OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 31, 2019

मलिनीकरणं न्यूनीकर्तुं विद्युल्लोकयानम् आगमिष्यति।
    नवदिल्ली>  मलिनीकरणं   न्यूनीकर्तुं राष्ट्रस्य गतागत-संविधानेषु  परिष्कारः समागच्छति। विद्युद्यानानाम् उपयोग-वर्धनमुद्दिश्य ५६४५ विद्युल्लोकयानान् धावयतुं केन्द्रसर्वकारेण निश्चितम्। ८ राज्येषु नगरसेवायैः यानानि उपयोक्तुम् अनुज्ञा प्रदत्ता अस्ति। नीति आयोगस्य सि इ ओ अमिताभ कान्तः टिट्वर् द्वारा वार्तामिमां प्रकाशितवान्। मेक्‌ इन् इन्द्या परियोजनायाः अनुबन्धतया विद्युद्यानानां निर्माणं भारतस्य विविध-भागेषु प्रचलिष्यति। एतदर्थं १०००० कोटि रूप्यकाणि केन्द्रसर्वकारेण अङ्गीकृतानि
विद्युद्यानानां पण्य-सेवन-करः १२% तः ५% इति न्यूनीकर्तुं पण्य-सेवन-कर आयोगेन निश्चितम्।