OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 19, 2019

भारतस्य रक्षामन्त्रालयेन निगदितं यत् - राफेलागमनेन वायुसेनायाः युद्धनीतिः इतोऽपि दृढतरा भविष्यतीति।
-सन्दीपकोठारि
   नवदेहली> रक्षामंत्रालयस्य वार्षिकप्रतिवेदनं गुरुवासरे समुपन्यस्तम्। प्रत्यावेदनानुसारं राफेल् एयरक्राफ्ट् इत्यस्यागमनेन भारतीयवायुसेनायाः युद्धक्षमता वर्धिष्यते सहैव युद्धनीतिस्तरेऽपि नैकतत्त्वानि इतोऽप्यधिकतया दृढतराणि भविष्यन्ति।
फ्रान्स् (एयरफोर्स) वायुसेनामार्गदर्शने अधिकारीणां टेक् निक् जनानां च प्रथमोत्पत्तिचक्रस्य प्रशिक्षणं समारब्धम्। प्रतिवे‌दने प्रोक्तं यत् राफेल् इत्यस्य वायुसेनायाम् आगमनेन शस्त्रपक्षः अधिको  भविष्यति। मिसाइल् यानं च  सुदीर्घकार्यकुशलं लक्ष्यानुगुणं सक्षमं च भविष्यति। भारतम् आत्मविरोधिभिस्समं  इतोऽपि अधिकं बलवत् भवितुं शक्ष्यति।