामान्यजनानां वनवासिजनानां च गृहेषु योगस्य सत्फलानि प्रापणीयानि। केन कारणेन इति चेत्  सामान्यजनाः वनवासिनः च साधारणतया रोगाधिक्येन पीडिताः भवन्ति  इत्यपि मोदिना उक्‌तम्।
  अन्ताराष्ट्र योगदिने मोदिना सह त्रिंशत् सहस्राधिकं जनाः योग दिनस्य कार्यक्रमे भागभाजः आसन् । झार्खण्डस्य राजधान्याम् कार्यक्रमः अधुना एव सम्पनः।
बालिका स्वस्य अनुजेन सह योगासनक्रीडायां (केरलम्)
सम्प्रतिवार्तायाः छात्रावार्ताावतारिका श्रुति श्रीजित्तः भवति एषा
अन्ताराष्ट्र योगदिने बहरिन् देशे समायोजितः योगोत्सवः २०१९

Thursday, June 20, 2019

जनसङ्ख्या - भारतं प्रथमस्थाने भविष्यति।
    न्यूयोर्क् > अष्टसंवत्सरेभ्यः परं भारतं जनसङ्ख्याक्रमे चीनम् अतिक्रम्येत इति यू एन् राष्ट्रतः आवेदनम्। इदानीं प्रथस्थाने चीनादेशः भवति। २०१९- २०५० कालेषु चीनस्य जनसङ्ख्यायां ३.१४ कोटि जनानां न्यूनता भविष्यति इति आवेद्यते। World population prospects 2019 इति आवेदने अस्ति ईदृशी सूचना। 
  २०५० संवत्सरे विश्वजनसंख्या ७७० कोटीतः ९७० कोटि इति वर्धनं भविष्यति। तदा भारतेन सह नवराष्ट्रेषु भविष्यति जनसंख्यायाः अर्धभागः। भारतम् अतिरिच्य नैजीरियम्, पाकिस्थानम् कोङ्गो, एत्योपिय, टान्सानिय, इन्दोनेष्य, ईजिप्त्, अमेरिक्क इत्यादीनि  राष्ट्राणि भवन्ति एते। तदानीं भारतस्य जनसंख्या द्विगुणिता भविष्यति। तथा मनुष्याणाम् आयुर्देर्घ्यं ७२.६तः  ७७.१ इति भविष्यति।

Wednesday, June 19, 2019


  1. यु पि राज्ये पत्रिका विज्ञप्तिः संस्कृतभाषायां च भविष्यति।
     लख्नौ> संस्कृतभाषायाः पोषणाय उत्तरप्रदेश सर्वकारः तेषां पत्रिका-विज्ञप्तिः संस्कृतभाषायां कूर्वन्ति। इदानीं हिन्दी आङ्गलेय उर्दु भाषासु  प्रसार्यमाणान् अतिरिच्य भवति इयं नूतनी विज्ञप्तिः।  नूतनयोजनया सह मुख्यमन्त्रिरिणः योगी आदित्यनाथस्य प्रभाषणानि सर्वकारस्य विज्ञप्ति: च  संस्कृतभाषायां लब्धुमवसरः अस्ति। समीपकाले नीति आयोगस्य उपवेशने योगिना कृतस्य भाषणस्य संस्कृतभाषारूपमपि प्रकाशितम् आसीत्। तस्मिन्  जनाः प्रभाविताश्च आसन्।
कांग्रेसदलस्य नेता अधीर रंजनः चौधरी ।

 कोल्कत्ताता > कांग्रेसेन पश्चिम बंगाले बहरामपुर-सांसदस्य अधीर रंजन चौधरेः नाम लोकसभायाः कृते प्रस्तावितम्। वार्ताहर-संस्थायाः अनुसारेण एकदिनात् पूर्वमेव कांग्रेसदलसभायां राहुल गांधिना नेतृत्वं कर्तुम् असमर्थतां प्रतिज्ञापितम्। यु पि ए अध्यक्षायाः सोणिया गान्धिनः गृहे आयोजिते उपवेशने आसीत् अधीर रंजन चौधरेः नामप्रस्तावः। पिसिसि दलस्य पूर्वाध्यक्षः आसीत्‌ एषः। द्वितीये युपि ए सर्वकारस्य सभायां रेल् सहमन्त्री आसीत् एषः। १९९९तः प्रतिनिर्वाचने अनस्यूतं पञ्चवारं बहरान् पूर् मण्डलतः विजयीभूतः अस्ति एषः।

Tuesday, June 18, 2019

पुनरपि पुल्वामावत् आक्रमणं, सैनिकवाहनम् स्फोटनेन  भग्नम्। 
   श्रीनगरम्> पुल्वामा प्रदेशे सैनिकानां वाहनं विस्फोटनेन भग्नं जातम्I अरिहाल् ग्रामे आसीत् घटना प्रवृत्ता। '४४-राष्ट्रिय रैफिल्' सैनिकानां यानं प्रति आसीत् आक्रमणम्।  आक्रमणेन यानं पूर्णतया भग्नं, बहवः सैनिकाः क्षताः इत्यस्ति इदानीन्तनं आवेदनम्।

