OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 2, 2019

भूगोलस्याऽपि अपरः ? 'नास'या प्रत्यभिज्ञातः।
   भूसदृशः अन्यः ग्रहः स्यात् इति तस्मिन् जीवः स्यात् इति विचिन्त्य मानवाः बहुकालात् पूर्वं निरीक्षणानि समारब्धानि सन्ति। अन्यग्रह वासिनः आक्रमणान् तेषां अमानुषशक्तिं च अतिकृत्य बह्व्यः कथाः समजायत। किन्तु इदानीं भूमिवत् जीवजालयुक्तः वा? इति शङ्कां जनयन्तीं अपरं ग्रहं दृष्टवन्तः वैज्ञानिकाः। सौरथूथात् बहिः जीवयुक्तग्रहस्य सूचना इदं प्रथमतया एव। जि. जे ३५७ इति नक्षत्रं परितः भ्रमन्तः 'एम्' इति विभागे अन्तर्गतः लघु ग्रहः भवति एषः। आकारे सूर्यस्य त्रिषु एकम् तस्य समान-पिण्डं च स्तः। उष्णः सूर्यात् ५० % न्यूनः च भवति। ३१ प्रकाशसंवत्सरं दूरे विद्यमानं 'हैड्र' इति नक्षत्र-समूहे अस्ति एषः ग्रहः।
    सूर्यं विहाय अन्यान् नक्षत्रान् परितः भ्रममाणान् ग्राहान् अधिकृत्य अनुसन्धानं कृतवन्तः नासासंस्थयाः टेस् ( Transiting Exo Planet Survey ) इति सर्वेक्षणोपग्रहः भवति नवीन-भूदर्शनस्य  पृष्ठतः।