OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 31, 2019

भीषायाः पुरतः न नमस्कारः; आमेरिक्कम् अपि भीतं कुर्वन् रष्यस्य युद्धसङ्केतं भारतं क्रीणाति।
    नवदिल्ली> पञ्चमश्रेणीयान् युद्धविमानानपि भग्नं कर्तुं क्षमता युक्तम्, अमेरिक्कस्य आधुनिकम् एफ् ३५ 'फैट्टर् जेट्‌' विमानानामपि भीषां कर्तुं योग्यं, शब्दात् अष्टगुणितवेगयुतं च भवति भारतेन क्रेतुं निश्चितः  रष्यस्य 'एस् ४०० त्रैम्फ्' इति अग्निबाणः। अमेरिक्कस्य भीषां विगणय्य भारतेन अग्निबाणस्य कृते धनं क्रमशः दातुम् आरब्धम्। 
     रष्येन सह अग्निबाण-सन्धिविषये भारतस्योपरि उपरोधप्रक्रमाः स्वीकरिष्ये इति अमेरिकेन पूर्वसूचना प्रदत्ता आसीत्। किन्तु भीषायाः पुरतः नमस्कृत्य स्थांतुम् न शक्यते, रष्येन सह अग्निबाण-सन्धिः अनुवर्तयितुम् एव निश्चितः इति भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना  उक्तम्। ५.४ बिल्यण् डोलर् धनस्य भवति सन्धिः।

Friday, August 30, 2019

जि-७ शिखरमेलने चीनं प्रति परिहासः; होङ्कोङ् घटनायं प्रतिषेधितान् समर्थनं कृत्वा विश्वराष्ट्राणि। 
    पारीस्> चीनं विरुद्ध्य लोकराष्ट्राणि विप्रतिपत्तिं प्राकाशयन्। जि-७ शिखर-सम्मेलने आसीत् होङ्कोङ् घटनायां प्रतिषेधितानाम् उपरि लोकराष्ट्रस्य  आलम्ब प्रख्यापनम्। किन्तु जि-७ शिखरसम्मेलनस्य निश्चयान् प्रति चीनेन विप्रतिपत्तिः प्रकाशिता।
      लक्षशान् होङ्कोङ् निवासिनः मार्गेषु अवतीर्य कृतः प्रतिषेधः चीनेन आरक्षकान् उपयुज्य उपयुज्य पराजेतुं प्रयत्नः कृतः। १९८४ तमे कृतां सन्धिम् उल्लङ्घ्य भवति चीनस्य प्रक्रमाः। मुनुष्यावकाश लङ्घनमेव  चीनेन कृतम् इति जि-७ मेलने असूचयत्॥

Thursday, August 29, 2019

त्रयः व्योममार्गाः पाकिस्थानेन पिहिताः। 
    इस्लामबाद् >  कराच्ची नगरस्य उपरि वर्तमानाः त्रयः अपि व्योममार्गाः चत्वारि दिनानि यावत्  पिहिताः। मार्गान्तरं निर्दिष्टमस्ति च। पिधानस्य कारणं न स्पष्टीकृतम्। कराच्ची नगरस्य उपरिष्टात् सञ्चरणीयानां सर्वेषां राष्ट्रान्तरविमानानां अयं पथव्यत्यासः बाधते। भारतेन उपयुज्यमानः व्योममार्गः पूर्णतया पिधास्यतीति पाकिस्थानेन गतदिने उक्तमासीत्।
वार्तामुक्तकानि। 
वि जे टि मण्डपः इतःपरम् अय्यङ्कालिवर्यस्य नाम्नि। 
महात्मा अय्यङ्कालिः
अनन्तपुरी > नगरे विद्यमानः प्रशस्तः वि जे टी मण्डपः [Victoria  Jubilee Town Hall] परं केरलस्य सामाजिकपरिष्कर्तुः 'महात्मा अय्यङ्कालि'-वर्यस्य समादरणाय पुनर्कृतनामधेयः भविष्यति। महात्मनः १५७ तमस्य जन्मदिनोत्ससवस्य उद्घाटनं कुर्वता केरलमुख्यमन्त्रिणा पिणरायि विजयेन प्रख्यपितमेवम्।


माणि सि काप्पन् पाला मण्डले वामदलस्थानाशी।
अनन्तपुरी > केरले उपनिर्वाचनप्रख्यापिते पाला विधानसभामण्डले वामदलस्य स्थानाशिरूपेण एन् सि पि दलनेता माणि सि काप्पः निश्चितः। भूतपूर्वधनमन्त्रिणः तथा केरल कोण्ग्रस् [एम्] दलस्य वरिष्ठनेतुः केएम् माणिनः देहवियोगादेव अत्र उपनिर्वाचनं  सम्पद्यमानं भवति।

 कोच्ची मेट्रो नूतनपथसञ्चरणाय सज्जमस्ति 
कोच्ची >  कोच्ची मेट्रो रेल् परियोजनायाः नूतनपथसञ्चरणाय [एरणाकुलं महाराजास् निस्थानादारभ्य तैक्कूटं पर्यन्तं] सुरक्षापरिशोधना श्वः आरभ्यते। सेप्टम्बर् प्रथमवारे उद्घाटनाय सज्जमिति के एम् आर् एल् अधिकृतैः निगदितम्। पञ्च निस्थानैः ५.६५ कि मी परिमितं दूरमावहति नूतनी पथसरिणी।
आतङ्कवादः, अतिक्रम्य प्रवेशः; राष्ट्रसुरक्षां शक्तीकर्तुम् जम्मु काश्मीरे आधारपत्रं व्यावहारिकं करिष्यति।
   नवदिल्ली> राष्ट्रसुरक्षानुबन्धतया जम्मुकाश्मीरे व्यावहारिकतले अपि आधारपत्रम् उपयोक्तुं केन्द्रसर्वकारेण निश्चितम्।  आधारपत्र-पञ्जीकरणं यदा पुर्णं भविष्यति तदा अविहित मार्गेण आगतान् तथा भीकरप्रवर्तकान् च सम्पूर्णतया निवारयितुम् शक्‌यते इति सर्वकारेण सूच्यते। अधारपञ्जीकरणेन जनेभ्यः सर्वकारस्य क्षेमयोजनायाः गुणफलानि यथाकालं लप्स्यन्ते। ७८% आधारपञ्जीकरणम् अधुना सम्पन्नम् अस्ति।

Wednesday, August 28, 2019

काश्मीरस्य समस्या भारतस्य आभ्यन्तरविषयः, पाकिस्थानः वा अन्यराष्ट्राणि वा विषयेऽस्मिन्  हस्तक्षेपं न कुर्यात्- राहुल गान्धी।
    नवदिल्ली> जम्मुकाश्मीर-विषये पाकिस्थानं विरुद्ध्य स्वाभिमतं प्रकाश्य कोण्ग्रस् दलनेता राहुल गान्धी। केन्द्रसर्वकारं प्रति  मतभिन्नता अस्ति चेदपि काश्मीरस्य समस्या भारतस्य आभ्यन्तरविषयः  इति केन्द्रसर्वकारस्य मतं मया अङ्गीक्रियते। विषयेऽस्मिन् पाकिस्थानः वा अन्यराष्ट्राणि वा   हस्तक्षेपं न कुर्यात् इति राहुलेन  टिट्वर् द्वारा स्वस्य अभिमतं प्रकाशितवान्। विश्वे जायमानानाम् आतङ्कवाद-भीकराक्रमणानां साह्यकारः इति प्रथितस्य पाकिस्थानस्य साह्येन प्रेरणया च भवति काश्मीरस्य आक्रमणानि इति च तेन टिट्वर् मध्ये आलेखितम्। 
     भारतेन  हस्तक्षेपः कृतः  इति उक्त्वा पाकिस्थानेन यू एन्‌ मध्ये समर्पिते सूचनापत्रे राहुलस्य नामापि परामृष्टम् आसीत्। तदनन्तरं  भवति राहुलस्य ईदृशं स्वाभिमत-प्रकाशनम् इति श्रद्धेयः अंशः भवति।
व्योममार्गं पूर्णतया पिधास्यतीति पाकिस्थानस्य भीषा। 
इस्लामबादः > भारतं प्रति पाकिस्थानाधीनं व्योममार्गं पूर्णतया पिधातुम् उद्दिश्यते इति पाकिस्थानः। अफ्गानिस्थानेन सह व्यापाराय पाग्भूमेः उपयोगनिरोधः अपि पाक्मन्त्रिमण्डलेन चिन्तित इति तत्रत्यः शास्त्रसाङ्केतिकमन्त्री फवाद चौधरी ट्विटर द्वारा स्पष्टीकृतवान्। 
 बाल कोट् व्योमाक्रमणानन्तरं फेब्रुवरि मासे पाकिस्थानेन पूर्णतया पिहितः व्योममार्गः जूलाईमासे उद्घाटितः आसीत्। यू एस्, यूरोप्यन् राष्ट्राणि अभिव्याप्य उपपञ्चाशत् एयरिन्डिया विमानानि प्रतिदिनम् अनेन मार्गेण सेवां कुर्वन्ति।

Tuesday, August 27, 2019

भारतसर्वकाराय रिसर्व बैंकस्य १.७६ लक्षं कोटि रूप्यकाणि।
मुम्बई >  'रिसर्व् बैंक् ओफ् इन्डिया' इत्यनेन केन्द्रसर्वकाराय स्वस्य आरक्षितद्रव्यात् १. ७६०५१ लक्षं कोटि रूप्यकाणि दातुं निर्णयः कृतः। द्रव्यदानस्य गुणदोषानधिकृत्य परिचिन्तितुं नियुक्तस्य भूतपूर्वस्य आर् बि ऐ राज्यपालस्य आध्यक्षे वर्तमानायाः उन्नताधिकारसमित्याः आदेशमनुसृत्य एवायं निर्णयः।
एकवारं प्रयोगार्हम् आकरदमुक्तभारताभियानम् आमिरखानेन समुचितं प्रतिपादितं प्रोक्तं च यदिदमस्माकमुत्तरदायित्वम्
- पुरुषोत्तमशर्मा, नव दिल्ली
 
