OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 9, 2019

वार्तामुक्तकानि। 
वर्षाकालः सम्प्राप्तः। 
अनन्तपुरी > केरले 'मण्सूण्' नामकः दक्षिणपश्चिमीयः वर्षाकालः समागतः। सप्ताहैकस्य विलम्बेन एव अस्मिन् वारे वर्षाकालस्य सम्प्राप्तिः। केरलस्य विविधजनपदेषु शक्ता वर्षा लभ्यमाना अस्ति। 
अद्य आरभ्य 'ट्रोलिंङ्' निरोधः। 
कोच्ची >  केरलस्य तीरसमुद्रेषु अद्य अर्धरात्रादारभ्य मण्सूण्कालीयः यन्त्रवत्कृतमत्स्यबन्धननिरोधः - ट्रोलिंङ् निरोधः - आरभ्यते। जूलाय् ३१ दिनाङ्कपर्यन्तं निरोधः सम्पत्स्यते। किन्तु परम्परागतमत्स्यबन्धनयानानां निरोधः न बाधते। 
विश्वचषकक्रिक्कट् - भारतम् अद्य आस्ट्रेलियां विरुध्यते। 
लण्टन् >  इङ्लण्टे सम्पद्यमानायां विश्वचषकक्रिक्कट् स्पर्धापरम्परायायां भारतस्य द्वितीया प्रतियोगिता अद्य आस्ट्रेलियां प्रति। इदानीं त्रयाणां कन्दुकताडकानां विनष्टेन ३०१ धावनाङ्काः समुपलब्धाः। शिखर् धवानेन शतकं सम्प्राप्तम्।