OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 25, 2019

विश्वबाड्मिण्टन् स्पर्धायाम् इतिहासं विरचय्य पि वि सिन्धु।
   बासल्> स्विट्ज़रलैण्ड् देशस्य बासलनगरे समायोजितायां विश्वबाड्मिण्टण् स्पर्धायां भारतस्य बाड्मिण्टण् क्रीडक्या पी.वी.सिन्धुना  सुवर्णपदकम् अवाप्तम्। निर्णायकस्पर्धायां जापानदेशस्य नोज़ोमी ओकुहारा  एकविंशतिः सप्त, एकविंशति: सप्त इत्यङ्कान्तरालेन तया पराजिता। गतदिने उपान्त्यचक्रीयस्पर्धायां सिन्धुना चीनदेशस्य 'चेन यू फेई'  एकविंशितिः सप्त, एकविंशतिः चतुर्दश इत्यङ्कान्तरालेन पराजितासीत्। अनया स्पर्धया विश्वबाट्मिण्टण् स्पर्धायां सुवर्ण-पतकमवाप्ता प्रथमा भारतीया इति ख्यातिः अपि पि वि सिन्धुना स्वायत्तीकृता अस्ति। विश्व-क्रीडाक्षेत्रे पञ्चपतकानि स्वीकृत्य विजिता प्रथमा भारतीय-क्रीडकी  भवति एषा।