   बॉलीवुड् डेस्क> स्वतन्त्रतादिवसे रक्तदुर्गस्य प्राकारवेदिकात: कृतनिजभाषणे प्रधानमन्त्री नरेन्द्रमोदी सकृत्प्रयुक्ताकरदमुक्तराष्ट्राय जनान् प्रति आह्वानं कृतवान् आसीत्। अमुना ऑक्टूबरमासस्य द्वितीयायां महात्मगान्धिन: जन्मजयन्त्यवसरे अभियानं समारब्धुं जनानाम् आह्वानं कृतवान् आसीत्। अधुना अस्मिन् प्रकरणे प्रसिद्धाभिनेत्रा आमिरखानेन प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति स्वाभिप्रायानुकूल्यं ट्विट्टर इति समाजिकसञ्चारतन्त्रे कृतम्। यद्धि सततं प्रसरति।

आमिरेण व्यलेखि- इदमस्माकमुत्तरदायित्वम्।
   आमिरखानेन स्वीये ट्वीटसन्देशे लिखितम्, "माननीयप्रधानमन्त्रिण: नरेन्द्रमोदिन: एकवारं प्रयोगार्हम् आकरदनिर्मितवस्तूनां निराकरणस्य प्रयासा: अस्माभि: दृढतया अनुकूलनीया:। इदमस्माकमुत्तरदायित्वमस्ति यद्वयं सकृत्मुक्ताकरदस्य प्रयोगं निराकुर्म:" अवधेयमस्ति यत् अमुं सन्देशमधिकृत्य जना: कश्मीरविषये आमिरखानम् आपीडयन्ति।
एकवारं प्रयोगार्हम् आकरदमुक्तभारताभियानम् आमिरखानेन समुचितं प्रतिपादितं प्रोक्तं च यदिदमस्माकमुत्तरदायित्वम्।

काश्मीरस्य समस्यापरिहाराय माध्यस्थं न आवश्यकम् - मोदी, स्वाभिमतं परिवर्त्य ट्रम्पः।

  बियारिट्स्> भारतपाकिस्थानयोः मध्ये उभयपक्षसंबन्धिसमस्या एव इति  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। अमेरिकस्य राष्ट्रपतिना डोणाल्ड् ट्रम्पेन सह मिलित्वा सम्पन्नायां सन्दर्शनवेलायाम् आसीत् मोदिना स्वस्य अभिमतम्  एवं प्रकाशितम्। फ्रान्सस्य बियारिट्स् नगरे आयोजिते G7 शिखरसम्मेलने आसीत् उभयोः चर्चा।   उभयराष्ट्रयोः चर्चया समस्यापरिहाराय प्रयत्नं करणीयम् इति ट्रम्पेन स्वस्य अभिमतम्  अपि प्रकाशितम्। १९४७तः पूर्वं भारतं पाकिस्थानः च एकं राष्ट्रम् आसीत्। मम विश्वासः अस्ति यत्  आवयोः समस्याः मिलित्वा संभाष्यते चेत् परिहर्तुं शक्यते इति। एवं नरेन्द्रमोदी स्वस्य अभिमतः अपि ट्रम्पस्य पुरतः प्रकशितवान्।

Monday, August 26, 2019

जम्मु-काश्मीरस्य सचिवालयात् राज्यध्वजस्य निर्मार्जनं कृत्वा भारतस्य त्रिवर्णध्वजः आरोपितः
    श्रीनगरम्> अनुच्छेदः ३७० इत्यस्य निष्कासनानन्तरं जम्मुनगरस्थ सचिवालयात् राज्यध्वजः अपि निष्कासितः। स्थानेऽस्मिन् भारतराष्ट्रस्य त्रिवर्णध्वजः आरोपितः। सर्वकारस्य विविध-विभागेभ्यः पूर्वस्मिन् दिनेषु राज्यध्वजः निष्कासितः आसीत्। जमुकाश्मीरस्य शासनकेन्द्रः  नागरिक-सचिवालयः ( Civil Secretariat) श्रीनगरे एव वर्तते।
चतुर्षु विधानसभामण्डलेषु उपनिर्वाचनम् उद्घुष्टम्।
चतुर्णां राज्यस्थानां चतुर्षु मण्डलेषु निर्वाचनं सेप्तं. २३।  फलप्रख्यापनं २७ तमे दिनाङ्के!
 नवदिल्ली > राष्ट्रे विविधेषु चतुर्षु विधानसभामण्डलेषु उपनिर्वाचनम् उद्घुष्टम्। केरलस्य पाला, छत्तीसगढ़स्थे दन्तेवाडः, त्रिपुरस्थे बधारघट्टः, उत्तरप्रदेशस्य हामिरपुरम् इत्येतेषु मण्डलेषु सेप्टम्बर् मासस्य २३ तमे दिनाङ्के उपनिर्वाचनं  भविष्यति।सर्वत्र व्यवहारव्यवस्था उपस्थिता। किन्तु केरले विद्यमानेषु पञ्चसु मण्डलेषु उपनिर्वाचनं न प्रख्यापितम्!

Sunday, August 25, 2019

विश्वबाड्मिण्टन् स्पर्धायाम् इतिहासं विरचय्य पि वि सिन्धु।
   बासल्> स्विट्ज़रलैण्ड् देशस्य बासलनगरे समायोजितायां विश्वबाड्मिण्टण् स्पर्धायां भारतस्य बाड्मिण्टण् क्रीडक्या पी.वी.सिन्धुना  सुवर्णपदकम् अवाप्तम्। निर्णायकस्पर्धायां जापानदेशस्य नोज़ोमी ओकुहारा  एकविंशतिः सप्त, एकविंशति: सप्त इत्यङ्कान्तरालेन तया पराजिता। गतदिने उपान्त्यचक्रीयस्पर्धायां सिन्धुना चीनदेशस्य 'चेन यू फेई'  एकविंशितिः सप्त, एकविंशतिः चतुर्दश इत्यङ्कान्तरालेन पराजितासीत्। अनया स्पर्धया विश्वबाट्मिण्टण् स्पर्धायां सुवर्ण-पतकमवाप्ता प्रथमा भारतीया इति ख्यातिः अपि पि वि सिन्धुना स्वायत्तीकृता अस्ति। विश्व-क्रीडाक्षेत्रे पञ्चपतकानि स्वीकृत्य विजिता प्रथमा भारतीय-क्रीडकी  भवति एषा।
यू ए ई राष्ट्रे भारतस्य 'रूपे' पत्रविनियोगः।
    अबुदाबी >  भारतस्य स्वकीयं रूपे पत्रं गल्फ् राष्ट्रेषु प्राबल्यं क्रियमाणस्य उद्घाटनं गतदिने अबुदाबीनगरे सम्पन्नम्। दिनद्वयस्य औद्योगिककार्यक्रमार्थं यू ए ईं प्राप्तः भारतस्य प्रधानमन्त्री नरेद्रमोदी रूपेपत्रविनियोगस्य प्रख्यापनं निरवहत्। स्वकीयं रूपेपत्रमुपयुज्य मधुरफलाहारं क्रीत्वा पत्रस्य प्रथमोपयोमपि तेन निरूढितम्। 
    सिंहपुरं ( Singapore) भूट्टान राष्ट्रयोरनन्तरं रूपेपत्रमुपयुज्यमाणं तृतीयं राष्ट्रं भवति यू ए ई। तत्रत्याः २१ प्रमुखाभिः व्यापारसंस्थाभिः रूपेपत्रम् उपयोक्ष्यते।  अद्य बह्रिन् देशे अपि अस्य पत्रस्य विनिमयोद्घाटनं भविष्यति।

Saturday, August 24, 2019

प्राक्तनकेन्द्रमन्त्री अरुण् जैट्लि दिवङ्गतः। 
  नवदिली> भा ज दलस्य वरिष्टनेता प्राक्तनधनकार्यमन्त्री अरुण् जैट्ली (६६) दिवङ्गतः। नवदिल्लीस्थे एयिम्स् आतुरालये अद्य मध्याह्ने १२.०७ वादने आसीत् निधनत्वम्। सप्ताहात्पूर्वतः श्वसनयन्त्रस्य साहाय्येन तस्य जीवप्रक्रिया अनुवर्तिता आसीत्। आगस्ट् मासस्य नवमदिनाङ्के अनुभूतेन श्वासक्लेशेन सः आतुरालयं प्रावेशयत् । राट्रपतिः रामनाथकोविन्दः विविध राजनैतिकदलनेतारः च गतदिनेषु महोदयं सन्दर्शितवन्तः आसन्। महोदयस्य अन्त्ययष्टिः रविवासरे निगंबोधघट् श्मशाने भविष्यति।
नवदिल्ल्यां राष्ट्रियसंस्कृतसंस्थानम् मानितविश्वविद्यालयस्य षष्ठदीक्षान्तसमारोहः  सम्पन्नः।
१२६१८ छात्रै: उपाधय: प्राप्ताः।

