OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 22, 2019

इरानेन ब्रिट्टनेन च परस्परं निगृहीतयोः  महानौकयोः षट् केरलीयाः। 
कोच्ची >  गतदिने होर्मुस् समुद्रान्तर्भागे इरानेन निगृहीतायां ब्रिट्टनस्य तैलेन्धनयुक्तायां महानौकायाम् अन्तर्भूतेषु १८ भारतीयेषु त्रयः केरलीयाः इति दृढीकृतम्। एरणाकुलं, तृप्पूणित्तुरा, पल्लुरुत्ती, कासरगोड् प्रदेशीयाः एव ते इति प्रत्यभिज्ञातम्। तथा च जूलै ४ दिनाङ्के ब्रिट्टनेन जिब्राल्टर् समुद्रे इरानस्य 'ग्रेय्स् १' नामिका महानौका निगृहीता आसीत्। तत्र च त्रयः केरलीयाः वर्तन्त इति वार्ता लब्धा। सर्वानपि भारतीयान्मोचयितुं प्रक्रमाः समारब्धा इति विदेशमन्त्रालयेन निगदितम्।