OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 24, 2019

वित्तकोशेभ्यः ७०,००० कोटि; समस्या-परिहाराय आर्थिक-परिष्करणेन सह धनमन्त्रालयः।
(धनमन्त्रिणी निर्मलासीताराम-महाभागया सह धनकार्य सहमन्त्री अनुराग्‌ ठाकुरः, आर्थिक-सचिवः राजीव कुमारः च समीपे) (छायाग्रहणम् - पि जि  उण्णिकृष्णः)

     नवदिल्ली> आगोलस्तरे आर्थिक-मन्दता व्याप्ते सति भारतस्य  अर्थिकमण्डलस्य पुष्टीकरणम् उद्दिश्य धनमन्त्रालयस्य नवीनपदक्षेपः। संपूर्णलोकः आर्थिकक्लेशेन दूयमानः भवति। इतरापेक्षया भारतस्य आर्थिकस्थितिः स्वल्पोन्नता तृप्तिदायिका च भवति इति वार्तामेलने मन्त्रिण्या निर्मालासीतारामेन उक्तम्I अर्थिक-स्थितेः प्रगतिम् उद्दिश्य बहुविध-परियोजनाः तया वार्तामेलने प्रख्यापिताः।  आर्थिकपुनरुज्जीवन-प्रक्रियया सह राष्ट्रं पुरोगच्छति। पण्यकर-सेवन-मूल्यक्रमाः ललितं करिष्यन्ति। करस्य प्रत्यर्पणं (Tax return) सुतार्यं करिष्यति। नूतनव्यावसायिकसंरम्भे सार्वकारीयाः प्रतिबन्धाः तथा दुष्टोद्योगवृन्दैः समुन्नीतनियमग्रन्थयः अन्ये च प्रत्यूहाः बहवः समागच्छेयुः। तादृशकालविलंबो  वा क्लेशो वा प्रथमप्रयत्नवतां न स्यात्। आयकर-विभागस्य प्रवर्तनानि केन्द्रीकृतरीया विना विलम्बं करिष्यति इत्यपि निर्मालासीतारामेन उक्तम्।