-पुरुषोत्तमशर्मा
   नवदिल्ली> राष्ट्रियसंस्कृतसंस्थानस्य षष्ठदीक्षान्तसमारोह: नवदिल्ल्यां सिर्फोर्ट प्रेक्षागृहे समायोजित:। दीक्षान्तसमारोहस्य अध्यक्षतां संस्थानस्य कुलाधिपति: मानवसंसाधन-विकासमन्त्री च डॉ. रमेशपोखरियालनिशङ्क: निरवहत्। मुख्यातिथित्वेन भारतस्य प्राक्तन मुख्यन्यायाधीश: रमेशचन्द्रलाहोटी उपस्थित: आसीत्।
    दीक्षान्तसमारोहे संस्थानस्य पारेसहस्रं छात्रेभ्यो उपाधयोपायनीकृता:। प्राक्शास्त्री प्रारभ्य विद्यावारिधिं यावत् सार्धद्वादशसहस्राधिकछात्रै: विविधोपाधय: सम्प्राप्ता:। त्रयोत्तरैकशतं स्वर्णपदकानि अपि सर्वोत्कृष्टछात्रेभ्य: प्रदत्तानि। 
    अत्रावसरे मानवसंसाधन-विकासमन्त्री डॉ. निशङ्क: प्रावोचत् यत् संस्कृतं जनेभ्य: साम्प्रतिकेस्मिन् परिवेशे आधुनिकविधायां प्राचीनज्ञानराशिं  साहाय्यरूपेण उपस्थापयति। संस्कृतशास्त्राणि अनादिकालात् जनोपकारकाणि अवर्तन्त।
वित्तकोशेभ्यः ७०,००० कोटि; समस्या-परिहाराय आर्थिक-परिष्करणेन सह धनमन्त्रालयः।
(धनमन्त्रिणी निर्मलासीताराम-महाभागया सह धनकार्य सहमन्त्री अनुराग्‌ ठाकुरः, आर्थिक-सचिवः राजीव कुमारः च समीपे) (छायाग्रहणम् - पि जि  उण्णिकृष्णः)

     नवदिल्ली> आगोलस्तरे आर्थिक-मन्दता व्याप्ते सति भारतस्य  अर्थिकमण्डलस्य पुष्टीकरणम् उद्दिश्य धनमन्त्रालयस्य नवीनपदक्षेपः। संपूर्णलोकः आर्थिकक्लेशेन दूयमानः भवति। इतरापेक्षया भारतस्य आर्थिकस्थितिः स्वल्पोन्नता तृप्तिदायिका च भवति इति वार्तामेलने मन्त्रिण्या निर्मालासीतारामेन उक्तम्I अर्थिक-स्थितेः प्रगतिम् उद्दिश्य बहुविध-परियोजनाः तया वार्तामेलने प्रख्यापिताः।  आर्थिकपुनरुज्जीवन-प्रक्रियया सह राष्ट्रं पुरोगच्छति। पण्यकर-सेवन-मूल्यक्रमाः ललितं करिष्यन्ति। करस्य प्रत्यर्पणं (Tax return) सुतार्यं करिष्यति। नूतनव्यावसायिकसंरम्भे सार्वकारीयाः प्रतिबन्धाः तथा दुष्टोद्योगवृन्दैः समुन्नीतनियमग्रन्थयः अन्ये च प्रत्यूहाः बहवः समागच्छेयुः। तादृशकालविलंबो  वा क्लेशो वा प्रथमप्रयत्नवतां न स्यात्। आयकर-विभागस्य प्रवर्तनानि केन्द्रीकृतरीया विना विलम्बं करिष्यति इत्यपि निर्मालासीतारामेन उक्तम्।

Friday, August 23, 2019

ग्वालियरनगरस्य अनौपचारिकसंस्कृतकेन्द्रेषु शोभायात्रया सह व्यवहारोपयोगिनां वस्तुनां विज्ञानस्य च संस्कृत-प्रदर्शनी जाता

-दीपक वात्स्यः
    ग्वालियर्> मध्यप्रदेशस्य ग्वालियरस्थे कमलाराजे-कन्या-महाविद्यालये २१.०८.१९ दिनाङ्के बुधवासरे प्रात: संस्कृतस्य प्रचारप्रसाराय जनजागरणाय च संस्कृतविभागस्य संस्कृतभारत्या: अनौपचारिक-संस्कृतशिक्षणस्य च  संयुक्तसौजन्येन महाविद्यालये तिलककरणम्, संस्कृत- शोभायात्रा, संस्कृतवस्तुप्रदर्शनी, संस्कृतविज्ञानप्रदर्शनी, संस्कृतपुस्तकविपणि: इत्यादीनि विभिन्नानि कार्याणि सम्पन्नानि। सर्वप्रथमं महाविद्यालयस्य  छात्रा: दिवङ्गतात्मने भूतपूर्व-सी.एम.बाबूलालगौडवर्याय मौनश्रद्धाञ्जलिं समर्पितवत्य:। अनन्तरं तिलककरणेन सह संस्कृतगीतानि  गायन्त्य: बालिका: संस्कृतशोभायात्रायां सोत्साहेन प्रतिभागं कृतवत्य:। शोभायात्रा विभिन्नविभागेभ्यो भूत्वा सर्वेभ्य आमन्त्रणं दत्त्वा प्रदर्शनीस्थलं प्राप्तवती। तत्र अन्यविभागीयै:  प्राध्यापकै: छात्राभिस्सह डा.कृष्णा-जैनवर्या(संस्कृतविभागाध्यक्षा) , डा.उर्मिलासिंहतोमर: , डा.कविता -अग्रवाल:, डा.महेन्द्र-शर्मा (NFSE TEACHER) , अलकेशत्रिपाठी (संस्कृतभारती), डा.कल्पनाशर्मा, डा.आशारावत:, डा.राजूराठौर:, अनौपचारिकसंस्कृतशिक्षक: कृष्णकान्त: पञ्चारिया(बीकानेरी),उर्मिला वर्मा  इत्यादय: प्रदर्शन्या: अवलोकनं कृतवन्त:। सर्वे संस्कृतकार्यं वचसा

Thursday, August 22, 2019

गतागत-नियम-लङ्‌घनाय उग्रदण्डः। सेप्तम्बर् मासतः नियमः प्रबलः भविष्यति।
   नवदिल्ली> गतागत-नियमः परिष्कृतः। नियम-लङ्‌घनाय उग्रदण्डः विहितः। सेप्तंबर् मासस्य प्रथमदिनाङ्कात् नियमः प्रबलः भविष्यति। नूतननियमानुसारेण अत्याहित-रोगीयानानां मार्गविध्नकरणाय १०,००० रूप्यकाणि दण्डनशुल्कः दातव्यः। दोषः अनुवर्तते चेत्‌ यान-चालकस्य योग्यता नष्टा भविष्यति। १०० रूप्यकाणां स्थाने ५०० रूप्यकाणि इति शुल्कः वर्धितः। अनुज्ञापत्रं विना यानचालनाय ५००० रूप्यकाणां दण्डनं भाविष्यति। अभिरक्षा-पत्रस्य प्रतिः पार्श्वे नास्ति चेत् २००० रूप्यकाणि भवति दण्डनशुल्कः। अमितवेगेन यानचालनं कृतवत्भ्यः १०००तः २००० रूप्यकाणिपर्यन्तं भवति दण्डनशुल्कः।

Wednesday, August 21, 2019

चन्द्रयानं - २ चान्द्रपथं प्रविष्टम्। 
    बङ्गुलुरु >  भारतस्य द्वितीयं चान्द्रपर्यवेषणपेटकं - चन्द्रयानं २ नामकं - निर्णायकं पदमतीत्य चन्द्रस्य भ्रमणपथं प्राप्तम्। गतदिने प्रभाते ९.०२ वादने पेटकस्य द्रवीकृतयन्त्रं १७३८ निमेषान् प्रज्वाल्य एव दौत्यस्य विजयप्राप्तिः।
  चान्द्रपथे यानस्य दिशाक्रमीकरणं अद्य आरभ्यते। सेप्तम्बरमासस्य द्वितीये दिने पेटकस्य 'लान्डर्' नामकम् अवतरणयन्त्रं विच्छिद्यते। ततः लान्डरस्य सञ्चारपथे परिवर्तनं कृत्वा चन्द्रस्य ३५ कि मी दूरपरिमितं समीपं प्रापयित्वा अवतारणाय पेटकं सज्जीकरिष्यति। सेप्तं ७ दिनाङ्के अस्ति चन्द्रयानस्य चन्दंरोपरितलस्पर्शः।
आतङ्क-व्यवहारात् नाम निष्कासनाय द्विकोटि रूप्यकाणि अभ्यर्थितवन्तः त्रीन् एन्. ऐ. कर्मकरान्‌   विरुद्ध्य प्रक्रमाः।

     नवदिल्ली> व्यवसायिनः हस्त-शुल्करूपेण धनम् अभ्यर्थितवन्तः इति घटनायं त्रीरीन् एन्. ऐ. ए उद्योगे स्थितान विरुद्ध्य नियमप्रक्रमाः स्वीकृताः। आतङ्कवाद-प्रवर्तनाय आर्थिकसाहाय्यं कृतवान् आसीत् कश्चन वणिक्। तस्य नाम आतङ्गापराधिनां नामसूचिकायाम् आसीत्। तस्य नाम आतङ्गापराधिनां नामसूचिकायां आसीत्। अपराधिपट्टिकायाः पञ्चीकरणात्पूर्वं  पट्टिकातः नियमव्यवहारतः च तस्य नाम निष्कासयितुं उत्कोचरूपेण आर्थिकाभ्यर्थना कृता।  व्यवसायी तु अर्थनां विरुद्ध्य अभियोगपत्रं दत्तवान् च। विषयेऽस्मिन् डि. ऐ. जि श्रेणीस्थः अधिकारी अन्वेषणं कर्तुम् एन् ऐ  न्यायाधिकारिणा निश्चितम्।