Monday, June 17, 2019

द्वयोः राष्ट्रयोः विद्युद् बन्धः पूर्णतया विच्छेदितः। रयिल् यानसेवा  स्थगिता
   ब्यूणस् ऐरिस्> विगते रविवासरे द्वे  राष्ट्रे अन्धकारान् निमज्ज्य आपन्नं विद्युत् स्थगनमेव आविश्वं चर्चाविषयः। अर्जन्टीन-उरुग्वा च भवतः एते राष्ट्रेI  विद्युत् वितरण संविधाने जातः दोषः एव अस्य कारणम् इति उद्योगसंस्थया उक्तम्।  ४.८ कोटि जनाः अनया बाधिताः। प्रादेशिकसमयः प्रातः सप्तवादने एव विद्युत् वितरणे बाधा अभवत्। धावमानानि रेलयानानि अपि स्थगितानि। जनाः चकिताः च। इतिहासे इदंप्रथमतया आसीत् ईदृशं विद्युत्स्थगनम्। विनाविलम्बं विद्युत् प्रसारः पुनःस्थापितः। किन्तु अन्धकारे पतितानां नगराणां चित्राणि इदानीमपि विद्युन्मााध्यमेन भ्रमणं कुर्वन्ति।

Sunday, June 16, 2019

बिहारे अङ्गारकवातेन ६१ जनाः मृताः। 
   पाट्न > बिहार राज्ये अङ्गारकवातेन ६१ जनाः मृताः। २५ होराभ्यन्तरे आसीत् इयं घटना। शताधिकाः आतुरालयं प्रविष्टाः। वार्ताहर-संस्थया ऐ एन् एस् द्वारा आवेदनम् प्रकाशितम्। मृतेषु भूरि जनाः औरङ्गबाद् , गय, नवाडा जनपदेषु विद्यमानाः भवन्ति। प्रदेशेस्मिन् शनिवासरादारभ्य ४५ डिग्रि सेल्ष्यस् भवति तापमानम्। शनिवासरे रात्रिपर्यन्तम् उष्णवायुतरङ्गेण २७ जनाः मृत्युमुपगताः इति औरङ्गबादस्य  'सिविल् सर्जन्' डा सुरेन्द्रप्रसादेन उक्तम्। संख्याधिकाः जनाः आतुरालये वर्तन्ते इत्यपि तेनोक्तम्। अस्यां घटनायां मुख्यमन्त्री नीतीष्कुमारः स्वदुःखं प्रकाशितवान्।  मृतानां कुटुम्बाय सः ४ लक्षं रूप्यकाणि समाश्वासधनं प्रख्यापितवान्।

Friday, June 14, 2019

सार्वजनिक विद्यालयेषु वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः।

    तिरुवनन्तपुरम् > केरलराज्ये सार्वजनिक-विद्यालयेषु छात्राणां संख्या अधिकतया वर्धिता। वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः इति गणनया प्रमाणीक्रियते। निजीय विद्यालयेषु ३८००० छात्राणां न्यूनता प्रथमस्तरे अभवत्‌ इत्यस्ति आवेदनम्। सार्वजनिक-शिक्षाक्षेत्रे अनुवर्त्यमानः अन्ताराष्ट्रगुणोत्कर्षः, आधारसुविधायाः सौलभ्यं च छात्राणं समाकर्षणस्य कारणम्। 
    सर्वकारीय विद्यालयेषु ११.६९ लक्षं सर्वकारसहकृत विद्यालयेषु २१.५८ लक्षं छात्राः च अध्ययनं कुर्वन्ति इति गणना सूचयति।
स्वकीय-बाह्याकाशनिलयस्थापनाय भारतस्य ऐ ए स् आर् ओ।
   नवदिल्ली> भारतीय बाह्याकाशानुसन्धान संस्थया (इस्रो)स्वकीय बाह्याकाशनिलयस्थापनाय योजना सज्जीक्रियते। मानवं बाह्याकाशं प्रेषयितुं निश्चितं गगनयान योजनायाः सफलतानन्तरं बाह्याकाश निलयस्य निर्माणसंबन्धी  नूतनी योजना सर्वकाराय समर्प्यते इति 'इस्रो' संस्थायाः निर्देशकः डा. के शिवः अवदत्‌। सूक्ष्मगुरुत्वबल (micro gravity) -परीक्षणाय लघूपकरणमपि विक्षिप्यते इति सः वार्तामाध्यमान् प्रति अवदत्।
    ऐ एस् आर् ओ संस्थया सङ्कल्पितस्य बाह्याकाशनिलयाय २० 'टण्' भारः भविष्यति। अस्य निलयस्य भ्रमणपथः भौमोपरितलात् ४०० किलोमीट्टर् दूरे निश्चितः अस्ति। १५ तः २० दिनपर्यन्तम् अनुसन्धातृभ्यः अस्मिन् वासं कर्तुं शक्यते।

