OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 13, 2019

सैन्यः सर्वसज्जः - अल् ख्वैद अध्यक्षस्य भीषा तृणवत् मन्यते- भारतम्।
     नवदिल्ली- अल् ख्वैद अध्यक्षस्य अय्मन् अल् सवाहिरि इत्यस्य भीषा सन्देशः गौरवेण न वीक्ष्यते  इति भारतम्। राष्ट्रस्य सीमानम् आधिपत्यं च परिपालयितुं मन्त्रालयस्य वक्तापरिपालयितुं भारतसेना  पर्याप्ता इति विदेशकार्य-मन्त्रालय वक्ता रविषकुमारः वार्ताहरान् प्रति अवदत्। ईदृशी भीषा मध्येमध्ये जाते। किन्तु प्रतिरोद्धुं  शैर्यं युद्धोपकरणानि च भारताय सिद्धम्  इत्यनेन तादृशी भीषा तृणवत्गण्यते साधारणतया इत्यपि तेनोक्तम्। ऐक्य राष्ट्रसभया निरोधितम् आतङ्कवादिदलं भवति इदम्। अस्य नेतारः बहुवारं UN प्रक्रमाः स्वीकृताः सन्ति इति वार्तामेलने तेनाेक्तम्। भारतसेनां सर्वकारं च विरुद्ध्य आक्रमणान् कर्तुं सवाहिरि इत्यस्य सन्देशः बहिरागतः आसीत् ।