Tuesday, August 20, 2019

काश्मीरम् विषमवृत्ते, इम्रान् खानेन वचसि सौम्यता पालनीया- ट्रम्पः।
 
    वाषिङ्‌टण्> काश्मीरस्य स्थितिः विषमवृत्ते एव, अतः इम्रान् खानेन वचसि सौम्यता पालनीया इति अमेरिक्कस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः अवदत्। सङ्घर्षलघूकरणाय भारत-पाकिस्थानयोः पक्षतः प्रयासः करणीयः इत्यपि तेन अभ्यर्थितम्। 
  भारत-पाकिस्थानयोः प्रधानमन्त्रिभ्यां सह दूरवाणी सम्भाषणानन्तरं टिट्वर् द्वारा आसीत् तस्य अभिमतप्रकाशनम्। सोमवासरे रात्रौ आसीत् भारतप्रधानमन्त्रिणा सह भाषणम्। ३० निमेषपर्यन्तं दीर्घिते भाषणे भारत-अमेरिक्कयोः मध्ये जातां व्यापारसमस्याम् अधिकृत्य चर्चां कृतवन्तौ।  पाकिस्थानेन क्रियमाणा  भारतविरुद्धा प्रस्तावना मण्डलेषु शान्तिपालनाय वैक्लब्यम् उत्‍पातयति इति ट्रम्पं प्रति नरेन्द्रमोदी अवदत्।

Monday, August 19, 2019

उत्तरभारते अतितीव्रा वृष्टिः अनुवर्तते। 
दिल्यां जाग्रतानिर्देशः प्रख्यापितः।
    नवदिल्ली> अतितीव्रवृष्टिषु अनुवर्तमानेषु उत्तरभारतराज्येषु अधिकनाशाः आवेदिताः।  हिमाचलप्रदेशः, हरियाणा, पञ्चाब्, उत्तरप्रदेशः, राजस्थानं, उत्तरघण्डं इत्येतेषु प्रदेशेषु आपन्नेन वृष्टिपाते ५० संख्यायातः अधिकजनाः कालकबलीभूताः। दिल्ली प्रदेशे यमुनानद्याः जलप्रतलं समुन्नतं जातम्। अतः समीपवासिनः गृहं परित्यज्य सुरक्षितस्थानं गन्तुम् निर्दिष्टाः। हिमाचलप्रदेशे भूस्खलनेन वृष्ट्यनुबन्ध अपघातेन च २२ जनाः हताः। षिम्ला कुलुमणालि, माण्डि मण्डलानि एव अतिवृष्ट्या जलोपप्लवेेन च अधिकतया बाधितानि।  मेघविस्फोटेन १७ जनाः मृताः। संख्याधिकाः अप्रत्यक्षाः जाताः।
अफ्गानिस्थाने भीकराक्रमणं - ६३ जनाः हताः। 

काबूल् >  अफ्गानिस्थानस्य राजनगर्यां काबूले विवाहाघोषकार्यक्रमे सम्पन्ने आत्मघातिविस्फोटने ६३ जनाः हताः। १८२ जनाः व्रणिताः अभवन्। राष्ट्रे समीपकाले सम्पन्नेषु भीकराक्रमणेषु बृहत्तमं भवत्येतदिति अधिकृतैरुक्तम्। मृत्युसंख्या वर्धेत इत्यपि सूच्यते। स्फोटनस्य उत्तरदायित्वं इस्लामिक स्टेट् [ऐ एस्] संस्थया स्वीकृतम्।
  इस्लामधर्मस्य षिया विभागस्थानां कस्मिंश्चन विवाहोत्सवे आसीदयं दुरन्तः। सहस्राधिकाः जनाः गतदिने रात्रौ आयोजिते कार्यक्रमे सन्निहिताः आसन्। तत्र पुरुषेभ्यः अतिथिभ्यः सज्जीकृते स्थाने आसीत् आत्मघातिस्फोटनं दुरापन्नम्। राष्ट्रे विद्यमानः सुन्नी - षियाविभागयोः सङ्घर्ष  एव अस्य दुरन्तस्य कारणमिति सूच्यते।

Sunday, August 18, 2019

अन्तर्जालयुगेऽपि
साभिमानं विहरति संस्कृतम्
संस्कृत-चलच्चित्राणि इतःपर्यन्तम्...


काश्मीर् विषयः - रक्षासमित्यां भारतस्य नयतन्त्रविजयः। 
 नवदिल्ली >  ऐक्यराष्ट्रसभायाः रक्षासमित्यां काश्मीर् विषयमुन्नीतवत्  पाकिस्थानराष्ट्रं चर्चायां प्रायेण पृथकीकृतम्। अन्ताराष्ट्रसमूहस्य सहयोगः भारताय लब्धः। चीनं विना सर्वः राष्ट्रसमूहः भारतानुकूलं पदं स्वीचकार।काश्मीरविषयः भारतपाकिस्थानयोः उभयपक्षसमस्या भवति, अतः परिहारः उभयोः राष्ट्रयोः चर्चया एव करणीयः इत्यासीत् भूरिशानाम् अङ्गराष्ट्राणां मतम्। 
  विषये अस्मिन् भारतस्य उपष्टम्भः अखण्डनीयः निस्तर्कितश्चासीत्। पाकिस्थानस्य वादमुखानि खण्डितखण्डनरीत्या भारतेन प्रतिरुद्धम्। यू एन् रक्षासमित्यां भारतस्य स्थिराङ्गः सय्यिद् अक्बरुद्दीन् आसीत् नायकः।

Saturday, August 17, 2019

एयिम्स् वैद्यकलाशालायाम् अग्निबाधा। 

    नवदिल्ली> अद्य सायंकाले तीव्रपरिचरणगृहस्य समीपे वर्तमानसौधे एव अग्निबाधा आपन्ना। अग्‌निशमन-सेनाव्यूहं समागत्य अग्निशमनाय यथोचितं कार्याणि कुर्वन्तः सन्ति। सौधे विद्यमानान् ततः अन्यत्र प्रेषयन्ति।
साभिमानं जीवति संस्कृतम्
-सि बि विनायकः




निर्वाचनायोगस्य प्रत्यभिज्ञापत्रमपि आधार पत्रेण सह बन्धनीयम् - निर्वाचनायोगः।
     नवदिल्ली> परेषां नामनि मतदानं, द्वित्वमतदानं च रोद्धुम् उद्दिश्य  निर्वाचनायोगस्य प्रत्यभिज्ञा-पत्रमपि आधार पत्रेण सह बन्धनीयम् इति निर्वाचनायोगेन प्रार्थितम्। एतदर्थं नियममन्त्रालयाय आयोगेन पत्रं  प्रेषितम्।  प्रत्यभिज्ञापत्रम् आधार पत्रेण सह बन्धितुम् १९५० तमस्य जनप्राधिनित्य-नियमे परिवर्तनं करणीयम् इत्यपि आयोगेण प्रार्थितम् अस्ति।
       आधारपत्रद्वारा मतदानिनां पट्टिकाशोधनाय २०१५ तमे आयोगेन परियोजना आनीता, किन्तु सर्वोच्चन्यायालयेन परियोजना रोधिता आसीत्। सार्वजनिक-वितरण-संविधानस्य सुतार्यतायाः कृते  एव आधारपत्रसुविधा उपयोक्तुम् न्यायालयेन अनुज्ञा प्रदत्ता आसीत्। 

Thursday, August 15, 2019

"प्रप्रथमः शस्त्रवैद्यः सुश्रुतः ; सङ्गणकयन्त्राणि भाषन्ते चेत् तस्य कारणं संस्कृतम् - केन्द्रमन्त्री। 
केन्द्रमन्त्री रमेश् पोख्रियाल !
अद्य संस्कृतदिनम्। 
 मुम्बई >  "भविष्यत्काले भाषमाणानि सङ्गणकयन्त्राणि साक्षात्करिष्यन्ते चेत् तदर्थं निर्णायकं योगदानं संस्कृतभाषया कृतमिति 'नासा'संस्थया अपि अङ्गीकृतम्। यतः विश्वे विद्यमाना एका शास्त्रीया भाषा  संस्कृतम् एव।" - केन्द्रस्य मानवविभवशेषिविकासमन्त्रिणः रमेश् पोख्रियाल् वर्यस्य एव इमाः वाचः। मुम्बई  ऐ ऐ टि संस्थया आयोजिते बिरुददानकार्यक्रमस्य उद्घाटनं कुर्वन् भाषमाणःआसीत् सः।
  यथा उच्चार्यते तथा लिख्यमाणा भाषा भवति संस्कृतम् इत्यतः भाविनि भाषमाणानां सङ्गणकयन्त्राणां साक्षात्काराय संस्कृतमेव अत्यन्तमुपयुज्यमाणा भाषा इति नासया निर्णीतम्। विश्वस्य प्रप्रथमः शस्त्रवैद्यः आयुर्वेदाचार्यः सुश्रुतमहर्षिरित्यपि केन्द्रमन्त्रिणा उक्तम्। कणिका तन्मात्रा इत्यादिविषयेषु चरकमहर्षिणा गवेषणं कृतमिति तेन सुस्मारितम्।

संस्कृतदिनशुभाशयाः -
-संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 
  
 -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् |
      विषयेsस्मिन् नात्र मम कश्चन दुराग्रहः | अहन्तु अनुभवाधारेण वदामि | आकाशवाण्यां दूरदर्शने च संस्कृत-वार्ता-प्रसारणनिरते एतावति ४५-वर्षावधिके काले अनेके तादृशाः अनुभवाः अभवन् यत् नाहं संस्कृत-वार्ता-प्रसारकः अभविष्यं चेत् ममास्तित्व

Wednesday, August 14, 2019

असमस्य देशीय-पौरत्वपट्टिका आगस्तमासस्य ३१ दिनाङ्के प्रकाशनीया इति सर्वोच्चन्यायालयः।