Thursday, June 13, 2019

आर्थिक-क्लेशः, पुरजनाः जूण्‌ ३० तः पूर्वं धनस्थितिः प्रकाशनीया - इम्रान् खान्। 

  इस्लामाबाद्> आर्थिक-क्लेशेन पुरजनाः जूण्‌ ३० दिनाङ्कतः पूर्वं  धनस्थितिः प्रकाशनीया इति पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः अवदत्। आर्थिकस्थिति-विवरणयोजना स्थापिता अस्ति। योजनाद्वारा करः पूरणीयः, नो चेत् राष्ट्राय कालयापनं न शक्यते इति पौरजनान् प्रति सः अवदत्। आर्थिक-सङ्कल्पनमेलनस्य कालः समागतः इत्यनेन एतस्य वाचः श्रद्धेयः। *विनामीय (Benami) वित्तलेखानां स्थावर-जङ्‌गमवस्तूनां विदेश-वितलेखेषु निभृतानां धनानां विवरणानि च एवं प्रकाशनीयानि। 
   सर्वेषाम् आर्थिकव्यवहारान् अधिकृत्य विवरणानि गुप्तान्वेषण-विभागेन संग्रहीतानि सन्ति इति इम्रानः पूर्व सूचना प्रदत्ता।
*विनामी (Benami) = विशेष-नाम।

Wednesday, June 12, 2019

गिरीष् कर्णाटः निर्यातः। 

बेङ्गुलुरु > कन्नडसाहित्याय आधुनिकचैतन्यं दत्तवान् गिरीष् कर्णाट् [८१] दिवंगतः। नाटककर्ता, चलच्चित्रकारः, अभिनेता, इत्यादिभिः स्वप्रतिभां विलासयन् सः ज्ञानपीठपुरस्कारजेता च आसीत्। तस्य अभिलाषमनुसृत्य विलापयात्रा, सामाजिकदर्शनम्, औद्योगिकबहुमतयः , धार्मिकाचारः इत्यादीनि विहाय  अन्त्याञ्जलिः संवृत्ता।

Tuesday, June 11, 2019

षोपियान् प्रदेशे संघर्षः- द्वौ भीकरौ सेनया मारितौ। 

  श्रीनगरम्> जम्मुकाश्मीरस्थ षोपियाने भीकरदलसुरक्षासेनयोः मिथः सङ्घर्षः प्रवृत्तःI  द्वौ आतङ्किनौ सेनया निहतौ। अद्य मङ्गल वासरे उषसि अवनीरा मण्डले आसीत् सङ्घर्षः। प्रदेशस्मिन् आतङ्किनः छन्नः तिष्टन्तः इति गुप्तविवरणस्य आधारे सुरक्षासेनया अन्वेषणम् आरब्धम् । तदा निलीय स्थिताः आतङ्किनः सुरक्षासैनिकान् प्रति नालिकाशस्त्रं प्रयुक्तवन्तः।  सन्दर्भेऽस्मिन् प्रवृत्ते परस्पर गोलिकाप्रहरे एव द्वौ आतङ्किनाै निहतौ। शस्त्राणि, विस्फोटक वस्तूनि च सेनया ग्रहीतानिI भीकरौ केषु आतङ्किदलेषु विद्यमानौ इति  प्रत्यभिज्ञानं नाऽभवत्। 

Monday, June 10, 2019

शान्तिपूर्णवातावरणस्य सृष्टिः पाकिस्थानेन करणीया -अमेरिका
     वाषिङ्टण्> दक्षिणेष्याराष्ट्रेषु शान्तिपूर्ण-वातावरणस्य सृष्टेः उत्तरदायकः पाकिस्थानः इति अमेरिक्केन उक्तम्। पाकिस्थानं केन्द्रीकृत्य प्रववर्तमानान् आतङ्कवाददलान् निर्वीर्यं कर्तुं पाकिस्थानाय उत्तरदायित्वमस्ति इति अमेरिकेनोक्तम्। भारतेन सह शान्ति चर्चायै सज्जः इति पाकिस्थानस्य प्रधानमन्त्रिणः इम्रान् खानस्य सूचनानन्तरम् आसीत् अमेरिक्कस्य ईदृशोक्तिः।
   पाकिस्थाने प्रवर्तमानाः आतङ्किनः गृह्णीयाः। आतङ्क-प्रवर्तनेन सह शान्तिचर्चा न शक्यते। भीकरदलीयानां स्वतन्त्रविहाराय  पाकिस्थाने कृताः अवसराः  स्थगनीयाः इत्यपि अमेरिक्कस्य प्रतिनिधी पि टि ऐ वार्ता-संस्थां प्रति अब्रवीत्।

