OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 17, 2019

निर्वाचनायोगस्य प्रत्यभिज्ञापत्रमपि आधार पत्रेण सह बन्धनीयम् - निर्वाचनायोगः।
     नवदिल्ली> परेषां नामनि मतदानं, द्वित्वमतदानं च रोद्धुम् उद्दिश्य  निर्वाचनायोगस्य प्रत्यभिज्ञा-पत्रमपि आधार पत्रेण सह बन्धनीयम् इति निर्वाचनायोगेन प्रार्थितम्। एतदर्थं नियममन्त्रालयाय आयोगेन पत्रं  प्रेषितम्।  प्रत्यभिज्ञापत्रम् आधार पत्रेण सह बन्धितुम् १९५० तमस्य जनप्राधिनित्य-नियमे परिवर्तनं करणीयम् इत्यपि आयोगेण प्रार्थितम् अस्ति।
       आधारपत्रद्वारा मतदानिनां पट्टिकाशोधनाय २०१५ तमे आयोगेन परियोजना आनीता, किन्तु सर्वोच्चन्यायालयेन परियोजना रोधिता आसीत्। सार्वजनिक-वितरण-संविधानस्य सुतार्यतायाः कृते  एव आधारपत्रसुविधा उपयोक्तुम् न्यायालयेन अनुज्ञा प्रदत्ता आसीत्।