 नवदिल्ली> असमस्य राष्ट्रिय-पौरत्वपट्टिका आगस्तमासस्य एकत्रिंशत् (३१) दिनाङ्के प्रकाशनीया इति सर्वोच्चन्यायालयेन आदिष्टम्। आधार-पत्रविवरणानां कृते कियन्मात्रं परिरक्षा दीयते तावत् पौरत्व-पट्टिकायाः कृतेऽपि करणीया इत्यपि न्यायालयेनादिष्टा।
असमराज्ये कृता अनधिकृताधिनिवेशं निरस्तुं  केन्द्र-सर्वकारेण आयोजिता भवति पौरत्व  पट्टिका। बंगलादेशतः लक्षश: जनाः असमम् आगच्छन्ति इति ज्ञात्वा केन्द्रसर्वकारेण आयोजिता भवति इयं देशीयपौरत्वपट्टिका I

चन्द्रयानं - २ पृथ्वीभ्रमणपथात् चन्द्रयात्राम् आरभत।

 बेङ्गलुरु >  भारतस्य द्वितीयं चान्द्रपर्यवेषणोपग्रहपेटकं 'चन्द्रयानं -२' पृथिव्याः भ्रमणपथात् चन्द्रोपग्रहं लक्ष्यीकृत्य प्रयाणमारभत। भ्रमणपथपरिवर्तनं [Trans Lunar Injunction] विजयकरमासीदिति ऐ एस् आर् ओ वक्त्रा उक्तम्। 
  अद्य उषसि ३.३०वादने भमणपथोन्नयनं सम्पन्नम्। चन्द्रयानं - २ आग.२० तमे चन्द्रस्य भ्रमणपथं प्राप्स्यति। तदा दौत्यपेटकं चन्द्रस्य प्रभाववलयाधीनं भविष्यति। ततः ६ दिनैः पेटकं चन्द्रस्य दूरतमं भ्रमणपथं प्रापयिष्यति। क्रमशः चन्द्रात् १०० कि. मी परिमितं दूरं प्रापयितव्यम्। ततः सेप्तं. ७ तमे दिनाङ्के चन्द्रोपग्रहस्य दक्षिणध्रुवे पेटकं अवतरिष्यति।

Tuesday, August 13, 2019

न्यूनतम-राशिः नस्ति- वित्तकोशैः ९७२२ कोटि रूप्यकाणि शुल्करूपेण ग्रहीतानि।
नवदिल्ली> सञ्चितवित्तरेखायां न्यूनावश्यधनराशिः नस्ति इत्यनेन ग्राहकेभ्यः दण्डशुल्कं ग्रहीतुम् अनुज्ञां लब्धवन्तः वित्तकोशाः उपदशकोटि रूप्यकाणि एतावत्पर्यन्तं स्वायत्तीकृतानि। भारतराष्ट्रे विद्यमानाः द्वाविंशति वित्तकोशाः एवं राशिं स्वीकृतवन्तः। षोडशोत्तर द्विसहस्र तमात् (२०१६) एप्रिल् मासात् आरभ्य एकोनविंशत्युत्तर द्विसहस्र-तमं (२०१९) मार्च् मासपर्यन्तं ग्रहीतः दण्ड-शुल्कराशिः भवति अयम्। सामान्येन दरिद्रजनाः   न्यूनतमधनराशिमपि  वित्तलेखे निक्षेप्तु अशक्ताः भवन्ति। जन धन वित्तलेखाः सुवर्णादिकम् अदाय कृषि कार्येभ्यः अपि  धनं प्रदातुम् न प्रभवन्ति। अतः ईदृश-कार्याय सामान्यवित्तलेखाः आवश्यकाः। समाजे आर्थिकस्तरे दारिद्र्यरेखायाः अधोभागे वर्तमानानां दरिद्राणां वित्तलेखात् नियम -बलेन एतावत् धनं बलादाहृतम् इति अस्माभिः ज्ञेयम्। 
अमेरिक्कादेशं प्रति 'एयर् इन्डिया'याः साक्षात् विमानसेवारम्भः आग.१५ तमदिनाङ्के। 
नवदिल्ली > उत्तर अमेरिक्कादेशं प्रति एयर् इन्डिया विमानसेवासंस्थायाः प्रथमा साक्षाद्विमानसेवा भारतस्वातन्त्र्यदिने [आगस्ट् १५] समारभ्यते। उत्तरध्रुवस्य उपरि विद्यमानेन व्योममार्गेणैव एयरिन्डियाविमानानि डयमानानि स्युः। इन्धनोपभोगस्य यात्राकालस्य च लघूकरणं, सेवकानां कार्यक्षमताप्रबलीकरणं , कारबणिकवस्तूनां बहिर्गमनव्याप्तेः न्यूनीकरणमित्यादीनि लक्ष्यीक्रियन्ते। सेवायै  भारत-अमेरिकाव्योमयानमन्त्रालययोः अनुमतिः लब्धा अस्ति।
"विमतानि तर्काः न भवेयुः" - चीनां प्रति भारतविदेशकार्यमन्त्री। 
भारतविदेशकार्यमन्त्री जयशङ्करः चीनाविदेशकार्यमन्त्री वाङ् यि च।
 भारत-चीनाबन्धः आगोलस्थिरतायाः हेतुर्भवेत्। 
बीजिंग् > भिन्नाभिप्रायाः आवयोर्मध्ये संग्रामकारणं मास्तु इति दृढमतिः द्वयोः     राष्ट्रयोः सहवर्तित्वबन्धे परमप्रधानमिति भारतस्य विदेशकार्यमन्त्री एस् . जयशङ्करः चीनराष्ट्रम् उद्बोधितवान्। चीनासन्दर्शनवेलायां चीनायाः विदेशकार्यमन्त्री तथा राज्यसदस्यः वाङ् यि इत्यनेन सह कृतायां चर्चायामासीत् जयशङ्करस्य परामर्शः। जम्मूकाश्मीरस्य सविशेषपदनिरासे चीनायाः विमतं प्रस्तुतमपि उभयराष्ट्रबन्धं शक्तीकर्तुं निर्णयः अभवत्।
  भारतचीनासहयोगदृढीकरणार्थं सन्धिचतुष्टये जयशङ्करः वाङ् यिश्च हस्ताक्षरं कृतवन्तौ। सांस्कृतिक-स्वास्थ्यक्षेम-कायिक-पुरावस्तुप्रबन्धकार्यमण्डलेषु आसीत् हस्ताक्षरीकरणमिति विदेशकार्यमन्त्रालयेन स्पष्टीकृतम्।
वातावरणव्यत्ययः- महाराष्ट्रेण  टास्क्‌ फोर्स् रूपीक्रियते।
   मुम्बै> प्रलयदुरिते आपन्नस्य  मुम्बै नगरस्य वातावरणव्यत्ययम् अनुसन्धानं कर्तुं 'टास्क् फोर्स्' इति  विभागं कर्तुं  महाराष्ट्र-सर्वकारेण निश्चितम्। अस्मिन् संवत्सरे जातस्य वृष्टिपातस्य मापनं आधारप्रमाणत्वेन स्वीकृत्य अङ्कितम्। अस्मिन् संवत्सरे वृष्टिः वातावरणव्यत्यासकारणत्वेन संमभवत् इत्यस्ति वैज्ञानिकानां मतम्। जलोपप्लवे लन्टण्, वेनीस् , जनीव इत्यादि नगरेषु अनुवर्तमानाः  प्रक्रियाः काः इति अध्ययनं कृत्वा  मुम्बैनगराय विशेष-योजना आयोक्ष्यते इति च अधिकृतैः उक्तम्। इदानीं मुम्बै तीरप्रदेशेषु तापमानः वर्धितक्रमेण उन्नतिं याति। घटना इयं  वातावरण-व्यात्ययस्य सूचना भवति इति च तैरुक्तम्।