Sunday, June 9, 2019

वार्तामुक्तकानि। 
वर्षाकालः सम्प्राप्तः। 
अनन्तपुरी > केरले 'मण्सूण्' नामकः दक्षिणपश्चिमीयः वर्षाकालः समागतः। सप्ताहैकस्य विलम्बेन एव अस्मिन् वारे वर्षाकालस्य सम्प्राप्तिः। केरलस्य विविधजनपदेषु शक्ता वर्षा लभ्यमाना अस्ति। 
अद्य आरभ्य 'ट्रोलिंङ्' निरोधः। 
कोच्ची >  केरलस्य तीरसमुद्रेषु अद्य अर्धरात्रादारभ्य मण्सूण्कालीयः यन्त्रवत्कृतमत्स्यबन्धननिरोधः - ट्रोलिंङ् निरोधः - आरभ्यते। जूलाय् ३१ दिनाङ्कपर्यन्तं निरोधः सम्पत्स्यते। किन्तु परम्परागतमत्स्यबन्धनयानानां निरोधः न बाधते। 
विश्वचषकक्रिक्कट् - भारतम् अद्य आस्ट्रेलियां विरुध्यते। 
लण्टन् >  इङ्लण्टे सम्पद्यमानायां विश्वचषकक्रिक्कट् स्पर्धापरम्परायायां भारतस्य द्वितीया प्रतियोगिता अद्य आस्ट्रेलियां प्रति। इदानीं त्रयाणां कन्दुकताडकानां विनष्टेन ३०१ धावनाङ्काः समुपलब्धाः। शिखर् धवानेन शतकं सम्प्राप्तम्।
दुबाय् राष्ट्रे बस् यानदुर्घटना १२भारतीयाः अभिव्याप्य १७ मृताः। 

ओमानतः दुबाय् प्रति आगतं यानं दुर्घटितम्। ११ भारतीयानां मृतदेहाः स्वदेशं नीताः। 
दुबाय् > गते गुरुवासरे दुबाय् राष्ट्रम् असाधारणेन दुर्घटनेन प्रकम्पितम्। सायं पादोनषड्वादने दुबाय् मध्ये 'मुहम्मद् बिन् सायिद्' मार्गे राषिदिय नामके स्थाने मस्कटतः दुबाय् प्रति आगतं बस्यानं दुर्घटनाविधेयमभवत्। ३१ यात्रिकाः याने आसन्। रमदान् विरामकालाघोषाय मस्कट् गत्वा प्रतिनिवर्तमाना आसन् ते। चालकस्य अश्रद्धा तथा अतिशीघ्रता च दुर्घटनाकारणमिति मन्यते। 
   मृतेषु १२ भारतीयेषु ८ केरलीयाः, अन्ये महाराष्ट्रियाश्च। द्वौ पाकिस्थानीयौ, एकः ओमानीयः, एकः अयर्लान्ट् देशीयः, एकः फिलिप्पीन्स् देशीयश्च मृत्युमुपगताः अन्ये यात्रिकाः। 
  ११ भारतीयानां मृतशरीराणि स्वस्वदेशं नीतानि। मृतस्य कस्यचन मुम्बई स्वदेशीयस्य शरीरं दुबाय् मध्ये एव संस्क्रियते। तदर्थं बान्धवाः दुबाय् प्राप्ताः। भारतीयानां मृतशरीराणि निश्शुल्केनैव 'एयर् इन्डिया' विमाने भारतं नीतानि।

Friday, June 7, 2019

रष्याराष्ट्रे सेतुः अप्रत्यक्षः अभवत्, चोरैः चोरितः इति आशङ्क्यते|
   सेन्ट् पीटेर्स् बर्ग्> अपहरणे विविध प्रकाराः  दृष्टवन्तः वयम्।  किन्तु रष्य राष्ट्रे जातम्  विशेषापहरणवत् इतः पर्यन्तं विश्वे न जातम्। तत्र तस्करैः भीमाकारः उत्तरणसेतुः  एव अपहृता। लोहभगानां चोराः स्यात् अस्य पृष्टतः इत्यस्ति आवेदनम्।

