OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 29, 2019

जलं न अवसीयते रेल्याने - केन्द्रसर्वकारः।
 
     नवदिल्ली> रेल् यात्रिकैः अभिमुखी क्रियमाणा समस्या भवति जलदौर्लभ्यः। जलदौर्लभ्यस्य परिहाराय केन्द्रसर्वकारः नूतनं पदक्षेपं करिष्यति।  यात्रा वेलायां जलपूरणाय सम्मर्द-जलोत्क्षेपणी संस्थाप्यते इति केन्द्र-रेलयानमन्त्री पीयूष् गोयलः अवदत्। रेलयानान्तर्गतानि जलसंभरणानि यात्रावेलायां त्वरितवेगेन पुनःपूरणीयानि। तदर्थमेव भवति सम्मर्द-जलोत्क्षेपणी। पेयजलाय रेल् निस्थानेषु  शुद्धजलनिर्माण ( R. O) स्थानानि स्थानानि स्थापयन्तः सन्ति। राज्यसभायां सभाङ्गस्य बिनोय् विश्वस्य प्रश्नोपरि समाधानरूपेण मन्त्रिणा पियूष् गोयलेन उक्तम् इदम्।