OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 12, 2019

प्रलयताण्डवम्। चतुर्दिनाभ्यन्तरे चतुर्षु राज्येषु १४२ जनाः मारिताः 
  नवदिल्ली> चतुर्दिनाभ्यन्तरे प्रलयदुर्दशया  चतुर्षु राज्येषु १४२ जनाः कालकबलीभूताः अभवन्। केरलं, कर्णाटकं, गुर्जरं, महाराष्ट्रं च भवति एते राज्याः। अतितीव्रवृष्ट्या जलोपप्लवे च बहुविधनष्टं जातम्। कर्णाटकं २४, केरलं ६०, गुर्जरं २२ च मृताः। भूभ्रंशेन पतितानां मृत्‌-पाषाण-घण्डानाम् अधः जनाः बद्धाः वर्तन्ते। रक्षा प्रवर्तनानि प्रचलन्त्यनस्यूतम्। शक्ता वर्षा पुनरपि स्यात् इति केन्द्र वातावरण निरीक्षण केन्द्रेण निगतितं वर्तते।