Thursday, June 6, 2019

आर्थिकसङ्कटः प्रतिरोध-आर्थिक संकलपः न्यूनीक्रियते पाकिस्थानेनI
   इस्लामाबाद्> अतिकठिनात् आर्थिकक्लेशात् रक्षां प्राप्तुं सैन्यस्य प्रतिरोध-धन-सञ्चयमपि न्यूनीक्रियते पाकिस्थानेन। एकसंवत्सरात्मकस्य न्यूनीकरणाय सैन्यस्य अनुज्ञा अस्ति इति पाकिस्थानस्य मुख्यमन्त्रिणा इम्रान् खानेन उक्तम्। अन्ताराष्ट्र नाणकनिधीतः ६०० कोटि डोलर् धनं ऋणं स्वीकर्तुं निश्चितः पाकिस्थानः कठिननियन्त्रणेषु बद्धो भविष्यति। अर्थिक सङ्कल्पने जायमाना न्यूनता परिहृतव्या इति IMF संस्थयाः निर्दिष्टम्।
भारतस्य विश्वचषकाश्वमेधाय विजयेन प्रारम्भः। 
    सताम्टण् [इङ्लेण्ट्] >  क्रिक्कट् क्रीडायां विश्वं जेतुं भारतस्य अश्वमेधः विजयारवेन प्रारब्धः। ह्यः अत्र 'रोस् बौल्' क्रीडाङ्कणे  दक्षिणाफ्रिक्काराष्ट्रेण सह सम्पन्नायां भारतस्य प्रथमस्पर्धायां 'कोह्लिबलं' ६ क्रीडकैः विजयीभूतम्। 
 निश्चिते ५० प्रक्षेपचक्रे दक्षिणाफ्रिक्कादलेन २२७ धावनाङ्कानि समाहृतानि। तदनन्तरं कन्दुकताडनमारब्धवन्तः भारतक्रीडकाः चतुर्णां क्रीडकानां विनष्टेन ४७.३ प्रक्षेपचक्रैः विजयपदं प्रापुः।
केरले अद्य अध्ययनवर्षारम्भः।  
 प्रथमकक्ष्यातः +२ कक्ष्यापर्यन्तं एकीकरणस्य प्रथमसोपानमपि प्रारभते! 
   कोच्ची > मासद्वयस्य ग्रीष्मकालीनविरामवेलां परिसमाप्य छात्राः पुनरपि विद्यामधुरमास्वदितुं विद्यालयान् गच्छन्ति। सामाजिकशिक्षासंरक्षणयज्ञस्य ऊर्जं स्वीकृत्य 'है टेक्' रीत्या नवीकृताः कक्ष्याप्रकोष्ठा  छात्रान् प्रतीक्ष्यमाणाः सन्ति।   ४ लक्षं बालकाः प्रथमकक्ष्यायां प्रवेशः स्वीकृताः।

Wednesday, June 5, 2019

इतिहासं विरचय्य  नगरपालिकाशासनं भा ज पा दलेन अधिगतम्।
   कोल्कत्ता> लोकसभनिर्वाचनानन्तरं पश्चिम-बंगाले नूतनं चरितं विरचितं भाजपादलेन। कोल्कत्ता राज्ये एकस्याः नगरपालिकायाः शासनं भाजपा दलेन समार्जितम्। भट्पर नगरपालिका-शासनमेव इदानीं भाजपादलाय लब्धम्। लोकसभानिर्वाचने मतदाने लब्धा उन्नतिः तथा नगरसभाध्याक्षपदवी च भाजपादलस्य विजयस्य माधुर्यं द्विगुणी कृता। ३५ अङ्गेषु २६ जनानां मतदानं स्वीकृत्य आसीत् भाजपा दलस्थः सैरव् सिंहः नगरसभाध्यक्षपदवीम् अरूढवान्।
निपा स्थिरीकृता ; केन्द्रसाहाय्यः वाग्दत्तः। 
कोच्ची >  केरले एरणाकुलं जनपदस्थे आतुरालये 'निपा'वैरसाणुबाधासन्देहेन प्रविष्टे छात्रयुवके बाधा स्थिरीकृता। पूनादेशस्थात् 'देशीय वैरसाणुगवेषण संस्थानात्' आतुरस्य रक्तस्रवादीनां परिशोधनफलेनैव अयं निपाबाधितः इति प्ररूढीकृतः। ततःपरं केरलस्य स्वास्थ्यविभागः अतीवजाग्रतया प्रवर्तते। 
  रोगिणम् अतिसामीप्यवर्तिताः ५ जनाः ज्वरबाधया कलमश्शेरीस्थे सर्वकारातुरालये अनन्यसम्पर्कविभागे [Isolation ward] सूक्ष्मनिरीक्षणे वर्तन्ते। तेषां रक्तस्रवादयः परिशोधनायै समर्पिताः। 
  तथा च केन्द्रस्वास्थ्यमन्त्रिणः हर्षवर्धनस्य नेतृत्वे केरलस्य सविशेषावस्थाः विशकलिताः। केरलं प्रति वैद्यसङ्घं प्रेषयितुं पदक्षेपाः स्वीकृताः।
  रोगिणः अवस्था तु इदानीं समीचीना वर्तते। 

