OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 30, 2019

जि-७ शिखरमेलने चीनं प्रति परिहासः; होङ्कोङ् घटनायं प्रतिषेधितान् समर्थनं कृत्वा विश्वराष्ट्राणि। 
    पारीस्> चीनं विरुद्ध्य लोकराष्ट्राणि विप्रतिपत्तिं प्राकाशयन्। जि-७ शिखर-सम्मेलने आसीत् होङ्कोङ् घटनायां प्रतिषेधितानाम् उपरि लोकराष्ट्रस्य  आलम्ब प्रख्यापनम्। किन्तु जि-७ शिखरसम्मेलनस्य निश्चयान् प्रति चीनेन विप्रतिपत्तिः प्रकाशिता।
      लक्षशान् होङ्कोङ् निवासिनः मार्गेषु अवतीर्य कृतः प्रतिषेधः चीनेन आरक्षकान् उपयुज्य उपयुज्य पराजेतुं प्रयत्नः कृतः। १९८४ तमे कृतां सन्धिम् उल्लङ्घ्य भवति चीनस्य प्रक्रमाः। मुनुष्यावकाश लङ्घनमेव  चीनेन कृतम् इति जि-७ मेलने असूचयत्॥