Monday, August 12, 2019

यमने आभ्यन्तरयुद्धः - एडन् नगरं विघटनवादिभिः गृहीतम्। 
एडन् >  आभ्यन्तरसङ्घर्षेण कलुषितस्य यमनराष्ट्रस्य एडन् नामकं द्वितीयं महानगरं विघटनवादिभिः स्वायत्तीकृतम्। एडने वर्तमानं यमनराष्ट्रपतेः प्रासादं सैनिकशिबिरं च अभिगृहीतमिति 'सतेण् ट्रान्सिषणल् कौण्सिल्' [एस् टि सि] नामकेन विघटनवादिसंघटनेन अभिमानितम्। इतःपर्यन्तं चत्वारिंशत् जनाः सङ्घर्षे व्यापादिताः इति यू एन् संस्थया निगदितम्।
अतिवृष्टिदुष्प्रभावे षट् राज्यानि। 
नवदिल्ली >  साप्ताहिकं यावत् अनुवर्तमाना अतिवृष्टिः , प्रचण्डवातः, जलोपप्लवादयः भारते षडधिकेषु राज्येषु दुरन्तकारणाय अभवन्। इतःपर्यन्तं द्विशताधिकाः जनाः मृत्युमुपगताः। असंख्याः अप्रत्यक्षाः अभवन्। भूविच्छेदैः जलोपप्लवेन च महान्तः नाशनष्टाः जाताः। 
  केरलं, कर्णाटकः, महाराष्ट्रं, गुज्रराज्यं, मध्यप्रदेशः, आन्ध्रप्रदेशः इत्येतेषु राज्येषु तीव्रः सर्वनाशः अभवत् । तमिल नाट्, गोवा, ओडीषा राज्येषु च अतिवृष्ट्या जनजीवनं दुरितमयमस्ति। सर्वेषु राज्येषु देशीयदुरन्तनिवारणसेना, सैन्यः सन्नद्धसेवासंघटनाश्च दुरन्तमुखेषु सक्रियमाणाः सन्ति। 
  कर्णाटके १८ जनपदानि जलनिमग्नानि। उत्तरकर्णाटकं, सानुप्रदेशः, तीरप्रदेशः इत्येतस्थेषु जनपदेषु वृष्टिदुष्प्रभावः अतिरूक्षतया अनुवर्तते। ३१ जनानां जीवहानिः अभवदिति आधिकारिकनिर्णयः। कृष्ण-कावेरीत्याद्याः सर्वाः नद्यः तटातिशयन्त्यः प्रवहन्ति। 
  गुजराते ३१ मरणानि। राज्ये स्थितिः आशङ्काजनकः वर्तते। कच्च्, सौराष्ट्र मण्डलेषु त्रिदिवसीया वृष्टिः अनुस्यूता वर्षति। २० धीवराः अप्रत्यक्षाः। 
  महाराष्ट्रं आश्वासतीरं प्राप्नोति। तत्र वृष्ट्याः शमनमनुभूतम्। प्रलयजलं प्रतिगन्तुमारब्धम्। किन्तु कोलाप्पुरं, साङ्ली, सतारा इत्यादिषु मण्डलेषु पृथक्भूताः जनाः इदीनीमपि महान्तं दुरितमनुभवन्ति। ३० मरणानि दृढीकृतानि। २०० मार्गाः ९४ सेतवश्च रुद्धाः सन्ति।
चीनान् उद्पीडयन् लेक्कीमा चक्रवातः - मृताः १८ , १० लक्षं जनाः सुरक्षितस्थानं प्रति प्रेषिताः I
   बीजिङ्> अतितीव्र चक्रवातः चीनस्य पूर्व मण्डलेषु नाशान् वितीर्य अतिक्रामति। १८ दश जनाः मारिताः दशलक्षं जनाः ततः सुरक्षितस्थानं प्रति  नीताः। ह्यः आसीत्‌ चक्रवातस्य वीचनम् । षान् हाय् प्रविश्यां प्रति तरमाणस्य चक्रवातस्य वेगः १८७ कि. मी इति वर्धितम् अस्ति। लेक्कीमा इति नामाङ्कितः चक्रवातः संवत्सरेऽस्मिन् चीनं उद्पीडयन्तः नवमः प्रकृतिदुरन्तः भवति।  सुरक्षाप्रवर्तनानि  सुसज्जानि चेदपि १५ जनाः अप्रत्यक्षाः अभवन्I २०० गृहाणि पूर्णतया ३,२०० गृहाणि भागिकतया च भग्नानि। चक्रवातेन जाते भूपातेन एकस्याः नद्याः प्रवाहः स्थगिताः। प्रवाहगति परिवर्तनेन प्रवहितायाः नद्याः जलं १० मीट्टर् उन्नतिं प्राप्य जनवासमण्डलेषु व्याप्तम् च। 
प्रलयताण्डवम्। चतुर्दिनाभ्यन्तरे चतुर्षु राज्येषु १४२ जनाः मारिताः 
  नवदिल्ली> चतुर्दिनाभ्यन्तरे प्रलयदुर्दशया  चतुर्षु राज्येषु १४२ जनाः कालकबलीभूताः अभवन्। केरलं, कर्णाटकं, गुर्जरं, महाराष्ट्रं च भवति एते राज्याः। अतितीव्रवृष्ट्या जलोपप्लवे च बहुविधनष्टं जातम्। कर्णाटकं २४, केरलं ६०, गुर्जरं २२ च मृताः। भूभ्रंशेन पतितानां मृत्‌-पाषाण-घण्डानाम् अधः जनाः बद्धाः वर्तन्ते। रक्षा प्रवर्तनानि प्रचलन्त्यनस्यूतम्। शक्ता वर्षा पुनरपि स्यात् इति केन्द्र वातावरण निरीक्षण केन्द्रेण निगतितं वर्तते।

Sunday, August 11, 2019

काश्मीर् अधित्यका शान्तिमधिगच्छति।
श्रीनगरं >  जम्मूकाश्मीरस्य जम्मू, कठुवा, साम्बा, उधंपुरं, रियासि जनपदेषु निरोधाज्ञां निराकरोत्। तत्रत्याः विद्यालयाः अध्ययनाय उद्घाटिताः। सर्वकारकार्यालयेषु अधिकाः सेवकाः कार्यार्थमुपस्थिताः। आपणानि विपण्यश्च सजीवतां प्राप्ताः। गतागतानि च साधारणस्थितिमवाप्तानि। 
  डोडा, किष्त्वर् जनपदयोः निशानियमे लघुत्वमकरोत्। किन्तु पूञ्च्, रजौरि, रम्बान् जनपदेषु नियन्त्रणानि अनुवर्तन्ते।
सोणियागान्धी कोण्ग्रस् दलस्य मध्य-कालीनाध्यक्षा।
   
नवदिल्ली> कोण्ग्रस् दलस्य मध्यकालीना अध्यक्षारूपेण सोणियागान्धी गतरात्रौ सम्पन्नया प्रवर्तकसमित्या ऐककण्ठ्येन चिता। राहुलगान्धिनः स्थानत्यागेन मासत्रयं यावत् स्थानं रिक्तमासीत्। नेह्रुपरिवारादृते नूतनाध्यक्षः भवितव्यः इति राहुल गान्धिनः निर्देशाय ऐकमत्यं रूपीकर्तुं कोण्ग्रस् दलः न प्रभवति स्म। अन्ते प्रवर्तकसमित्यङ्गानां सम्मर्द्दविधेया सोणिया अल्पकालाय तत्स्थानं स्वीकृतवती। कोण्ग्रस्-प्रवर्तनसमितेः मेलनानन्तरम् ए ऐ सि सि कर्यदर्शीना के सि वेणुगोपालेन निर्णयः वर्णितः। 

Saturday, August 10, 2019

प्रलयदुरिताश्वासाय कर्णाटकम्   १०० कोटि रूप्यकाणि व्ययीकर्तुं सुव्यवस्थितानि।
  बेङ्गलूरु> मुख्यमन्त्रिणा यद्‌यूरप्प महाभागेन प्रलय दुरिताश्वासाय शतं कोटि रूप्यकाणि सुव्यवस्थितानि। कर्णाटकराज्ये प्रलयाधिक्येन पीडितानां शिबिरं तेन सन्दर्शितम्।  शिबिरेषु उषित्वा तेन सुरक्षाकार्याणाम्  आयोजनं कृतम्। बलगावि, बोगल् कोट् जिल्लाप्रदेशेषु आसीत् मुख्यमन्त्रि-महोदयस्य सन्दर्शनम्।
केरले पुनरपि अन्यत्र महान् भूभ्रंशः , उपचत्वारिंशत् गृहाणि निर्मार्जितानि। 

अतिवृष्टिदुरिते ५० मरणानि , बहवः अप्रत्यक्षाः। 
अधिकानि समाश्वासशिबिराणि आरब्धानि। ७ जनपदेषु अतिजाग्रता। 
कोच्ची >  केरले अतिवृष्टिदुरन्तः अनुवर्तते। गतदिने मलप्पुरं जनपदस्थे कवलप्पारा प्रदेशे महान् मृत्भ्रंशः सम्पन्नः। रात्रौ सम्पन्नस्य दुरन्तस्य व्याप्तिः अनिर्णीता वर्तते। विलम्बेनासीत् कवलप्पारादुन्तमधिकृत्य बाह्यलोकैः विज्ञातम्। रक्षाप्रवर्तकाणां लक्ष्यस्थानप्राप्तिरपि दुष्करमासीत्। अनवरतं वर्षती वृष्टिः मुहुर्मुहुः जायमानः मृद्भ्रंशश्च रक्षाप्रवर्तनं दुष्कारयति। सैन्यस्य सेवनम् अपेक्ष्यमाणमपि दुरन्तभूमिं प्राप्तुं न शक्नोति। 
  आहत्य ५० मरणानि विज्ञापितानि। राज्ये विविधेषु जनपदेषु ७३८ दुरिताश्वासशिबिराणि आरब्धानि। ६४,०१३ जनाः शिबिरेषु अभयं प्राप्तवन्तः सन्ति। कोच्ची अन्ताराष्ट्रविमाननिलयः रविवासरपर्यन्तं पिहितः।
प्रलयभीत्यां दक्षिणभारतम्
-बिजिला किषोरः
  नवदिल्ली> केन्द्रीय-आभ्यन्तरमन्त्रालयेन केरल-कर्णाटक-महाराष्ट्र-राज्येषु प्रवृत्तस्य अतितीव्र दक्षिणपश्चिम-वृष्टिपातस्य बहुविधनाश नष्टं च निरीक्षितम्। 82000 जनान् सुरक्षित-स्थानं प्रति परिवर्तितवन्तः।  2,325 जनान् रक्षितवन्तः च। केन्द्र आभ्यन्तरमन्त्री श्री अमित् षामहोदयः  प्रवर्तनानां नेतृत्वमावहति। तस्य निर्देशानुसारं आभ्यन्तरसहमन्त्री श्री नित्यानन्त् रोय् महोदयस्य अध्यक्षपथे उन्नताधिकारसमितेः मेलने घटनायाः रूक्षतां अवलोकयति।
    भूतल-नाविक-तीरसंरक्षणसेनायाः183 गणान् विहाय राष्ट्रिय-दुरन्त-प्रतिरोधसेनायाः 173 गणाः राज्यचतुष्टयेषु रक्षादौत्यकार्यं कुर्वन्तः सन्तीति एन् डि आर् एफ् अध्यक्षेण प्रोक्तं वर्तते ॥