Tuesday, June 4, 2019

अन्तर्जालचौर्यं; सर्वोच्च-न्यायालयस्य भूतपूर्व न्यायाधिपः वञ्चितः। 
   नवदिल्ली> अन्तर्जालचाैर्येण भारतस्य सर्वोच्च-न्यायालयस्य  भूतपूर्व न्यायाधिपः अपि पीडितः अभवत्। पूर्व न्यायाधिपाय आर् एम् लोधामहाभागाय लक्षं रूप्यकाणं नष्टम् अभवत्। महोदयस्य मित्रस्य न्यायाधीशस्य बि पि सिंहस्य विद्युत्पत्रसुविधा स्वायत्तीकृत्य आसीत् चोरणं प्रवृत्तम्।  मेय् १९ दिनाङ्के रात्रौ बि पि सिंहस्य इमैल् सन्देशः लब्धः। सन्देशे बन्धोः आतुरालयचिकित्सार्थं लक्षं रूप्यकाणि आवश्यकानि शीघ्रं प्रेषणीयानि इत्यासीत्। वित्तलेख सङ्ख्या अपि प्रेषिता आसीत्। लोधावर्यः द्विवारं ५०००० रूप्यकाणि इतिक्रमेण प्रेषितवान् ।  
पश्चात् मेय् ३० दिनाङ्के  बि पि सिंहस्य ई पत्रं पुनः आगतम्। तदानीमेव तस्करेण वञ्चितः इति सः ज्ञातवान्।  घटनायां दिल्लीस्थ आरक्षकविभागेन प्रक्रमः स्वीकृतः।
संस्कृताभियानम्
 प्रा.विजयकुमारः मेनन्, डीन्. 
कविकुलगुरु कालिदास विश्वविद्यालयः
नमांसि!  ग्रीष्मावकाशकाले विद्यालयच्छात्राः कार्यहीनाः भवन्ति। कथं तेषां समयनिर्वाहः स्यात् इति मातापितृणामपि महती चिन्ता भवति। यदि वयम् अस्माकं प्रदेशे प्रतिदिनं ३-४ घण्टाः इव १०-१५ दिनानां ग्रीष्मशिबिरम् आयोजयामः , तत्र च संस्कृतसम्भाषणं, सामान्यज्ञानं, नीतिकथा:, भारतीयतासम्बद्धाः विषयाः, सुभाषितानि इत्यादीनि पाठयामः तर्हि बहवः छात्राः शिक्षार्थिरूपेण आगच्छेयुः। मित्राणि, अयं कश्चन प्रसिद्धः.छात्राकर्षकः जनाकर्षकश्च वार्षिकः कार्यक्रमः भवेत्।
 जयतु संस्कृतं जयतु भारतम्। 
१३ सैनिकैः सह व्योमसेनाविमानम् अप्रत्यक्षमभवत्। 
 
