OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 28, 2019

अतिवृष्ट्या जलप्लवे रेल्यानं स्थगितम्। ७०० यात्रिकाः याने बद्धाः अभवन्।

  बदल् पुरम्> महाराष्ट्रे जायमानायाम् अतितीव्रवृष्ट्यां महालक्ष्मी रेल्यानं जलप्लवमध्ये आबद्धम्। ७०० जनाः रेल्याने अनशनतया पानीयं विना बन्धिताः सन्ति। यात्रिकानां सुरक्षायै द्वे सैनिकोदग्रयाने, राष्ट्रिय दुरन्तनिवारणसेनायाः षट् नौकायानानि च दुरन्तस्थानं प्राप्तानि। मुंबैतः ७० कि मी दूरे भवति थटनायाः स्थानम्। रेलयानं परितः षट्पाद-परिमितोन्नत्यां वृष्टिजलं निभृतम्।  शुक्रवासरे रात्रौ आरम्भ  सार्वजनिक-माध्यमेषु यात्रिकाः जीवरक्षायै न्यवेदनानि प्रकाशितानि।