Friday, August 9, 2019

काश्मीरे केन्द्रशासनम् अल्पकालिकम् प्रधानमन्त्री। 
नवदिल्ली >  शासनसंविधानस्य ३७० तमानुच्छेदस्य निरासेन जम्मुकाश्मीरे आयोजितं केन्द्रशासनम् अल्पकालिकमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। काश्मीरम् अभिलक्ष्य पाकिस्थानेन अनुवर्तमानानि भीकरप्रवर्तनानि प्रतिरोद्धुम् अनेन पदक्षेपेण शक्यते। केन्द्रसर्वकारस्य अयं पदक्षेपः काश्मीरस्य नवयुगप्रसूतेः कारणभूत इति नरेद्रमोदिना अभिमानितम्।
  गतदिने दूरदर्शनद्वारा कृतेन राष्ट्राभिसम्बोधनेनैव प्रधानमन्त्रिणा तस्याभिमतं प्रकाशितम्। काश्मीरं भारतविनोदसञ्चारस्य राजधानीं कारयितुं शक्यते इति सः उक्तवान्।
केरले अतिवृष्टिदुष्प्रभावः अतिरूक्षः - एकादशमरणानि।
वयनाट् जनपदे जातं भूस्खलनम्। 
प्रदेशे महान् भूविच्छेदः। बहुषु जनपदेषु प्रलयसमानस्थितिः। 
कोच्ची > केरलेन दृष्टस्य महाप्रलयदुरन्तस्य संवत्सरे प्राप्यमाणे पुनरपि अतिवृष्टिदुष्प्रभावेन महान्तः नाशनष्टाः। विविधेषु जनपदेषु , विशिष्य उत्तरकेरले, दश मरणानि प्रस्तुतानि।
  वयनाट् जनपदे मेप्पाटि पुत्तुमला सानुप्रदेशे महत्भूस्खलनं सञ्जातम्। सप्तत्यधिकानि गृहाणि - कर्मकराणां 'पाटि'नामकं   भवनयूथं- निपतितानि विशीर्णानि च। पञ्चाशदधिकाः जनाः अप्रत्यक्षाः अभवन्।
  विमाननिलयः पिहितः। कोच्ची अन्ताराष्ट्रविमाननिलयस्य 'टाक्सि'मार्गः वृष्टिजले निमग्नः इत्यतः निलयः अचिरं पिहितः। विमानसेवनानि मार्गान्तरेण कारयिष्यति।
  एरणाकुलं, इटुक्की , पालक्काट्, मलप्पुरं जनपदेषु अपि भूस्खलनानि जातानि। अनुवर्तमानाम् अतिवृष्टिं विगणय्य रक्षाप्रवर्तनानि संयोजितानि सन्ति।
  १२ जनपदानां विद्यालयेषु अद्य अनध्यायदिनत्वेन प्रख्यापितम्। विश्वविद्यालयानां पि एस् सि संस्थायाः च सर्वाः परीक्षाश्च परिवर्तिताः। सर्वेषु जनपदेषु अतिजाग्रतानिर्देशः कृतः।
  मुख्यमन्त्रिणा स्थितिगतयः अवलोकिताः। केरलस्य मुख्यमन्त्री पिणरायि विजयः दुरितनिवारणसंस्थाकार्यालयं प्राप्य अधिकृतैः सह चर्चित्वा स्थितिगतीनाम् अवलोकनं कृतवान् । १३,००० जनाः इदानीं विविधेषु समाश्वासशिबिरेषु प्राप्ताः इति तेन निगदितम्।

Wednesday, August 7, 2019

लडाकः केन्द्रशासितप्रदेशः इति व्यवहारः न अङ्गीकरोति इति चीनः। 
   बैजिङ् > लद्दाकं केन्द्र-शासन प्रदेशं कर्तुं भारतेन कृतः निश्चयः न अङ्गीक्रियते इति चीनेन उक्तम्। उभयोः राष्ट्रयोः सन्धिः अधुनापि स्थीयते, सीमा-संबधविषयेषु तर्कवितर्काः सन्ति, अतः सीमसंबन्धविषयेषु भारतस्य वाक् तथा प्रवृत्तिः च सश्रद्धं भवितव्यम्  इति चीनः अवदत्। चीनस्य विदेशकार्यमन्त्रालयस्य अन्तर्जालपुटे  प्रकाशिता भवति इयं प्रस्थावना।

पाकिस्थानाय अमेरिक्कस्य पूर्वसूचना।
     वाषिङ्टण्> काश्मीरः केन्द्रशासित-प्रदेशत्वेन परिवर्तितः इत्यस्मिन् विषये भारतं पाकिस्थानं च संयमं करणीयम् इति अमेरिकेन अभ्यर्थितः। भीकराणां भारत-सीमाप्रवेशः निवारणीयः, भीकरदलान् विरुद्ध्य तीव्रप्रक्रमाः स्वीकरणीयाः इति च अमेरिक्केन पाकिस्थानाय पूर्व सूचना प्रदत्ता। जम्मुकाश्मीरे पुलवामावत् भीकराक्रमणः स्यात् इति बैधिकायोगस्य  रहस्यावेदनम् आसीत्। अपि च जुलै ३१ दिनाङ्के निलीयागताः चत्वारः पाकिस्थानीय सैनिकाः भारतसेनया निहताः। अस्य आधारे भवति पाकिस्थानं प्रति अमेरिकस्य पूर्वसूचना।
भारतस्य भूतपूर्व-विदेशकार्यमन्त्रिणी सुषमा स्वराजमहाभागा  दिवंगता
     नवदिल्ली> वरिष्ठा भा ज पा नेतृणी भूतपूर्व-विदेशकार्यमन्त्रणी सुषमा स्वराजमहाभागा  दिवंगता। सप्तषष्ठि वयस्का सा वृक्करोगेण पीडिता आसीत्l  ह्यः रात्रौ १०.२० वादने हृदयाघातेन एषा एयिंस् आतुरालये प्रवेशिता ११.०० दिवंगता चI
     २०१४ तमे नरेन्द्रमोदीये सर्वकारे विदेशकार्य-मन्त्रिणी आसीत्। २०१९ तमस्य निर्वाचने अस्वास्थ्येन एषा भागं न स्वीकृतवती। बाजपेयी सर्वकारेऽपि एषा मन्त्रिणी आसीत्। १००९- २०१४ तमे विपक्षदल नेत्री च आसीत्। 

Tuesday, August 6, 2019

संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः
महाराष्ट्रम्।
नमांसि!  संस्कृतं कठिनम्, व्याकरणभूयिष्ठम्(अभ्यसितुं न शक्यते), निर्जीवम्, एषा विशिष्टजातीयानां भाषा,संस्कृतपठनं नाम ' राम: रामौ रामा: ......',  ' गच्छति गच्छत: गच्छन्ति....' इत्यादीनां - शब्दरूपाणां धातुरूपाणां च कण्ठस्थीकरणम्, संस्कृतं नाम पूजादिकर्मकाण्डम्, संस्कृतं नाम पुरातनम्, (कालबाह्यं out-of-date)- इत्येवं प्रकारेण जनानां मनसि या: मिथ्याभावना:, ये च पूर्वाग्रहा: वा सन्ति ते जनानां भाषाभ्यासस्य प्रवर्तने अवरोधा: भवन्ति।मित्राणि,  तेषां निवारणोपाया: चिन्तनीया:, तदनुकूला: कार्यक्रमा: आयोजनीया: च । तदर्थम् अस्माकं जीवनात् अल्पं कालं संस्कृतमात्रे समर्पयाम: ।
  जयतु संस्कृतम् जयतु भारतम्। 
पुनरपि वैदेशिका तैलनौका संगृह्य इरानः - होर्मुस् सागरमार्गः सङ्घर्षभरितो जातः।
   डेहरान्> पेर्स्यस्य उपसागरस्य सङ्घर्षः तैलेन सिञ्यित्य इरानेन अन्या एका तैलनौकाऽपि ग्रहीता। इरानस्य वार्तामाध्यमेन इयं  वार्ता आवेदिता। इरान् रेवल्यूषणरि गार्ड् कोर्प्स् इति रक्षिदलेन महानौकाग्रहणं कृतम् इति तैः आवेद्यते। विदेशीयाः सप्तकर्मकराः अपि नौकया सह बद्धाः सन्ति। नौकेयं कस्य राष्ट्रस्य इति आवेदने नास्ति। महानौकायां ७००००० लिट्टर् मितम् इन्धनम् अस्ति इति इरानियन् दूरदर्शनमाध्यमेन वदति। 
   समुद्रमार्गः उल्लङ्घितः इति उक्त्वा  इरानेन  इतःपूर्वं ग्रहीता बिट्टणस्य महानौका इदानीमपि इरानस्य पाश्वे भवतिI
काश्मीर् इतःपरं सर्वप्रकारेण भारतराष्ट्रप्रदेशः। 
विशिष्टं पदं दीयमानं 'अनुच्छेदः ३७०' प्रत्यादिष्टः।
काश्मीरः द्विधा विभक्तः  - जम्मुकाश्मीरः  लडाकश्च
नवदिल्ली > केन्द्रसर्वकारस्य अप्रतीक्षितेन नाटकीयेन च केनचित् पदक्षेपेण जम्मु काश्मीरराज्याय सविशेषं पदं दीयमानः शासनसंहितायाः ३७० इत्यनुच्छेदः निरस्तः। अपि च राज्यं   जम्मु काश्मीरः, लडाकः इति केन्द्रशासनप्रदेशरूपेण द्विधा विभक्तुं निश्चितम्। अनुच्छेदनिरासविधायकं राष्ट्रपतेः विज्ञापनं राज्यसभया अङ्गीकृतम्। तथा च राज्यस्य पुनःसंघटनाविधेयकं च सभया अङ्गीकृतम्।