   नवदिल्ली>  असमस्थात् जोर्हट् प्रदेशात् १३ सैनिकैः सह अरुणाचलप्रदेशं गतवत् भारतव्योमसेनायाः "आन्टनोव् ए एन् - ३२" नामकं विमानम् अप्रत्यक्षमभवत्। ह्यः मध्याह्ने १२.३० वादने उड्डयनानन्तरं एकवादने विमानंप्रति विनिमयः स्थगितः। 
  सुखोय् ३०, सि १३० विमानैः सह भूतलसेना इन्तो-टिबटन् आरक्षकबलं, अरुणाचलारक्षकाः इत्यादयः अन्वेषणमारब्धवन्तः।
मन्त्रिपदनियोग स्वीकरणाय द्विचक्रिकायाम्  समागतवान् भारतस्य स्वास्थ्यमन्त्री।
  नवदिल्ली> विश्व-द्विचक्रिका-दिनस्य प्राधान्यत्वात् आदर्शरूपो भूत्वा स्वस्य नियोगस्वीकरणाया द्विचक्रिकाम् आरुह्य आगतवान् मन्त्री। १७ तम लोकसभायां स्वास्थ्य-मन्त्रिपदे नियुक्तः डा. हर्षवर्धनः भवति एषः। स्वस्य गृहतः कार्यालयं प्रति कार्यालयतः गृहं प्रति प्रतिदिनं द्वि चक्रिकया गन्तुम् इच्छति इति सः अवदत्। जनानां मनसि स्वास्थ्यविषये चिन्ता उद्‌पादयितुम् अनेन शक्यते इत्यपि मन्त्री अवदत्। परिस्थित्यनुकूल यानं द्विचक्रिका एव भवति। तस्य विनोदः द्विचक्तिका चालनं च, इति टिट्वर् मध्ये तेन लिखितम्।
निपाविषाणुबाधासन्देहः - कश्चन एरणाकुले निरीक्षणे। 
राज्ये अतिजाग्रता। प्रतिरोधपदक्षेपाः अनुवर्तते। 
कोच्ची >  केरले एरणाकुलं स्वदेशीयः कश्चन युवकछात्रः निपाविषाणुबाधसन्देहात् तीव्रसुरक्षायां तद्देशस्थे निजीयातुरालये निरीक्षणे वर्तते। पूनास्थात् देशीय विषाणुसंस्थानात् स्रवशोधनस्य फलमाकाङ्क्षते। तदनन्तरमेव निपाबाधायां स्थिरीकरणं लभेत। 
   किन्तु राज्ये विशिष्य एरणाकुले समीपजनपदेषु च प्रतिरोधप्रवर्तनेभ्यः सर्वाणि सज्जीकरणानि पूर्तीकृतानि। स्वास्थ्यविभागमन्त्रिण्यः के के शैलजायाः नेतृत्वे मन्त्रालयाधिकृतैः सह परिचर्च्य अवस्थाः अवलोकिताः। जनपदस्थेषु प्रधानातुरालयेषु 'ऐसोलेषन् विभागः' आरब्धः।
शिक्षाक्षेत्रं समुन्नेतुम् उपराष्ट्रपते: विचारा:
-लता नवदिल्ली
   नवदिल्ली> उपराष्ट्रपतिना एम् वेंकैया नायडुना अभिनवाय शिक्षानीतेरध्ययनाय, विश्लेषणार्थम्, तदधिकृत्य विस्तृत-परिचर्चार्थम् च जना: अध्यर्थिता:। विषये कथङ्कारकमपि त्वरित-निष्कर्ष-प्रतिपादनममुना नोचितं प्रख्यापितम्। गतदिने विशाखापत्तननगरे समायोजिते एकस्मिन् कार्यक्रमे उपराष्ट्रपतिना निगदितं शिक्षाक्षेत्रेण सम्बद्धा: सर्वेsपि पक्षा: सविस्तरं परिचर्च्योपस्थापनीया:। शिक्षाक्षेत्रं समुन्नेतुं छात्राणां पुस्तकभारे नैपुण्युत्पादोन्मुखपाठ्यक्रमनिर्माणाय, विद्यालयेषु क्रीडासंवर्धनाय, नैतिकता प्रभावोत्पादनक्षमता-समन्वितायै, छात्रेषु तर्कपूर्णशक्त्युत्पादन-क्षमता-युतायै पाठ्यक्रम-रचनायै अपि च ऐतिहासिकघटनानां स्वतन्त्रतासेनानीनां च योगदानं वर्णनीयान् विषयान् अवधार्यैव पाठ्क्रम-निर्माणमसौ महत्वपूर्णं व्यज्ञापयत्।

Monday, June 3, 2019

भारतीयरिजर्वबैङ्कस्य द्वैमासिकनीतेरुद्घोषणा गुरुवासरे भविष्यतीति सम्भाव्यते
-पुरुषोत्तमशर्मा 
  नवदिल्ली> भारतीयरिजर्वबैङ्कस्य मौद्रिकनीतिसमिति: गुरुवासरे द्वैमासिकनीतेरुद्घोषणा करिष्यति। प्रधानमन्त्रिण: नरेन्द्रमोदिन: नेतृत्‍वयुतस्य प्रशासनस्य द्वितीये कार्यकाले प्रथमेयं द्वैमासिकनीति: भविष्यति। इत: पूर्वं नीतिसमीक्षाद्वये रिजर्वबैङ्केन प्रतिवारं रेपो रेट् इति निक्षेपमितौ पञ्चविंशति: मूलाङ्कस्यापचिति: कृतासीत्। देशस्य बृहत्तमवित्तकोशेन भारतीयस्‍टेटबैङ्केन अथ च विभिन्‍नोद्योगनिकायै: आशासितं यत् अर्थव्‍यवस्‍थायां तीव्रतायै रिजर्वबैङ्केन कुशीददरेषु अपचिति: यथावस्थमेव प्रवर्तयिष्यते।
गृहमन्त्रिणा नवदिल्लिस्थिते राष्ट्रियरक्षिस्मारके वीरभटेभ्यो श्रद्धाञ्जलि: समर्पित:
-पुरुषोत्तमशर्मा
  नवदिल्ली> गृहमन्त्रिणा अमितशाहेन विगतेह्नि नवदिल्लिस्थिते राष्ट्रियरक्षिस्मारके राष्‍ट्रसेवायै वीरतङ्गतेभ्य: चतुस्त्रिंशत्सहस्राधिकेभ्यो वीरभटेभ्यो श्रद्धाञ्जलि: समर्पित:। श्रीशाहेन निगदितं यत्  भारतम् एतेषामारक्षिणां बलिदानेन सुरक्षितं वर्तते। स्‍मारकमिदं वीराक्षिणां सम्‍माने निर्मितम्। प्रधानमन्त्री नरेन्‍द्रमोदी गचवर्षे ऑक्‍टूबरमासस्य एकविंशे  आरक्षिस्‍मारकदिवसावसरे स्मारकम् उदघाटयत्।
जम्मुकाश्मीरे ५ मासाभ्यन्तरे सुरक्षासेनया १०१ आतङ्किनः निहताः
    नवदिल्ली> संवत्‍सरेस्मिन् जनवरिमासतः मेय् मासपर्यन्तं पञ्चमासाभ्यन्तरे सुरक्षासेनया १०१ आतङ्किनः निहताः। गणनाङ्कः सेनया बहिः प्रकाशितः। १०१ आतङ्किषु  २३ विदेशीयाः ७८ प्रादेशिकाः च अन्तर्भवन्ति। विगतः मार्च् मासतः ५० युवानः विविधेषु आतङ्कपरिपोषण-केन्द्रेषु प्राप्ताः इति गणितद्वारा सेनया व्यक्ततया आवेदितम्। किन्तु आतङ्किदलसमाहरणं कुर्वन्तं प्रत्यभिज्ञाय नाशं कर्तुं प्रयतते सेनया। 
  काश्मीरस्य आतङ्कवादं समापयितुं नूतनमार्गाः अन्विष्यन्ते सेनया। तरुणेभ्यः तेषां कुटुम्बेभ्यः विशेषतया शिक्षां प्रदातुम्  इदानीं सेनया आलोच्यते।

