OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 29, 2019

प्रलयानन्तरपुनर्निर्माणार्थं केरलाय विश्ववित्तकोशस्य अर्थसाह्यम्। 
 
     अनन्तपुरी> प्रलयानन्तरकेरलस्य पुनर्निर्माणाय विश्ववित्तकोशेन २५ कोटि डोलर् परिमितानां [१७२५ कोटिरूप्यकाणि] ऋणसाहाय्यं प्रथमसोपानरूपेण अनुमोदितम्। एतदर्थं केन्द्रसर्वकारः, केरलसर्वकारः, विश्ववित्तकोशश्च सन्धिं हस्तीक्षरीकृतवन्तः। धनं मासाभ्यन्तरे लप्स्ययते। 
   मुख्याः ऋणधनविनियोगः एवं कल्प्यते - गतागतमण्डलं, जीवनोपाधीनां परिपालनं, नगरासूत्रणं, वीथीपुनर्निर्माणं, नदीतटासूत्रणं, जलवितरणं, शुचित्वसेवनानि, कार्षिकनष्टनिगमानां विनियोगः।