Monday, August 5, 2019

पाकिस्थानस्य  सैनिकानां मृतशरीराणि  स्वीकृत्य नेतव्यानि इति भारतम्।
प्रत्युत्तरं विना पाकिस्थानः।
   श्रीनगरम्> भारतसैन्येन  मारितानां पाकिस्थानीय-सैनिकानां मृतशरीराणि स्वीकृत्य स्वदेशं प्रति नेतव्यानि इति भारतेन पाकिस्थानः अभ्यर्थितः। किन्तु पाकिस्थानस्य पक्षतः प्रत्युत्तरं न लब्धम्।  पाकिस्थानस्य  'बोर्डर् आक्षन् टीम्' इत्यस्य अङ्गाः भवन्ति एते मृताः सैनिकाः। जूलै मासस्य ३१ दिनाङ्गे रात्रौ आगस्त १ दिनाङ्के उषाकालात् पूर्वं च आसीत् भारतसैनिकान् प्रति पाकिस्थानस्य आक्रमणः।  युद्धे पाकिस्थानस्य चत्वारः सैनिकाः मारिताः इत्यस्ति आवेदनम्।
भीकराक्रमणसूचना - काश्मीरतः विनोदसञ्चारिणः प्रतिनिवर्तन्ते। 
श्रीनगरं >  जम्मुकाश्मीरस्य विविधस्थानेषु भीकराणां बोम्बस्फोटनं, भुषुण्डिप्रयोगाः, यात्रिकापहरणम् इत्यादीनां साध्यता अस्तीति गुप्तचरसूचनानुसारं विनोदसञ्चारिणः तीर्थाटकाश्च प्रतिनिवर्तयितव्याः इति केन्द्र-काश्मीरसर्वकाराभ्यां निर्दिष्टम्। तदनुसृत्य शतशः जनाः अमर्नाथ - पहल्गाम - माछिल माता यात्रादिकं समाप्य प्रतिनिवर्तमानाः सन्ति।
  ब्रिट्टन जर्मनादिराष्ट्रेभ्यश्च तत्तदीयसर्वकारैः काश्मीरं प्रति विनोदयात्रा निरुद्धा। पाकिस्थानस्य साह्येन भीकराः विविधानि आक्रमणानि आयोजितानीति सूचना आगता।

Sunday, August 4, 2019

विधानसभाङ्गाः अध्ययनं कुर्वन्ति।
   नवदिल्ली> भा ज पा दलीयानां विधानसभाङ्गानां कृते द्विदिनस्य परिशीलन-कार्यक्रमः समारब्धः। सभागृहस्य ग्रन्यालये आयोज्यमानायां कक्ष्यायां प्रधानमन्त्री नरेन्द्रमोदी अपि श्रोतृरूपेण उपस्थितः आसीत्। राष्ट्रियाध्यक्षः अमित् षा कार्यकार्यध्यक्षः जे.पि. नद्दः इत्येतेषां नेतृत्वे भवति 'अभ्यासवर्गः'। प्रभाते दशवादनतः रात्रौ दशवादनपर्यन्तं सञ्चाल्यमानायां कक्ष्यायां  शिष्टाचारः, अनुशासनविधिः, विधानसभायाः प्रक्रमाः, प्रत्ययशास्त्र-सुस्थितिः इत्यादिषु विषयेषु ज्ञानवर्धनमुद्दिश्य कक्ष्याः प्रचलिताः आसन् ।

Saturday, August 3, 2019

अतितीव्र-वृष्टिपाते महाराष्ट्रे ४ छात्राः अप्रत्यक्षाः।
   मुम्बै> अतितीव्रवृष्टिः अनुवर्तिते सति माहाराष्ट्रराज्ये जलपातं दृष्टुमागताः चत्वारः  कलाशाला छात्राः अप्रत्यक्षाः जाताः नवीन मुम्बैस्थ  खार्घार् जलपाते विनोदाय समागताः आसन् एते। ह्यः रात्रौ आरभ्य अनुवर्तिते वृष्टिपाते नगरस्य  मार्ग-रेल गतागते स्थगिते वर्तेते। रायिगड् मलाड् प्रदेशयोः  सौधानां प्रथम अट्टपर्यन्तं जलेन प्लावितं वर्तते। ताने, पालगर् प्रदेशेषु विद्यालयानां  विरामः प्रख्यापितः। समागते चतुविंशति होरा पर्यन्तं शक्ता वर्षा स्यात् इति केन्द्र-वातावरण-निरीक्षण-विभागेन धोषणा प्रखापित।

Friday, August 2, 2019

भूगोलस्याऽपि अपरः ? 'नास'या प्रत्यभिज्ञातः।
   भूसदृशः अन्यः ग्रहः स्यात् इति तस्मिन् जीवः स्यात् इति विचिन्त्य मानवाः बहुकालात् पूर्वं निरीक्षणानि समारब्धानि सन्ति। अन्यग्रह वासिनः आक्रमणान् तेषां अमानुषशक्तिं च अतिकृत्य बह्व्यः कथाः समजायत। किन्तु इदानीं भूमिवत् जीवजालयुक्तः वा? इति शङ्कां जनयन्तीं अपरं ग्रहं दृष्टवन्तः वैज्ञानिकाः। सौरथूथात् बहिः जीवयुक्तग्रहस्य सूचना इदं प्रथमतया एव। जि. जे ३५७ इति नक्षत्रं परितः भ्रमन्तः 'एम्' इति विभागे अन्तर्गतः लघु ग्रहः भवति एषः। आकारे सूर्यस्य त्रिषु एकम् तस्य समान-पिण्डं च स्तः। उष्णः सूर्यात् ५० % न्यूनः च भवति। ३१ प्रकाशसंवत्सरं दूरे विद्यमानं 'हैड्र' इति नक्षत्र-समूहे अस्ति एषः ग्रहः।
    सूर्यं विहाय अन्यान् नक्षत्रान् परितः भ्रममाणान् ग्राहान् अधिकृत्य अनुसन्धानं कृतवन्तः नासासंस्थयाः टेस् ( Transiting Exo Planet Survey ) इति सर्वेक्षणोपग्रहः भवति नवीन-भूदर्शनस्य  पृष्ठतः। 

Thursday, August 1, 2019

संस्कृतविश्वविद्यालयस्य धिषणावृत्तिवितरणस्य उद्घाटनं कृतम्। 
कालटी >  श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतप्रचारणविभागेन केरलानां विद्यालयीयछात्राणां कृते गतवर्षे आयोजितस्य संस्कृतधिषणावृत्तेः वितरणस्य राज्यतलोद्घाटनं विश्वविद्यालयस्य कुलपतिना डो. धर्मराज अटाट् वर्येण कृतम्। 
  राज्ये ४००० अधिकाः छात्राः अस्य परियोजनस्य गुणभोक्तारः भवन्ति। यू पि, एछ् एस्, एछ् एस् एस् विभागस्थानां छात्राणां कृते विश्वविद्यालयस्य धिषणावृत्तिः दीयते।
यन्त्रयान-नियम परिष्कारः राज्यसभयाऽपि अनुज्ञातः।
   नवदिल्ली> मार्गेषु नियमान् उल्लङ्घ्य यानचालनं संप्रति कुर्वन्तः नूनं दण्डिताः भवेयुः। मार्गापघातान् न्यूनीकर्तुमुद्दिश्य परिष्कृतः यन्त्रयान-चालन-नियमसंहितायै राज्यसभयाऽपि अनुज्ञा कल्पिता। नियमपत्रस्य अवतारण-समये १०८ सभाजनाः अनुकूलतया मतदानं कृतवन्तः। १३ सभावासिनः एव विप्रतिपत्तिं प्रकाशितवन्तः।
   यान-चालनानुज्ञापत्रं विना यानं चालयति चेत् ५००० रूप्यकाणि दण्डनधनरूपेण दातव्यानि। लघुवयस्कानां चालने तेषां रक्षाकर्तृभ्यः वर्षत्रयाणां काराग्रहवासः एव दण्डनम्। यान दुर्घटनायां क्षतेभ्यः २ लक्षं रूप्यकाणि तथा मृतानां बन्धुजनेभ्यः ५ लक्षं रूप्यकाणि च समाश्वासधनं प्रदातुं नियमपत्रे व्यवस्था अस्ति।
मम सुरक्षा कथं संस्थाप्यते ? यु पि आरक्षकान् विषमवृत्ते पातयित्वा विद्यालयछात्रा। 
  बराबङ्कि (यु पि)> विद्यालय छात्रेभ्यः आत्मविश्वासवर्धनाय उत्तरप्रदेशस्य आरक्षक-विभागेन आयोजितः कार्यक्रमः तेषां लज्जायाः कारणम् अभवत्।  बराबङ्किस्थे आनन्दभवन विद्यालये कक्ष्याचालनाय आरक्षकसेनायाः विभागाधिकारी समागतवान्। कक्ष्यायाः मध्ये एकादशकक्ष्यायाः छात्रायाः प्रश्नकरणस्य पुरतः विवर्णोजातः। 
  उन्नावो घटनाव्यवहारे कया याचिका समर्पिता सा यानदुर्घटनायां पतिता इति घटनाम् उन्नीय आसीत् छात्रायाः  प्रश्न:। आरक्षकाधिकारिणः विवर्णो जाताः इति दृष्ट्वा सह छात्राः हस्तताडनेन छात्रां अभिनन्दितवन्तः इति वार्ता-हरसंस्थया आवेदितम्। सुरक्षासप्ताहाचरणस्य अनुबन्धतया आसीत् आरक्षकाणां कक्ष्याचालनम्। नियमान् अनुसरन्तः पुरजनो भूत्वा संवर्धेत, यथाकालं प्रतिकरणान् प्रकाशयत इत्यादि उपदेशवाक्यानां मध्ये आसीत् ए. एस्. पि- एस् गौतमः छात्रायाः प्रश्नशरेण दग्‌धवान्। मुनिबकिद्वाल इति नामिका छात्रा एव प्रश्नम् अपृच्छत्। दोषी व्यक्तिः बलवान् चेत् सामान्य जनानां सुरक्षा कथं भविष्यति ?। ईदृशघटनासु अहं मम प्रतिषेध: ज्ञाप्यते चेत्‌ मम कृते सुरक्षा कथं संस्थाप्यते ? इत्यासीत् छात्रायाः प्रश्नः।