Sunday, June 2, 2019

मोदी सर्वकारस्य प्रथमपरिगणना राज्यसुरक्षायै, जनक्षेम-प्रवर्तनाय च- अमित् षा।

  नव दिल्ली> जनानां योगक्षेमाय तथा राज्य सुरक्षये च मोदिनः सर्वकारः प्रामुख्यं प्रदास्यति इति नूतनः आभ्यन्तरमन्त्री अमित् षा अवदत् ।  तादृश-विषयाणि   प्रवृर्तिपदमानेतुम् प्रयत्नं करिष्‌यामि  इत्यपि सः  अवदत्। टिट्वर् माध्यमेन आसीत् तस्य आशयोक्तिः। आतङ्कवादं विरुद्ध्य प्रक्रमाणाम् आयोजनम्, अनियमेन कृतस्य अधिनिवेशनस्य अन्वेषणं च प्राधान्येन क्रियते इति आभ्यन्तर मन्त्रालयस्य वरिष्ठोद्योगिनः अवदन्|
असमे करीणां संरक्षणाय रेडियो कॉलर् इत्याख्या अभिनवा प्रणालिः समारब्धा
-लता नवदिल्ली
   गुवाहति> असमस्य वनविभागेन तद्विपिनेषु करीणां संरक्षणाय अथ च मानवानां करीणां च मध्ये संघर्षस्थितिं निवारयितुं रेडियो कॉलर इत्याख्या अभिनवा प्रणालिः समारब्धा। राज्यस्य वनमन्त्रिणः परिमलवैद्यस्य पक्षतः अधिगतसूचनानुसारि करिषु रेडियो कॉलर इत्यस्य स्थापनेन अरण्येषु तेषां गतिविधीनाम् अवधानं सारल्येन भवितुमर्हति।
बिहारे मन्त्रिमण्डलविस्तार: 
-पुरुषोत्तमशर्मा, नव दिल्ली।
 पटना> बिहारराज्ये मुख्‍यमन्त्री नीतीशकुमारः अद्य स्वीये मन्त्रिमण्डले विस्‍तारं करिष्यति। राज्यस्य त्रयाणां मन्त्रिणां पदत्यागानन्तरम् इमानि पदानि रिक्‍तानि सञ्जातानि। पदत्रये नूतनविधायकानां मन्त्रित्वेन चयनं सम्भविष्यति। अवधेयमस्ति यत्  अचिरमेव सम्पन्नेषु लोकसभानिर्वाचनेषु विजयानन्तरं राजीवरञ्जनसिंह: पशुपतिकुमारपारसः अथ च दिनेशचन्द्रयादव: स्वपदत्यागं कृतवन्त:।

Saturday, June 1, 2019

यत्र नार्यस्तु पूज्यन्ते- मोदिनः मन्त्रिसभायां षट् वनिताः।
  नवदिल्ली> नारीपूजनस्य प्रमाणत्वेन नरेद्रमोदिनः सर्वकारः। नूतनायां मन्त्रिसभायां षट् वनिता मन्त्रिण्यः अभिषिक्ताः।
   गतवारस्य एन् डि ए सर्वकारस्य प्रधिरोधमन्त्रिणी निर्मलासीताराम-महाभागा, भक्ष्य-सुरक्षा यूणियन् काबिनट् मन्त्रिणी अकालिदलस्य  प्रतिनिधी हरसिम्रत् कौर् बादल्, स्मृति सुबिन् इरानि, भक्ष्य-शोध-विभाग-मन्त्रिणी साध्वी निरञ्जन् ज्योति रेणुका सिह शारुता, बंगालतः दोबा श्री चौधरी च भवन्ति एताः वनिता प्रतिनिधयः।